पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सिद्भिस्थानम् स्त्रीशतं गच्छेन्न चानास्ते विहाराहारयन्त्रणा | प्रोक्ता विस्तरशो मिन्ना द्वे शते षोडशोत्तरे। क्वचित् । एप वृष्यो वयो वृंहण आयुष्यो वलीप- | एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृपं नरम् । लितनुत् । क्षतक्षीणनष्ठंशुक्रविषमज्वरार्तानां व्याप- | नातियोगं न वाऽयोग स्तम्भितास्ते च कुर्वते ६८ नयोनीनांच पथ्यतमः ॥ ५७॥ यापनावस्तिपु वर्जनीयमाह-व्यायाम इलादि-शिखि- वालेयादिकं द्वितीयं तैलम् ॥ ५७ ।। गोनर्देत्यादिना उक्तवस्तिसंग्रहं करोति । संग्रहार्थश्च एकोनविं. सहचरपलशतमुकद्रोणचतुष्टये पक्त्वा द्रोण- शदित्येते इति प्रत्येकं निर्दिष्टा वस्तयः । लेहैः समं एकोनविं- . शेधे रसे सुपूते विदारीक्षुरसप्रस्थाभ्यामप्टगुण- शतिर्भवंतीत्यर्थः। समाहारसंख्यामाह-द्वे शते पोडशोत्तरे क्षीरं घृततैलप्रस्थं बलामधुकमधूकचन्दन-मधूलि- इति । तच्च यथास्माभिर्व्याख्यानं तथा तत्प्रोक्तमेव पूर्यते ॥. का-शारिवा मेदामहामेदाकाकोलीक्षीरकाकोलीप- | अतिवृषमिति शुक्रोपचयवंतम् । स्तंभिताश्चेति मधुना स्तंमिताः ॥६३-६८ ॥ यस्यागुरुमअिष्टाव्याननखशटी-सहचर-सहावी- विराग-लोभाणामक्षमात्रैर्द्विगुणशरैः कल्कैः | मृदुत्वान्न निवर्तेरन्वस्तयश्चेन्निस्हणे । साधयेद्रह्मघोपादिना विधिना । तत्सिद्धं वस्ति | समूत्रैर्बस्तिमिस्त्वेकरास्थाप्यः क्षिप्रमेव च ॥ ६९ ॥ दयात्, एप सर्वरोगहरो रसायनो ललितानां यापनाबस्त्यप्रवृत्तौ कर्तव्यमाह-मृदुखादि ॥ ६ ॥ श्रेष्ठोऽन्तःपुरचारिणीनां क्षतक्षयवातपित्तवेदना- शोफाग्निनाशपाण्डुत्वशूलार्श परिकर्तिकाः । श्वासकासहरस्त्रिभागमाक्षिको वलीपलितनुत् वः स्युचरश्यातिसारश्च यापनात्यर्थसेवया ॥ ७० ॥ र्णरूपवलमांसशुक्रवर्धनः ॥ ५८ ॥ मृदुनादियाफ्नावस्त्यनुप्रयोगे दोषमाह--शोफेत्यादि ७० इत्येते रसायना नेहवस्तयः सति विभवे शत- पाका सहस्रपाका. वा कार्या वीर्यवलाधानार्थ- अरिष्टक्षीरशीध्वाचा तजेष्टा दीपनी क्रिया । मिति ॥ ५९॥ युक्त्या तसान्निपेवेत यापनान्न प्रसङ्गवः ॥ ७१ ॥ भवन्ति चाना इत्युर्भाग्यपूर्वाणां व्यापदः सचिकित्सिताः । विस्तरेण पृथक प्रोक्तास्तेभ्यो रक्षेन्नरं सदा ॥७२॥. इत्येते वस्तयः लेहाश्चोक्ता प्राणिपु सद्धिताः। सुस्थानामातुराणां च वृद्धानां चाविरोधिनः ॥६०॥ यापनान्यथाप्रयोगे शोथादिदर्शनात् । न प्रसंगत इति अन- एतच्छोफादियु चिकित्सामाह-अरिष्टेत्यादि तस्मादिति अतिव्यवायशीलानां शुक्रमांसबलप्रदाः। सर्वरोगप्रशमनाः लघवृतुपु यौगिकाः ॥ ६१॥ भ्यासतः । तेभ्यो रक्षेदिति उचैर्भाष्यादिजन्यव्यापश्यो नारीणामप्रजातानां नराणां त्राप्यपत्यदाः। रक्षेत् ॥ २॥ उसयार्थकरा दृष्टाः स्नेहवस्तिनिरूहयोः ॥ ६२॥ कर्मणां वमनादीनां असम्यकरणापदाम् । यत्रोक्तं साधनं स्थाने लिद्धिस्थानं तदुच्यते ॥७३॥ सहबरपलशतमित्यादिकः हस्तृतीयः । सहलवीर्या दूर्वा बगं अमरुत्वक् । शतपाकाश्चेत्सन नेहापेक्षया शतगुणेन तिद्धिस्थानशब्दा निरुक्ति दर्शयन् सिद्धिस्थानाभिधेयं वा प्रवेण एकदैव पाकं मन्यते । ये केचिदुभयार्धकरा हृष्टा वाक्वार्थ संग्रहणमाह-कर्मणामित्यादि-असम्यकरणाप- इति स्नेहबस्तिनिरूहयोरपि साध्यमर्थ म्हनं शोधनं च कुर्वत । दामिति वमनादीनामसम्यक्प्रयोगे जनितानामापदां वमनादि- इति भावः ।।५८--६२ ॥ व्यापत्प्रतिकारब्ध सिद्धिस्थानाधः प्रधानोपदर्शितः तेन वमना. दियु कल्पनाचभिधानमपि अनागतवमनादिव्यापन्नियेधप्रयो. तालोकाः। जनक सिद्धिस्थाने युक्तमेय ।। ७३ ॥ व्यायामो मैथुन मधं मधूनि शिशिरान्तु च। इत्यध्यायशतं विंशमानेयमुनिवालयम् । संभोजनं स्थक्षोभो वस्तिदेतेषु गहितम् ॥ ६३ ॥ हितार्थ प्राणिनां प्रोक्तमन्निवेशेन धीमता ॥ ७ ॥ : शिखिगोनर्दहंसाण्डैदक्षयद्वस्तवस्त्रयः । विंशतिविष्किरैक्षिशत्प्रतुदैः सहेर्नव ॥ ६ ॥ सिद्धिस्थानं समाप्य कृत्तं तंत्रमुपसंहरति इत्यध्यायेत्य' विंशतिश्च तथा सप्तविंशत्तिवाम्बुचारिभिः। | आत्रेयश्रुतिवाङ्मयमिति-अनुकृतात्रेयवचनमयम्... x नव मत्स्यादिभिश्चैव शिखिकल्पेन बत्तयः ॥६५॥ दीर्घमायुर्यशः प्रज्ञामारोग्यं चापि पुष्कलम् ।। दश कर्कटकाद्यैश्च कूर्मकल्पेन वस्तयः। सिद्धिं चानुत्तमा लोके प्राप्नोति विधिना पठन् ७५ सृतैः सप्तदशैकोनविंशतिर्विप्किरैर्दश ॥ ६६ ॥ एतत्तंत्राध्ययने फलमाह---दीर्घमायुरियादि-त्रिवर्ग- आनूपैर्दक्षशिखिवलूशयैश्च चतुर्दश । मिति धर्मार्थकामं पुष्कलमिति मोक्षम् । किंवा पुष्कलमिति एकोनविंशदित्येते सहनेहः समासतः॥६७ ॥ त्रिवर्गविशेषणम् । सिद्धिमिति चिकित्साप्रयोगसाध्वनैय्पादक-