पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। त्वम् । विधिना पठन्निति--रोगभिषग्जीतीयोक्तेन पाठ- प्रसङ्गैकान्तनैकान्तः सापवर्गो विपर्ययः। विधिमा । एतत्सविंशमध्यायशतं पठन्दीर्घायुत्भादेवंभूतः पूर्वपक्षविधानानुमतव्याख्यानसंशयाः ॥ ८२ ॥ पाठजनितधर्मवशादेव पाठजनितशास्त्राववोधपूर्वकशास्त्रानुष्ठा- अतीतानागतापेक्षास्वसंज्ञोहासमुच्चयाः। नाच ॥ ७५॥ निदर्शनं निर्वचनं संनियोगो विकल्पनम् ॥ ८३ ॥ विस्तारयति लेशोक्तं संक्षिपत्यतिविस्तरम् । प्रत्युच्चारस्तथोद्धारः संभवस्तन्नयुक्तयः। संस्कर्ता कुल्ते तन्त्रं पुराणं च पुनर्नवम् ॥ ७६ ॥ तन्त्रे व्याससमासाभ्यां भवन्त्येतानि कृत्वशः॥८॥ अतस्तन्नोत्तममिदं चरकेणातिवुद्धिना। तंत्रयुक्तिरेवाह तंत्राधिकरणं यत्र तंत्रमधिकृत्य प्रवर्तते संस्कृतं तत् संस्कृष्टं विभागेनोपलक्ष्यते ॥ ७७ ॥ अन कस्मादधिकृलायुर्वेदो महर्पिमिः रोगमित्यधिकरणम् । इदमन्यूनशब्दार्थ तन्त्रं दोपविवर्जितम् । योगो नाम योजना व्यस्तानां पदानामेकीकरणम् । नवलक्षणं अखण्डॉर्थ दृढवलो जातः पञ्चनदे पुरे ॥ ८ ॥ यथा प्रतिज्ञा हेतूदाहरणोपनयनिगमनानि तन प्रतिज्ञा-मातृज- कृत्वा बहुभ्यत्तन्नेभ्यो विशेपाञ्च चलोचयम् । वायं गर्भः। हेतु:-मातरमंतरेण गर्भानुपपत्तेः । दृष्टांतोपनयो सप्तदशौपधाध्यायसिद्धिकल्पैरपूरयत् ॥ ७९ ॥ यथा--नागाद्रध्यसमुदायाः......गर्भनिर्गमनम् । तस्मान्मा- एतच्छात्रसंस्कारोपपत्त्युपदर्शनपूर्वकं शास्त्रस्य संस्कारको | तृजश्चायमित्येप प्रतिज्ञायोगः । एवमन्येपि योगाथा व्याख्ये- चरकदृढवली दर्शयन्नाह-दृढवलः संक्षिप्तानि विस्तारयतीत्यादि | याः । हेलाँ नाम येष्वन्यप्रभावहितमन्यत्रोपपद्यते यथा यस्माच्छास्त्रे प्रथममतिविस्तारतया प्रतिपादितेषु सम्य- समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति वातमधि- गावगमः । तेन तद्दोपनिरासार्थ संस्कर्ता युज्यते । अतः कृत्योकं तन वातस्येति वक्तव्ये यदयं समानशब्देन यथा तंत्रोत्तममिदं वरकेण संस्कृतम् । पूर्वग्रंथस्यातीव विस्तर- वायोस्तथा रसादीनामपि समानगुणाभ्यासो वृद्धिकारणमिति खादिना तंत्राभिधानं पूर्वश्रोतृजनाभिप्रायादेव बोद्धव्यम् । इदा- गम्यते । पदार्थो नाम पदस्य पदयोः पदानां वार्थः । तत्र नींतनश्रोत्पुरुषामिप्रायेण तु संस्कर्तुः संस्कारो ज्ञेयः । उक्तं च द्रव्यमितिपदेन खादयश्चेतनाः पष्ठा इति । पदयोरों यथा संक्षेपो प्रतिहति । विस्तरोक्तं तु गृयते । "संक्षेपविस्तरी आयुपो वेद इति पदयोरायुर्वेद इत्यर्थः । एवं पदानामप्यर्थ कृता संस्कुर्यात्तंत्रमादित” इति । पुराणं च पुनर्नवमिति उदाहार्यः । प्रदेशो यथा यहुलादर्घस्य कात्स्न्येनाभिधातुम- विस्तारसंक्षेपादिना पुनर्नवं कुरुते । चरकसंस्कारात्पूर्णतां दर्श. | शक्यत्वादतिदेशेनामिधीयते । अर्थानुपात्यैकदेशोयमुक्तः । ‘यन् दृढयलमाह-तत्तत्त्वित्वदूरांतरोत्या तेन दृढवलप्रति- प्रायोगिक इत्यादि । निर्देशो नाम संख्ययोत्तस्य विवरण पादितैकचत्वारिंशदध्यायानां विंशाध्यायशतत्रिभागता युज्यते यथा हेतुलिंगौषधस्य पुनः प्रपंचनम् । वाक्यशेपो नाम इति नोद्भावनीयम् । आत्मनः पंचनदपुरभवत्वेन श्रेष्ठप्रदेश- यस्यार्थेन वाक्येषु यदगम्यमानतया पूर्तये पूरणम् । यथा प्रय- भवत्वं दर्शयति । आत्मनः संस्कारे तंत्रांतरादिनापेण संस्कार तिहेतुभावानामित्यत्रास्तीति पदं पूर्यते । तथा जांगलने दर्शयन्नाह-कला वहुभ्य इत्यादि । तंत्रेभ्यः सुश्रुतविदेहादित- रसैरित्यत्र मांसशब्दः पूर्यते । वाक्यवत्पदाः शेषाश्च क्रियते त्रेभ्यश्च विशेषस्य चरकोक्षार्थादतिरिक्तरूपस्य व्ययः विशे- येऽनिवेशिता अपि प्रतीयते । प्रयोजनं नाम यदर्थ कामयमाना पाच वलोञ्चयः अन्यतंत्रेभ्यः कृला . सप्तदशौषधाध्यायसिद्धि- प्रवृत्तिर्यथा "धातुसाम्यक्रिया चोका तंत्रस्यास्य प्रयोजनम्"। कल्पैरिदमनन्यशब्दार्थ तंत्रं दोपविवर्जित पंचत्रिंशतंत्रयुक्ति- उपदेशो नामाप्तानुशासनं "हमने प्रयुजीत ततः स्वेदमनंत- भूषितमपूरयदृढवल इति योजना । तत्र भूमिपतितानामणू- | "मित्यादि । अपदेशो नाम यत्प्रतिज्ञातार्थसाधनाय हेतुवचन भी धान्यादिवीजानां शोधन्या संहरणं युक्षम् । एतेन तंत्रेयु | यथा “वाताज्जलं जलाद्देशं देशात्कालं खभावतः । विद्यादि- यत्सारभूतं तचरकाचार्यैः संगृहीतम् । यथानुपूरितमिति दर्शयति त्यादि । तत्प्रतिज्ञातार्थस्य हेतुवचनं दुःपरिहरवादिति । अति. अन्यूनशब्दार्थमिति तंत्रदोषाश्चतुर्दश पुनरुक्तं दुःप्रणीतसूत्र- देशो नाम यत्किचित्प्रकाश्यार्थमनुतार्थसाधनायैवमन्यदपि अंग्रहाक्षममित्यादिना रोगमिपरजीतीयोक्तास्तैर्वर्जितम् । प्रत्येतव्यमिति परिभाप्यतेन्यथा बचान्यदपि किंचित्स्यादनुका- गनयुक्तिमिरिति वक्ष्यमाणतंत्रयुक्तिभिः । विचित्राभिाय- मिह पूजितम् । पूर्ण तदपि वात्रेयः सदैवमनुमन्यते" । अर्था- जातिभिः ७९ ॥ पत्तिनाम यदकीर्तितमिति मला आपाद्यते सार्थापत्तिः यथा- नक्तं दधिभोजननिषेधोत्यादिवामुंजीतेलापाद्यते । निर्णयो पञ्चविंशहिचित्रामिभूषितं तन्त्रयुक्तिभिः । नाम विचारितस्यार्थस्य व्यवस्थापनं यथा चतुःपदमेषजलादि तिनाधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च ॥८॥ विचार कृलामिधीयते । यदुक्तं षोडशकलं ,पूर्वाध्याये.मेषज- प्रदेशोदेशनिर्देशवाक्यशेषाः प्रयोजनम् । मुक्तं तद्युतियुतमारोग्यायेति । प्रसंगो नाम पूर्वामिहितस्यार्थस्य उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः॥ ८१ ॥ प्रकरणागतत्वात्पुनरमिधानम् ।, यथा--तनातिप्रभाववता- 1