पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। विषमाहिताशनाभ्याम् अनन्नाभिलापदौर्बल्यवै मूत्रकृतेत्यादि गैधुनान्मूत्रवैकृतादि भवति तदा विदारि- पर्यकण्डपामागात्रावसादवातादिनकोपजाश्च अ-गंधादिजीवनीयगणाभ्यां काथकल्कीकृताभ्यां सक्षीरं तैलं हण्यशोविकारादयः ॥ १७ ॥ साधचित्योत्तरवस्तियः । थापनाश्च वस्तयः सर्वकालं देया दिवास्वप्नात् अरोचकाविपाकाग्निनाशस्तमित्य | इत्यनेन पूर्वनिल्हाणामसार्वकालिकत्वं दर्शयति । एतेषां च - पाण्डकण्यामादाहच्छङ्गमर्दहृत्स्तम्भजायत- सर्वस्मिन्काले दानमविरुद्धम् । आयुषोपायनं दीर्घकालांनुवर्तनं न्द्रा-निद्रा-प्रलङ्गप्रन्थिजन्मन्दौर्बल्यरत्तमूत्राक्षिता-कुर्वनिति थापना वस्तयः ॥ २६ ॥ तालुलेपाः पिपासा च ॥ १८ ॥ मुस्तोशीर बलारग्वधरास्नामञ्जिष्ठाकटुरोहिणी- व्ययायात् आशुक्ललादोरसादवस्ति-शिरोगुदः | घायमाणापुनर्नवाविभीतक-गुडूचीस्थिरादि-पञ्च- मेद्र-क्षणोरुजानुजङ्घा-पाद-शूल-हृदय-स्पन्दननेत्र मूलानि पलिकानि खण्डशः लप्सानि अष्टौ च मद- पीडाङ्गशैथिल्यशुक्रमार्गशोणितागमन-कासश्वास नफलानि प्रक्षाल्य जलाढके परिकाथ्य पादशेषे शोणितप्टीवितस्वरावसादकटी-दौर्बल्यैकाङ्ग-सर्वा- रसः क्षीरद्विप्रस्थसंयुक्तः पुनःपुनः शृतः क्षीरा- ग-रोगमुण्क-श्वयथु-वातवर्धोमूत्रसङ्गशुक्रविसर्ग वशेपस्तुल्यो जाङ्गलरसमधुवृतः शतकुसुममधु- जाड्यवेपथुवाधिर्यविपादादयः स्युः । उत्पाट्यत ककुटजफलरसासनप्रियङ्गुकल्कीकृतः ससैन्धवः इव गुदस्ताड्चत इव मेदम् अवसीदतीव मनो बेपते सुखोप्णवस्तिः शुक्रमांसवलजननः क्षतक्षीणका- हृदयं पीड्यन्ते सन्धयस्तमः प्रविशतीव च ॥१९॥ सगुल्मशूलविषमज्वरबध्नकुण्डलोदावर्तकंक्षिशू- इत्येवमेभिरभिरभिचारैरेते प्रादुर्भवन्त्युपद्रवाः॥ लमूत्रकृच्छ्रासृनजो विसर्प प्रवाहिकाशिरोरुजाजा अजीर्णावशनाभ्यामित्यत्र अजीर्णाशनस्यामजविकारकर्तृ- नूरुजङ्घावस्तिग्रहाश्मयुन्मादार्शःप्रमेहाध्मानरक्त- खादध्यशनस्यासूत्रितस्योपादानम् । एवं विपमाहिताशनजवि- पित्तश्लेष्मव्याधिहरः सद्यो बलजननो रसायन- श्चति ॥२७॥ कारसमानविकारकारिविपमाशनस्याप्यसूत्रितस्योपादानम् । अवकुप्यत इव छिद्यत इव ॥ १६-२०॥ मुस्तेत्यादौ-खंडशः क्लृप्तानीति खंडं क्लत्तानि-जांगल- तेषां सिद्धिः उच्चैर्भाग्यातिभाष्यजानामभ्यङ्ग- रसमधुतः यथोक्तक्षीरकृतक्काथ इत्यादिकजांगलरस इत्यर्थः । स्वेदोपनाहधूमनस्योपरिभकस्नेहपानरसक्षीरादि- तुल्यं मधुना घृतं यस्मिन्स तुल्यमधुधृतः । एतेन पूर्व वस्तौ भिर्वातहरः सर्वो विधिौनं च ॥ २१ ॥ यथा नियमितस्नेहमानेन यावदू धृतं देयं भवति तावन्मान मध्वप्यत्र देयम् । अस्मिन्पूर्वोत्कवस्तिमानविभागेनैव वस्तिः रथक्षोभातिचक्रमणत्यासनजानां स्नेहस्वेदादि कल्पयितव्यः । अत्र क्षीरं कपायस्थाने भवति । शतकुसुमा वातहरं कर्म सर्व निदानवर्जम् ॥ २२ ॥ . शतपुष्पा ससैंधवमितीपत्सैंधवम् ॥ २७ ॥ तेषां सिद्धिरिति तेपामुक्तविकाराणां साधनं भेषजमित्यर्थः एरण्डमूलपलाशात् षट्पलं शालिपर्णी पृश्नि- अजीर्णाध्यशनजानां निरवशेपंतश्छर्दनं रूक्षस्वे- गुहची वर्षाभूरारम्वधदेवदार्विति पलिकानि पर्णी वृहती कण्टकारिका गोक्षुरकरानाश्वगन्धा धूमपानलवनीयपाचनीयदीपनीयौपावचारणं च विपमाहिताशनजानां यथास्वं दोपक्रियाः॥२४॥ क्षीरपादे पचेत् । पाददेषं कपाय पूतं शतकुसुमादि खण्डशः क्लुप्तानि फलानि चाप्टौ प्रक्षाल्य जलाढके दिवास्वमजानां धूमपानलङ्घनवमनशिरोविरेच. कुष्ठ-मुस्त-पिप्पलीहपुपाविल्ववचा-वत्सकफ़लर- नव्यायामरुक्षाशनादिदीपनीयौपधोपयोगः। प्रकर्षः साञ्जन-प्रियङ्गु-यमानि-संक्षेपं कल्कितं मधुघृत-तै- णोन्मर्दनपरिपेचनादिश्च श्लेष्महरःसर्वो विधिः २५ लसैन्धवयुक्तं सुखोणं निरूहमेकं द्वौत्रीवादद्यात् । निरवशेषतश्छर्दनमिति-अजीर्णानस्य निरवशेषतः छर्द- सर्वेषां प्रशस्तो विशेषतो ललित-सुकुमारक्षतक्षी नम् ॥ २३-२५॥ णस्थविरचिरार्शसामपत्यकामानां च ॥ २८॥ मैथुनजानां जीवनीयसिद्धयोः क्षीरसपिंपोरुप- संहचरवलासूर्वीमूलशारिवासिद्धेन पयसा तथा योगः1 तथा वातहरास्त्रेदाभ्यङ्गोपनाहा वृष्या- वृहतीकण्टकारीशतावरीच्छिन्न रुहातेन. पयसा श्वाहाराः स्नेहा स्नेहविधयो यापना वस्तयोऽनु- | मधुकमदनपिप्पलीकल्ककृतेन पूर्ववद्वस्तिः ॥ २९ ॥ वासनं च मूत्रवैकृतवस्तिशूलेषु च. उत्तरवस्तिः । तथा बलातिबलाविदारीशालिपर्णीपृश्निपर्णी- बदारीगन्धादिगणजीवनीयगणक्षीरसंसिद्धं तैलं वृहतीकण्टकारिकार्भमूलयवकाश्मयविल्वफल- स्याद्यापनाच वस्तयासर्वकालं.देयास्तानुपदेक्ष्यामः | यवसिद्धेन पयसा मधूकमनकल्कीकृतेन मधुघृत- ॥२१॥ २२ ॥