पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय १२] चक्रदत्तव्यास्यासंवलिता। . खरोष्ट्रयोः पीलुकरीरखादिराः यवान्कुलत्यांश्च पचेजलाढके शम्याकविल्वादिगणस्य च च्छदाः। रसास पेप्यस्तु कलिगकादिसिः। अजाविकानां त्रिफलापरूपकं सतैलसर्पिगुडसैन्धवो हितः कपित्थकर्कन्धु सचिल्वकोल्जम् ॥२४॥ सदा नराणां बलवर्धनः परः ॥ ३१॥ कल्पनान्नितमिति विशेपकल्पना गजेऽधिक्का वक्ष्यमाणा । पुनर्नवैरण्डनिकुस्मचित्रका- तालमा. तालफलम् । तथैवेत्यादिना गमा हितमुच्यते न्सदेवदारनिवृतानिदिधिकान् । ॥२१-२४॥ महान्ति मूलानि च पञ्च तद्भवा- अधाग्निवेशः सततोऽन्तरान्तरा विपाच्य सूत्रे दधिमस्तुसंयुते ॥ ३२॥ हितं च पप्रच्छ गुरुस्तदाह च । सतैलसर्पिलेचणैश्च पञ्चभि- सदातुराः श्रोत्रियराजसेवका. र्विमूञ्छितं वस्तिमथ प्रयोजयेत् । स्तथैव वेन्याःसह पण्यजीविभिना२५॥ तथैव शस्तं मधुकेन साधित फलेन चिल्वेन शताहयाथ वा ॥३३॥ वस्तिनिपयाणि मतातराणि दर्शयना-अथाग्निवेशे- सजीवनीयस्तु रसेऽनुवासने त्यादि--हित चेति सदातुराणा हितम् । पण्यजीलिनो निरहणे चालवणे शिशोहितः। नणिजा.॥२५॥ न चान्यदाश्वगवलासिवर्धन- हिजो हि शिष्याध्ययनवताहिक- निरूहवस्तेः शिशुवृद्धयोः परम् ॥ ३४॥ क्रियादिभिर्देहहितं न चेष्टते। पुनर्ननेत्यादि नीरुहः। निशता दती।मन ति मूलानि पंचेति नृपोपसेवी नृपचित्तरक्षणा- बिल्वादिपंचमूलानि । निकुभतैलेनेति-निकुमकाथकल्कसि- त्परानुरोधाद्वहुचिन्तनाद्भयात् ॥२६॥ | देन तैलेन । नलामित्यादौ कलिंगकादिभिरिति कलिंगकुष्ठम- नृचित्तवर्तिन्युपचारतत्परा- धुकविल्वादीनामिहो । फलेन विल्वेन शताहया पिनेदिति सृजाभिभूपानिरतापराङ्गना । तेलनयमानुवासनिकम् । सजीवनीयस्तु रसोनुवासन इति सदासनादत्यनुपद्धविनाय- जीवनीयकपायजाधितः बेहोनुवासने कर्तव्य । तथा निरू- ऋयादिलोभादपि पण्यजीविनः ॥२७॥ | हणे जीवनीयरस अलपण. शिशोर्हित. । अनुवासनमपि सदैव ते ह्यागतवेगनिग्रह जीवनीयसाधितं शिशोरेव हित । अनेन चालवृद्धयौमिकत्वं समाचरन्ते न च कालभोजनम् । वस्तेरक पर कर्मेति । फलस्म । २९-३४॥ अकालनिर्हारविनगरसेविनो तन श्लोकः। भवन्ति येऽन्येऽपि सदातुराश्च ते॥२८ फळकर्मवस्तिपुवरत्वनिश्चयो यस्तयोगवादीनाम् । यथोक्ताना सदातुरत्ने हेतुमाह-हिजो हीलादि-देह- सततातुराश्च दृष्टाः फ्लमात्रायां हितं चैपाम्॥३५॥ हितं न चेटतेइत्यादि पण्वजीदिन इत्यंते यावदनुवर्तनीयम् । इति नरकसहिताया सिद्धिस्पाने एकादशोऽध्यायः ॥ ११ ॥ परानुरोवादिति नृपानुजीनिपुस्पातरानुरोधात् । उपचार- सग्रहो व्यक्त.॥३५॥ तत्परा इति पुरुपोपकारतत्पराः । मृजा शरीरमार्जनम् । पण्यंगता वै या इत्यर्थ । अत्यर्थचहुनिक्रियादिलोभादिति इति श्रीमक्षरकचतुराननश्रीचक्रपाणिदत्तविरचिताया- निरतरानुनद्धक्रयविम्याटेलौभात् । अन्यानपि सदातुरामाह मायुर्वेददीपिकाया भरकतात्पर्यटीकाया सिद्धिस्थाने अकालेखादि-निहारो मलादिनिर्गम.॥२६-२८॥ फलमात्रासिदिन मैकादशोघ्याय. ॥११॥ समीरणं वेगविधारणोद्धतं विवद्धसर्वाङ्गजाकरं मिपक् । द्वादशोऽध्यायः। समीक्ष्य तेषां फलवर्तिमादितः सुकल्पिता नेहवी प्रयोजयेत् ॥२९॥ उत्तरवस्तिसिद्धिः। निरूहितं धन्दरसेन भोजितं अथ खल्वातुरं वैद्यः संशुद्ध वमनादिभिः। निकुम्भवैलेन ततोऽनुनासयेत् । दुर्वलं कासल्पानि मुक्कसंधानवन्धनम् ॥१॥ चलाश्वगन्धासहविल्वचित्रका निहतानिलविण्त्रकफपित्तं शाशयम् । न्द्रिपञ्चमूले तमालकोत्पले ॥३०॥ शून्यदेहं प्रतीकारासहिष्णुं परिपालयेत् ॥२॥