पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८८ चरकसंहिता। [सिद्धिस्थानम् चिरजातकठिनबालिपु त्याधिषु तीक्ष्णा विप अश्वावरोहिकाः काकनासाराजकशेरुकैः। र्यये च मृदवः। सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जन युताः ३५ सप्रतिवापकपाययोज्यास्त्वनुवासननिरूहाः ॥१५॥ न्यग्रोधाद्यैश्चतर्मिश्च तेनैव विधिनापरः । अर्धन्लोकैरतः सिद्धान्नानाव्याधिषु वर्गशः। वस्तिः प्रवाहणे देयो भिपजा कल्पितो धिया ॥३६ बस्तीवीर्यसमैर्भागैर्यथाहानिह ताछृणु ॥ १६॥ बृहती क्षीरकाकोठी पृक्षिपर्णी शतावरी। विल्वानिमन्थस्योनाकाः काश्मयः पाटलिस्तथा। काश्मरी बदरी दूर्वा तथोशीरप्रियङ्गवः ॥ ३७॥ शाल्पिी पृश्चिपर्णी वृहत्यौ वर्धमानकः ॥ १७ ॥ जीवनीयैः सूतौ क्षीरा द्वौ वृताजनसंयतो। यवाः कुलत्थाः कोलास्थिस्थिरा चेति त्रयोऽनिले। यस्तो प्रदेयौ भिपजा शीतौ समधुशर्करौ॥ ३८ ॥ शस्यन्ते सचतुम्नेहा पिशितस्य रसान्विताः॥१८॥ | गोऽव्यजामहिपीक्षीरैर्जीवनीययुतैस्तथा । नलवञ्चलवानीरातपत्राणि शवलम् । | तेनैव विधिना वस्तियः सक्षौद्रशर्करः ॥ ३९॥ मनिष्ठाशारिवानन्ता पयस्या मधुयप्टिका ॥ १९ ॥ शशैणदक्षमार्जारमहिपाव्यजशोणितैः । चन्दनं पझकोशीरं तुडं च पैत्तिके त्रयः। सद्यरकैदुभिर्वस्तिर्जीवादाने प्रास्यते ॥ ४० ॥ सशर्कराघृतक्षौदा सक्षीरा बस्तयो हिताः ॥२०॥ मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनः । अर्कस्तथैव चालक एकाष्टीला पुनर्नवा । शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः॥४१॥ हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम् ॥ २१॥ रक्तपित्तप्रमेहे तु कपायः सोमवल्लजः। पिप्पल्यश्चित्रकश्चेति त्रयस्ते ग्लेष्मरोगिणाम् । बस्तियो विधिोन भिपजा युक्तिकल्पितः ॥४२॥ सक्षारक्षौद्धगोमूत्रा नास्नेिहारिता हिताः ॥२२॥ निकास्त्रयोऽनिलादीनां चतप्काश्चापरे त्रयः। फल्जीमृत्तकेक्ष्वाकुधामार्गवकवत्सवाः। | पकायविगुख्यर्थ वृष्याः सांग्राहिकास्तथा ॥३॥ श्यामा च त्रिफला चैव स्थिरा दन्ती द्रवन्त्यपि२३ परिसावे तथा दाहे परिकत प्रवाहणे। प्रकीर्या चोदकीर्या च नीलिी क्षीरिणी तथा। अतियोगे मताः पञ्च जीवादाने तथा त्रयः ॥४॥ सप्तला शहिनी लोभं फलं कास्पिल्लकस्य च ॥२४॥ | रक्तपित्ते इयं मेह एकत्रिंशच पञ्च च । चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः । सुलभाग्यौपधलेगा वस्तयो गणवत्तमाः॥ ४५ ॥ व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः ॥२५॥ गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु। काकोली क्षीरकाकोली सुद्रपर्णी शतावरी । | सर्वाङ्गैकाङ्गरोगेपु रोगेष्वेवंविधेपु च ॥ ४६॥ विदारी मधुयष्ट्याहा रागाटककशेरुके ॥२६॥ यथास्त्रमौपधैः सिद्धान्वस्तीन्दयाद्विचक्षणः। आत्मगुप्ताफलं मापाः सगोधूमा यवास्तथा । | पूर्वोक्तेन विधानेन कुर्याद्रोगान्पृथग्विधान् re७॥" जागलानूपज मांसमित्येते शुक्रवर्धनाः ॥२७॥ इति चरकसहिताया तिद्धिस्थाने दशमोऽध्यायः॥१०॥ जीवन्ती चाग्निमन्धश्च धातकीपुष्पवलको। सुरदाविलादिना वस्तिदोपापेक्षया व्यस्तसमस्त विधया प्रग्रहः खदिरः कुष्टं शसी पिण्डीतको यवाः ॥२८ प्रक्षेप्यानाह-आवापो वस्तीनामिति वस्तिग्नावाप इत्यर्थः । प्रियङ्गु रक्तसूली च तरुणी स्वर्णयूथिका। यानिति कपायान् चिरजातकठिनवर्तिपु तीक्ष्णा इति । वटाद्याः किंशुकं लोभ्रमिति सांग्राहिका मताः २९ अनोकतीक्ष्णद्रव्ययोगेन तीक्ष्णविपर्यये अचिरजाते अकठिन. परित्रवे शृतं क्षी सवृश्चीरपुनर्नवम् । वरे । अनुवासननीरुहा इत्यनुवासनेन कपाययोगः लेहसाध- आखुपर्णिकया वापि तण्डुलीयकयुक्तया ॥ ३०॥ नार्थमेव । आवापस्त्वनुवामपि गतादिना वर्तव्य एव । यदुक्तमन्यन्न "पिप्पली मदन कुष्ठं शताहा मधुकं बचा। कोलकतककाण्डेक्षुदर्भकाशेक्षुशालिभिः। प्रयोज्या मात्रया चान आवापा अनुवासने" इति । पूर्व दाहनः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः ॥२१॥ सिद्धाना वस्तीनामित्यादिना प्रतिज्ञातान्वस्तीनाह-अर्ध-लो. कदारादकीनीपविदुलैः क्षीरसाधितैः। कैरित्यादि । व्याधिचित्यत्र व्यधिशब्द दोपेपि वनीयः। बस्तिः प्रदेयो भिपजा शीतः समधुशर्करः ॥२२॥ | बहुश इत्येकैकस्मिन्न्याधौ दोपे च बहु इत्य: । वीर्यसमै. परिकतैस्तथा वृन्तैः श्रीपर्णीकोविदारजैः। भौगरित्यन्योन्यानुसाधम्यांगेः । वर्धमानक एरंडः । देयो वस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः ॥ ३३॥ | रसान्विता इति प्रक्षिप्तमासरसाः । वंजुलो वेतसः । वानीर- मुष्टि शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्विः। स्तद्धेदः । पुंगः 'नागः । अलको मंदारः। प्रकीर्या करजः । हित, प्रवाहणे तद्वद्वन्तः शाल्मलिकस्य च ॥३४॥ | नीलिनी नीलबंता नीलाजलिकेत्यन्ये। एते शुक्रमासदा इति।