पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९२ चरकसंहिता। [सिद्धिस्थानम् यथैव तरुणं पूर्ण तैलपात्रं तथैव च । तम् । अन्योन्यप्रत्यनीकानामित्यादिना तं प्रत्येकं प्रत्यनीका- गोपाल इव दण्डी गाः सर्वस्मादपचारतः ॥३॥ | नामित्यन्योन्यव्यत्यासो युज्यते । पेयादिकमाभ्यासमुपयुंजा- पारिशेष्यादेवोत्तरबस्तिसिद्धिरभिधीयते-उत्तराणां श्रेष्ठा- नस्य खस्थस्य पुंसो लक्षणमाह-पलवानित्यादि सर्वसमो नां वस्तीनां सिद्धिरुत्तरवस्तिसिद्धिः । वक्ष्यमाणवस्तीनां सर्वाभ्याससमः । निरासंग इति प्रतिनियतविषयपराहतः विषयं मिथ्योपचारजव्याधिप्रशमं दर्शयितुं सम्यगुपचारमेव ॥ ६ ॥७॥ तापदाह-अथ खल्विति वमनादिभिरिति वमनविरेचनयोः एतां प्रकृतिमप्राप्तः सर्ववानि वर्जयेत् ।. वक्ष्यमाणं संबंध संवध्यते तेन योर्य क्रमः एतयोर्न भवति । महादोपकराण्यष्टाविमानि तु विशेषतः ॥ ८॥ मुक्तसंधानयंधनमिति मुतसंधिबंधनम् । कृशाशयमिति दोप- उच्चैर्भाप्यं रथक्षोभमतिचङ्गमणासने । शान्याशयम् । प्रतीकारासहिष्णुमित्युर्भाष्यादिक्रियाक्षम अजीर्णाहितभोज्ये च दिवास्वमं समैथुनम् ॥९॥ किंवा वमनादिप्रयोगासहिष्णुम् । परिपालयेत् सर्वस्मादपचा- | तजा देहोर्चसर्वाधोमध्यपीडामदोपजाः । रत इति संबंधः । तरुणादिदृष्टांततयाभिधानं कस्यचित् श्लेष्मजाः क्षयजाश्चैव व्याधयः स्युर्यथाक्रमम् १० किंचित् प्रसिद्धं भविष्यतीति साभिप्रायेण ॥ १-३ ॥ एतामिति उचैर्भाष्यादयो देहपीडाकरा ज्ञेयाः। उच्चै- अग्निसंधुक्षणार्थ तु पूर्व पेयादिभिर्भिपक् । भीण्यापूर्वं देहपीडा स्थक्षोभात्सर्वदेहपीडा अतिक्रमणा- रसोत्तरेणैव चरेत्क्रमेण कमकोविदः ॥ ४॥ दधःपीडा । आसनाद्देहमध्यपीडा। अजीर्णभोजनेनामजाऽहि- स्निग्धाम्लस्वादुहृद्यानि ततोऽम्ललवणो रसौ। तभोजनेन दोपजा दिवाखप्नेन श्लेष्मजा मैथुनेन क्षयजा८-१० स्वादुतिक्तौ ततो भूयः कपायकटुको ततः ॥ ५॥ | तेपां विस्तरतो लिङ्गमेकैकस्य सभेषजम् । रसोत्तरेणेति व्यवस्था भवति रसोत्तरेण पृथगंतरं यस्मिन्ने- यथावत्संप्रवक्ष्यामि सिद्धान्वस्तींश्च यापनान ११ होपायादिना रसोत्तरेण किंवा वमनविरेचनयोरंतरे पेयादिना तत्रोच्चैर्भाप्यातिभाण्याभ्यां शिरस्तापकर्णशक्ष- क्रमेणोपचरेदिति व्यवस्था । तत्र च निरूहत्यापेक्षया रसादि- निस्तोदस्रोतोऽवरोधमुखतालुकण्ठशोपतैमियपि- रेव कमो भवतीति प्रतिपादितमेव प्राक् । किंवा रसाभ्यास- क्रमोत्तरकाले यस्मिन् तत्पेयादिक्रमस्य रसांतरेणाभ्यासक्रम- स्वरभेदहिकाश्वासादयः स्युः ॥ १२ ॥ पासावरतमकहनुमन्यग्रहनिष्ठीवनोरम्पार्श्वशूल- मेवाह-निग्धांबुखांदुहृद्यानीत्यादि पेयाममोत्तरकालं यदा रथक्षोभातु संधिपर्वशैथिल्यहनुनासाकर्णशिर:- विरेचनादिकर्मान्तरं कर्तव्यं तदा संशोधनमूलशरीरस्य प्रकृति- भोजनार्थ बलाप्ययनार्थ वायं रसाभ्यासक्रमो ज्ञेयः। अन्ये शूलतोवहिविक्षोभाटोपात्रकूजनाध्मापनहृदये- तु पेयादिक्रमे एव रससंस्कारार्थ निग्धांसिद्धादिकम वर्ण-न्द्रियोपरोधस्फिपार्श्ववंक्षण-वृषणकटीपृष्ठवेदना यति अत्र चाम्लखादुप्रथमं पक्वाशयस्थितवातसंशमनायोप- संधिस्कन्धग्रीवादौर्बल्याङ्गासितापपादशोफ-प्र- . युज्यते । तथाम्ललवणौ तदूर्ध्वस्थिताग्निसंधुक्षणार्थम् । ततः स्वापहर्पणादयः ॥१३॥ पित्तप्रशमनार्थ खादुतितौ । ततः पित्तोर्वस्थितकफप्रशम- तत्रोचैर्भाष्यादिग्रंथः प्रायो व्यक्त एव । अतिभापितस्यो- नार्थ रसयुग्मानामुपयोगो पेयादिक्रमे एव । एवं द्वादशान- चैर्भाष्येण समानवादुदाहरणम् ॥ ११-१३ ॥ .. काले सर्वरसभोजनप्राप्तिर्विधिवज्ज्ञेया ॥४-५॥ अतिक्रमणात् पादजबोरुजानुवंक्षणश्रोणीपू. अन्योऽन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः। टशूलसक्थिसादनिस्तोदपिण्डिकोद्वेष्टनाङ्गमर्दासा भितापशिराधमनी-हर्षश्वासकासादयः स्युः १४ व्यत्यासादुपयोगेन प्रकृति गमयेद्भिपक् ॥ ६ ॥ सर्वक्षमो निरासङ्गो रतियुक्तः स्थिरेन्द्रियः। पिंडिकोद्वेष्टनं जंघापिंडिकायारुद्वेष्टनकारा वेदना । शिरा- बलवान्सत्त्वसंपन्नो विशेयः प्रकृति गतः॥ धमनीहर्पः शिराधमन्योरवलत्वम् ॥ १४ ॥ अन्योन्येत्यादि अन्योन्यप्रत्यनीकानामिति परस्परममि अत्यासनात् रथक्षोभजाः स्फिक्पार्श्ववंक्षण- भावकानां व्यत्यासादुपयोजयेदिति एकयुग्ममुपयुज्यापरस्य | षणकटीपृष्ठवेदनादयः स्युः॥ १५ ॥ युग्मस्योपयोगात्प्रकृतिं गमयेदिति भोजनं गमयेत् । प्रकारांत स्थक्षोभजा इत्युक्ते संधिशैथिल्यादीनामभिसंधिः स्यादतस्त- ररसाभ्यासमाह-लिग्धरूक्षयोरिति निग्धरसमुपयुज्य रूक्षो निरासार्थमाह-स्फिक्पार्श्ववंक्षणवृषणकटीपृष्ठवेदनादयः स्युः योज्यः । रूक्षं वोपयुज्यं निग्ध इत्यनेन क्रमेण प्रकृति- | ॥१५॥ 'भोजनं गम्यादित्यर्थः । 'स्निग्धरूक्षी रसावुदाहरणार्थमुपपन्नौ अजीर्णाध्यशनाभ्यां तु मुखशोषाध्मानशूलनि- तेन गुरुलध्वादियुग्मरसव्यत्यासाभ्यासोप्यन्न योद्धव्यः । स्तोदपिपासागात्रसादच्छर्यतीसारमू.ज्वरप्र- किंवा कषायंकटको ततः इत्यनेन युग्मरसाभ्यासनमुपदर्शि- वाणामविषादयः स्युः ॥१६॥