पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सिद्धिस्थानम् सौवर्चलयुक्तेन कासज्वरगुल्मप्लीहार्दितस्त्रीमद्य स्थिरादिपञ्चमूलीपञ्चपलेन शालिपष्टिकयवगो- क्लिष्टानां सद्योवलजननो रसायनश्च ॥ ३० ॥ धूममापकपायपञ्चामृतेन छागपयशृतं पादशेष तथा वलातिवलारामारग्वधमदनविल्वगुडू. कुछुटाण्डरससममधुघृतशर्करासैन्धवसौवर्चल- चीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्धियुक्तो वस्तिवृष्यतमो बलवर्णजननश्च । यापना पञ्चमूलानि पलिकानि यवकोलकुलत्थद्विप्रसृतं वस्तयो द्वादश ॥ ३७॥ शुष्कसूलकानांच जलद्रोणसिद्धं निरूहप्रमाणं शेष अल्पश्चैपां शिखिगोनर्दहंसाण्डरसे स्यात् ॥ ३८ ॥ कपायं पूतं मधुकमदनशतपुप्पाष्टपिप्पलीवचा-: हवपंचमूलीलादिकोष्टमः बलातिवलापामार्गत्यादिको वत्सकफलरसाजनप्रियङ्गुयमानीकल्कीकृतं गुड़- नवमः । बलामधूकेत्यादिको दशमः । अत्र' बलादिकपायस्य घृततैलक्षौद्रक्षीरमांसरसाम्लकांजिकसैन्धवयुक्तं | क्षीरशेपः पाकः कर्तव्यः । शालिपर्णीत्यादिक एकादशः । सुखोष्णं वस्ति दद्यात् । शुक्रसूत्रवर्चःसङ्गेऽनिलजे स्थिरेत्यादिको द्वादशः । अल्पश्चेत्यादिना अतिदेशात्सल्पोमि- गुल्महद्रोगाध्मानबध्नपार्श्वपृष्टकटीग्रहसंज्ञानाश- . धीयते ॥ ३३-३८ । वलक्षयेषु च ॥ ३१॥ सतित्तिरिः समयूरः राजहंसपञ्चमूलीपयः- शालिपर्णिकादिद्धितीयस्तद्वत् सहचरेत्यादिकस्तृतीयः तद्व- सिद्धः शतकुसुममधुकरास्नाकुटजफलपिप्पली- दिति-पूर्ववद्वस्ति विधानेन तथा बृहतीत्यादिकश्चतुर्थः । अत्र कल्कोः घृततेलगुडसैन्धवयुक्तो बस्तिर्वलवर्णशुक- च वस्ती फलश्रुतिसामान्येन इत्येते वस्तयः स्नेहाश्चोता इत्यादिना जननोरसायनश्च ॥ ३९ ॥ वक्ष्यमाणा फलश्रुतिज्ञेया । तथा बलातिबलाविदारीत्यादिकः द्विपञ्चमूलीकुकुटरससिद्धं पयः पादशेपं पिप्प- पंचमः । वलारास्नेत्यादिकः पष्ठः । शुष्कभूलकाणां चेत्यत्र लीमधूकरारनामदनमधुकल्कं शर्करामधुघृतयुक्त प्रस्तमित्यनुवर्तते । निरूहप्रमाणशेष कपायमिति निरूहपुट- स्त्रीष्चतिकामानां वलजननो बस्तिः ॥ ४०॥ त्रययोग्यप्रमाणं कपायं एवं पुटकनयादयः पंचकपायाः प्रस मयूरमपित्तपक्षपादास्यान्नं त्यक्त्वा स्थिरा- तास्थाप्या भविष्यंति क्वाथपरिभाषयैव कर्तव्याः । अत्र च दिभिः पलिकैः सह जले पयसि पक्त्वा क्षीरशेष क्वाथनिरूहप्रमाणशेष कपायं मधुकमदनादिनोचों सिद्धं वन्ति । मदनविदारीशतकुसुममधूककल्कीकृतं मधुघृतसै- दद्यात् ॥ २८-३१ ॥ न्धवयुक्तं वस्ति दद्यात् स्त्रीचतिप्रसक्तक्षीणेन्द्रि हपुपाकुडवद्विगुणाचक्षुण्णयवः क्षीरोदक- येभ्यो हितो वलवर्णकरः ॥ ४१ ॥ सिद्धः क्षीरशेपो मधुघृततैललवणयुक्तः सर्वाङ्ग-वि कल्पश्चैप विष्किरप्रतुदप्रसहाम्बुचरेषु स्याद- सृत-वातरक्त-सक्तविणमूत्र-स्त्रीखेदितहितो वात-क्षीरो रोहितादिषु च मत्स्येपु च ॥ ४२ ॥ हरो बुद्धिमेधाग्निवलजननश्च ॥ ३२॥ गोधानकुलमार्जारमूपिकशल्लकमांसानां दश- हपुपेत्यादिकः सप्तमः । क्षुण्णाः शुष्काः पुनः कथिता पलान्भागान् सपञ्चमूलाल्पयसि पक्त्वा तत्पयः अपक्षीणपरानुच्यते इत्यादि अधिकं अत्रे प्रदेशे काश्मीराः पिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुधृततै- पठंति ॥ ३२॥ लयुक्तो वस्तिर्वल्यो, रसायनाक्षीणक्षतस्य सन्धान- ह्रस्वपञ्चमूलकषायः क्षीरोदकसिद्धः पिप्पलीम-करो मथितोरस्करथगजहयभग्नवातवलासकप्रवृ- धूकमदनकल्कीकृतः सगुडघृततैललवणः क्षीण-त्युदावर्तवातसक्तमूत्रवर्चश्शुक्राणां हिततमश्च ४३ विषमज्वरकर्पितस्य वस्तिः॥ ३३ ॥ कूर्मादीनामन्यतमपिशितसिद्धं पयो गोवृषना- चलाति-वलापामार्गात्मगुप्ताष्टपलाईक्षुण्ण-यः | गृहयनकहंस कुक्कुटाण्डरस-मधु-घृतशर्करासैन्ध- वाजलि-कपायः पूर्ववद्वस्तिः स्थविरदुर्वलक्षीणशु- | वेक्षुरकात्मगुप्तफलकल्कसंसृष्टो वस्तिवद्धानामपि क्राणां पथ्यतमः ॥ ३४॥ बलजननः॥४४॥ वलामधूकविदारीदर्भमूलमृद्वीकायवैः कषाय सतित्तिरीत्यादिकैकयोगेन वक्ष्यमाणानामेकोनत्रिंशंदस्तीनां माजेन पयसा पक्त्वा मधुकल्कितं समधुघृतसै- | मध्ये त्रयोदशः । द्विपंचम्लीत्यादिकश्चतुर्दशः । मयूरपित्तपक्ष- न्धवं स्वरातभ्यो वस्ति दद्यात् ॥ ३५॥ मित्यादिकः पंचदशः। कल्पश्चषेत्यादिनातिदेशेन पंचदशाधिक- शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूप- | शतमाह-तत्र विष्किरैर्लाववर्तीत्यादिनोत्तैस्तथावर्तकोवर्तिके- कखजूरफलमधूकपुष्पैरजाक्षीरजलप्रस्थाभ्यां सि- | त्यादिनोक्तैर्विशतिर्योगा भवंति । मयूरश्चात्र विकिरपठित्तोपि द्धः कषायः पिप्पलीमधुकोत्पलकल्कितः सधृत- पूर्वो चालान्नेह गण्यते । प्रतुदादीनां त्रिंशद्भचंति । तथा प्रस- सैन्धवः . क्षीणेन्द्रियविषमज्वरकर्षितस्य यस्तिः । हाथ गोवराहाश्वेत्यादिनोक्तरेकोनत्रिंशत् । अंबुचराश्च हंसादयः शस्तः॥३६॥ सप्तविंशतिरुक्ताएते सप्तविंशतिः भवंति । रोहितादिमिर्मत्स्यै