पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सिद्भिस्थानम् फलदोपान् लक्ष्यीकृत्य । सरखतीति वा । अदोपनिर्गुणमिति सुवस्तिमष्टादशषोडशाङ्गुलं दोपबदेव गुणवदेव वा न किचिदित्यर्थः । तेन सत्यपि स्तोके तथैव नेत्रं च दशाङ्गुलं क्रमात् । दोपसंबंधे यद्गुणभूयिष्ठं तदिह रोगप्रशमप्रयोगेपु विज्ञेयम् गजोष्ट्रगोऽश्वायजवस्तिलंधौ 1-90) चतुर्थभागे, च सकर्णिकं वदेत् ॥१९॥ उदरे कृतवेधनं हित प्रस्थस्त्वजाव्योहि निरूहमात्रा मदनं सर्वगदाविरोधि त । गवादिषु द्वित्रिगुणो यथावलम् । मधुकं सकपायतिक्तक निरूह उष्ट्रस्य तथाढकद्वयं तदरुक्षं फटकं च विजलम् ॥ ११ ॥ गजस्य वृद्धिस्त्वनुवासनेऽष्टमः ॥२०॥ कफपित्तहदाशुकारि चा- सर्वक्रमगुणदिति सर्वकर्मणां नमनादीना गुणं दोपहर- प्यनपायं पवनानुलोमि च । णादिकं करोतीति सर्वकर्मगुणकृत् । किवा सर्वकर्माणि लंघन- फलनामविशेपतस्त्वत्तो वृंहणादीनि गुणांश्च वलान्यादीन् करोति । नाभ्यधोगुदामिति लभतेऽन्येपु फलेषु सत्स्वपि ॥१०॥ अधोगुदं नजति। तंत्रयते धारयते विघातादिति कोपकहेतु- सर्वगदाविरोधीति पदेन मदनस्य सायौगिकम नूते । नातप्रकोपस्तन्मूलेनेति भावः । तत्प्रशातिमुपशांतिम् । पक्रा- संबंधात् । वात एव प्रायः प्रकोपं व्रजति । यत्नु प्रदेशातरे आशुकारीत्याशुदोपनिहरणकारि अतो लघुतेति फलेषु प्रक- पलादेन मदनफलं फलमित्युच्यते न जीमूतकादिफलम् | शयस्थवातमूलप्रशमास्तिना कृतात्तन्मूलानुवंधाः शेषस्थान- गतनिकाराः प्रशाम्यति । एतन्न वनस्पतिमूलच्छेदादिदृष्टां. ॥११॥१२॥ तेन प्रा प्रतिपादितमेन । एतेन वस्तिना मूलविजयाद्देशात- गुरुणा च वचस्युदाहृते | र्गततन्मूलविकारजयो यः क्रियते स उक्तः। यत्तु बस्तेवार्य- मुनिसद्धैरिति पूजिते ततः। | मापादमस्त प्रसरति तच वातं हंतीति प्रागुक्तमेव ज्ञेयम् । प्रणिपत्य मुदा समन्वितः यत्तु वीर्यदिति कर्मनिशेपणं तेन कर्म रोगनुदिति रोगहरणे सहितः शिष्यगणोऽनुपृष्टवान् ॥ १३॥ श्रेष्ठं निकित्सितमित्यर्थः । वस्तिमब्रवीदिति गजादीनां रोग- " णकहरुणोको हरणे श्रेष्ठं वस्तिमेवाब्रवीत् । तदनंतरं तस्य बस्तेनिधिः पुनः वस्तिर्वमतमर्थवेदिना। शिष्येण पृष्टः प्राह-अजानिकेत्यादि । जरददो वृद्धवृपः। नाभ्यधो गुदगतश्च शरीरा- तदुपायचिंतका इति गजादिवस्तिसाधने दत्तचित्तकाः। क्रमा- त्सर्वतः कथमपोहति दोषान् ॥ १४॥ | दितियथाक्रमम् । गजादिषु नेत्रप्रमाणं चतुर्थ भागोपनय- तहुरुरब्रवीदिदं शरीरं मिति नेत्रनतुर्थभागप्रवेशकम् । गवादिष्विति गोप्रकारेषु तन्त्रयतेऽनिलः सङ्गविधातात् । गोमहिपाश्वाना ग्रहणाबहुवचनं सावु । गजस्य वृद्धिरिति केवल एव दोपसहितः घाटकव्वैगुण्येन द्रोण इत्यर्थः । अनुवासनेष्टम इति यथोक्ता- स हि वायुः प्रकोपमुपयाति ॥ १५ ॥ जादिनिरुहसानादजादीनामनुवासनेष्टमः लेहभागो देयः तं पवनं सपित्तकफविद ॥ १३-२०॥ शुद्धिकरोऽनुलोमयति वस्तिः। कलिङ्गकुष्ठे मधुकं सपिप्पली सर्वशरीरगश्च गदसंघात- वचा शताला मदनं रसाञ्जनम् । प्रकाशनात्मशान्तिमुपयाति ॥१६॥ हितानि सर्वेषु गुडः ससैन्धवो अथाभिगम्यार्थमखण्डितं धिया द्विपञ्चमूलं सविकल्पना त्वियम् ॥२१॥ गजोष्ट्रगोऽश्वान्यजवस्तिकर्म । गजेऽधिकोऽश्वत्थवटाश्वकर्णजाः अपृच्छदेनं स च वस्तिमत्रवी- सखादिराःप्रग्रहशालतालजाः। द्विधि च तस्याह पुनः प्रचोदितः॥१७॥ तथा च उष्ट्रे धवशिग्रुपाटली- अजानिके सौम्यगजोष्ट्रयोर्वा मधूकसाराः सनिकुम्भचित्रकाः ॥२२॥ पलाशभूतीकसुराहरोहिणी गवाश्वयोर्चस्तिमुशन्ति माहिपम् । कपाय उक्तस्त्वधिको गवां हितः। अजाविकान्तसुवस्तिमुत्तरं पलाशदन्तीसुरदारुकत्तृण- वदन्ति बस्ति विपरीतरूपम् ॥ १८ ॥ द्रवन्त्य उक्तास्तुरगस्य चाधिकाः॥२३॥