पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पध्यायः ११] चक्रदत्तव्याख्यासंघालिता। ६८९ अत्रैक इति चलार. पूर्वोक्ताः । पिडीतको मदनम् । रकमूली | पदर्शनार्थ फलमानासिद्धिरुच्यते । बस्तिविधानकथनं यद्यपि समंमा । तरुणी रामतरणी । नवमालिका एडलीयतमित्यं- अग्रस्तुत तथापि यौगिकतया वस्तेरेन मात्रा प्रतिपाद्यते न तेन परित्रानोका । कामेचवहदिक्षुः । पोटगुले होगुल । फलादै तथा गुणादौ वस्तिमात्राया. प्रतिपादिका सिद्धिः उत्पलं नलिनम् । सागघिकादयो जलजाः पुष्पनिञ्चेपाः। फलमात्रासिद्धि । फलादीना वस्तियोगेपु गुणान्प्रतिपादयितुं 5 : कावनार । निंदुलो वेतस.। कोनिदाररित्यनेन | पूर्वद्वत्तमितिहासमार-भगवंतमित्यादि-इतिहासश्च सहि- द्वितीयः । शाल्मलक. मूलकचूर्णातक्ष तृतीय : प्रवाणे | ताया धर्म्यतया ग्रंथे पूल्यतोपानार्थम् । फलादीना वस्ती अ वानरोहको अश्वकर्ण. इक्षुको वा जतुकर्णदर्शनादवा-नरल फलपस्तिवरत्न तरिलनिश्चये अनधारणे फलादिमिति घरोहकोक्षः । न्यग्रोधाद्याश्चत्वारः न्यग्रोयोदुंबरावत्याला. मदनजीमूतकादिषु । कल्पे जी यद्यपि पित्तदोपहरल- तेनैन सिधिनेति पूर्वयोगविधिना । जीवदाने प्र स्वत इति । मुक्तं तथापि इह-वचनारकफपित्तहरत्नमस्य प्रधान्यादुन्नी. जीनशोणितपद्धौ । जीननीयरेित्यादिना जीवदाने प्रशखत यते । मृदुनीयतया मिनत्तीत्यादिना अर्थ मिनत्ति ॥ ३॥ इत्यंतेन तृतीयो बस्तिस्च्यते । चर्य च यद्यपि लोकविहितो वस्तिस्तथापिग्लोकाधरिति प्रतिज्ञा परप्रयोगाणा बोझार्धविहि- कटुतुस्वीफलमुत्तम मतं चमने दोपसमीरणं च तत् । तत्वेन लेवा । किवा शशैणेयादिना अर्धलोकविहित एवा- वस्तितः । पूर्वार्धन तस्ये कर्तव्यतोळ । इतिक व्यतामि- तदयोग्यमशैत्यतीक्ष्णता धानं च लोकादितिरेकेणापि भवतीति नियोगातरेवपि कटुरौक्ष्यादिति गौतमोऽवनीत् ॥४॥ दृष्टम् । रमिते प्रमेहे इतिच्छेद । सोमचल्को निखदिर । कफपिचनिवहणं परं एतो द्वौ मिलिला सग्रहे पतिौ। रक्तपित्त प्रमेने चेत्सनेन सच धामार्गवमित्यमन्यत । संग्रह व्यक्त एव । गौपधशा इति अन्योपचाच । अनुका- तमन्यत वातलं पुन- नस्तिकल्पनार्थमा–गुल्मातिसारेत्यादि । यथाखमौप ति डिशो ग्लानिकरं वलापहम् ॥५॥ यथाखव्याधिप्रसनीनभेपजे. । कुर्याद्रोगान्पृथविधानिति कुटज प्रशशंस चोत्तम यथोक्कविधिना योगान्यथोचितान् गुल्मादिपु कल्पनया नवलनं कफपित्तहारिच। बस्तिषु कुर्यात् ॥ १३-४७ ॥ अतिविजलमूर्वभागिक इति श्रीमवरक राननश्रीमतकपाणिदत्तविरचिताया पचनक्षोभि च काप्य आह तत् ॥६॥ आयुर्वेददीपिकाया चरकतात्पर्यटीकाया सिद्धिस्त्राने दोपसमीरणमिति वस्तिना दोपहारकम् ॥ ४-६ ॥ चस्तितिधिर्नाम दशमोऽध्यायः॥१०॥ कृतवेधनमाह वातलं कफपित्र प्रचलं हरेदितिः । एकादशोऽध्यायः। तदसाध्विति भद्रशौनकः कटुकं चापि वलनमित्यपि ॥ ७ ॥ फलमानासिद्धिः। इति तद्वचनानि हेतुमिः भगवन्तमुदारसत्त्वधी- सुविचित्राणि निशस्य बुद्धिमान् । श्रुतिविज्ञानसमृद्धमनिजम्। "प्रशशंस फलेपु निश्चय फलवस्तिवरत्वनिश्चये परमं चानिसुतोऽन्नवीदिदम् ॥ ८॥ सविवादा मुनयोऽभ्युपागसन् ॥१॥ फलदोपगुणान्सरस्मती भृगुकौशिककाप्यशौनकार प्रति सर्वैरपि सस्यगीरिता। सपुलस्त्यासितगौतमादयः। न तु किंचिदोपनिर्गुणं कतमत्प्रवर फलादिषु गुणभूयस्त्वमतो विचिन्त्यते ॥९॥ स्मृतमास्थापनयोजनास्विति ॥२॥ इह अष्टहिता गरागरी रुफपित्तहरं परं फले- हितमिक्ष्वाकु तु मेहिने मतम् । वथ जीमूतकमाह शौनकः । कुटजस्य फलं हृदासये मृदुभीर्यतया भिनत्ति त- प्रवरं कोठफलं च पाण्डुपु ॥ १०॥ दिति चोवाच नृपोऽथ वामकः ॥ ३॥ कृतधनमित्यादी आशु कफपित्त हरेदिति योज्यम् । पूर्वसिद्धिपु फलानि आचार्येण प्रयोगेण विहितानि तेन | इहनस्तिनिवादक इत्यनेन जीमूतकादीना गुणदोपाच कविता पा फलादीना गुणावीमामवधारणार्थ तथा अनुक्कयस्त्यु- भवतीति तात्पर्य ज्ञेयम् । प्रायसेति फलेषु जीमूतनादि