पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय १२] चक्रदत्तव्याख्यासंवलिता। नंच एवं पंचदशशतोत्तरं भवति । अक्षीर इति रोहितादिपु मधुघृतनिसादिक एकविंशतितमः। घृततैलेत्यादिकों द्वाविं. संबध्यते। गोधानकुलेखादिमिः पोटश । कूर्मादीनामन्यतमे- शतितमः । तद्वन्मधुघृताभ्यामित्यादिकश्चतुर्विंशतितमः । सादिकः सप्तदश । भन कूर्मकर्कटाय एकादश पठिताः । एतदंताः पत्रिंशतितमाः प्रयोगा उक्काः । मधुतैलप्रधान तत्र प्रार्मेण क्रियते प्रत्येकं गणितायां प्रति विंशतिः । खान्मधुतैलिका ज्ञेयाः ॥ ५०-५३ ॥ कर्कटादिनिर्दश वस्तयो भवंति। आतिदेशिका ज्ञेयाः॥४४ ॥ तथा द्विपञ्चमूलत्रिफलाविल्वमदनफलकपायो गोवृपवस्तवराहवृपणकर्कटचटकतिद्वं. क्षीर- गोमूत्रसिद्धः कुटजमदनफलमुस्तपाठाकलिकतःसै- मुच्चरकेचरसात्मगुप्तामधुघृतयुतं किंचिल्लवणितं न्धवयवाशूकक्षौद्गतैलयुक्तो वस्तिः श्लेष्मव्याधिव- चस्तिः॥४५॥ स्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिका. गोवृपयस्तादिरवादयः । गोपः पुंवृपः ॥ ४५ ॥ लसकेपु देयइति ॥५४॥ कर्कटकरसश्चटकाण्डरसयुक्तः समधुघृतशर्क द्विपंचमूलीत्यादिकलिंशः । त्रिंशत्संख्या बस्तिसूत्रीयसि- रो वस्तिरित्येते वस्तयः परमवृष्याः ॥ ४६॥ द्धिपठितलाचेह पठनीयाः ॥ ५४ ॥ कर्कटादिरेकोनविंशतितमः । इत्येते वस्तय इत्यनेन कूमी- अत ऊर्ध्व वृप्यतमान्नेहान्वक्ष्यामः ॥ ५५ ॥ दीनां अन्यतमा इत्यादिनोका घस्तयः ॥ ४६ ॥ शतावरीगुडचीनुविदार्यामलकद्राक्षाखर्जूराणां उञ्चटकेचरकात्मगुप्ताशुतक्षीरप्रतिभोजनानुपा- यन्त्रपीडिताना रसप्रस्थमेकैकं तद्वद्धततैलगोमहि- नात्स्त्रीशतगामिनं नरं कुर्युः ॥ ४७ ॥ प्यजाक्षीराणां द्वौ द्वौ दद्यात् । जीवकर्पभकमेदा- उचाटकेत्यादि इक्षुरकः कोकिलाक्षः॥४७॥ महामेदात्वक्क्षीरीङ्गाटकमधूलिका-मधुकोच्चट- दशमूलमयूरहंसकुकुटक्काथात्पञ्चप्रसृतं तैल- कपिप्पलीपुष्करवीजनीलोत्पलकदम्बपुष्पपुण्डरी- तवसामजवतुष्प्रकृतयुक्तं शतपुप्पामुस्तहपुपाक- ककेशरकल्कान् पृपततरामांसकुछुटचटक्चकोर- ल्कीकृतः सलवणो वस्तिः पादगुल्फोरुजानुजवा- मत्ताक्षवर्हिजीवकुलिङ्गहंसाना रसं वसामजादेश्व त्रिकवंक्षणवस्तिवृपणानिलहरः॥४८॥ प्रस्थं दत्वा साधयेत्। ब्रह्मघोषशसपटहमेरी निनादैः दशमूलीत्यादिको विंशतितमः ॥४८॥ सिद्ध सितच्छनकृतच्छायं गजस्कन्धमारोपयेद्भग- वन्तं वृपध्वजममिपूज्य तं स्नेहं त्रिभागमाक्षिक मृगविकिरानूपविलेशयानामेतेनैव कल्पेन ब. | मङ्गलाशीः स्तुतिदेवतार्चनैर्वस्ति गमयेत् । नृणां स्तयो देयाः ॥४२॥ स्त्रीविहारिणां नष्टरेतसां क्षतक्षीणविषमज्वराा- मृगविष्किरेत्यादिना आदशकादिना पष्टियोगाः । तत्र नां च्यापन्नयोनीनां वन्ध्यानां रक्तगुल्मिनीनां मृ. मृगो वृषेत्रादिनोक्तः सप्तदशः । सप्तदश विटिकरैश्च । तापत्यानामनातवानां च स्त्रीणां क्षीणमांसरुधि- लावादिभिश्च मयूरकुक्कुटवर्जितेन विंशतिः ।आनूपैश्वभरादिभि- राणां पथ्यतमरसायनमुत्तमं वलीपलितनाशनं नव । विलेदायैः श्वेतश्यामादिभिश्चतुर्दश ।। ४९ ॥ विद्यात् ॥५६॥ मधुवृतद्विप्रसृतं तुल्योष्णोदकं शतपुप्पापलं स्नेहवस्तिग्रंथांशं दर्शयन्लेहानाह-अत ऊर्ध्वमित्यादि मता- सैन्धवार्धाक्षयुक्तो वस्तिर्दीपनो वृंहणो वलवर्णकरो क्षः कोकिला जीवंजीवो विपदर्शनमृत्युः । ब्रह्मयोपो वेदध्वतिः । निरुपद्रवो वृष्यतमो रसायनः । क्रिमिकुष्टोदावर्त- | ब्रह्मघोषादयः अदृष्टद्वारा उपकारकाः ॥ ५५-५६ ॥ गुल्मार्टीबध्नप्लीहमेहहरः ॥ ५० ॥ बलागोक्षुरकरामाश्वगन्धाशतावरीसहस्रचरा- तद्वत्समधुघृताभ्यां पयस्तुल्यो वस्तिः पूर्वक- पां शतं शतमायोज्य जलद्रोणशते प्रसाध्य ल्केन वलवर्णकरो वृण्यतमो निरुपद्रवो बस्तिमेद्र- तस्मिन् जलद्रोणामशेपे रसे वस्त्रपूते विदार्यामल.. पाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरो.. . .. . रसा- | कस्वरसयोर्वस्तमहिपवराहवृपकुकुटवर्हिहंसकार: यनश्च ॥५१॥ ण्डव-सारसानां घृततैलयोश्चैकं पृथक् प्रस्थमष्टौ मधुवृताभ्यां मांसरसतुल्यो मुस्ताक्षयुक्तः पूर्व- प्रस्थान क्षीरस्य दत्त्वा चन्दनमधुकमधूलिकात्व- वत्तिर्वलासपादहर्षगुल्मजानूरुनिकुञ्चनवस्तिव- क्षीरीविसमृणालोत्पलपटोलफलात्मगुप्तानपाकि यणमेद्रपृष्ठशूलहरः ॥५२॥ तालमजक-खर्जूर-मृद्वीका-तामलकीकण्टकारीजी- सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तम-वकर्षभक्षुद्रसहामहासहाशतावरीमेदापिप्पलीही- सृतं मुस्तशताहाकल्कितं सलवणो वस्तिः सर्व बेरत्वपत्रकल्कांश्च दत्वा साधयेत् । ब्रह्मघोषा- वातरोगहरः॥५३॥ दिना विधिना तत्सिद्धं वस्तिमादद्यात् । तेन