पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ चरकसंहिता। [ सिद्धिस्थानम् . दृशातिमातृदर्शनममियोगः । एवमाभिधानम् । पुनरत्युन- नयेनरं । तेषामेव हि भावानां विषयाधीनुदीरये" दित्यादिना. शब्दात्सर्वगो न चेदित्यादिनान्यतरपक्षावधारणं यथा ये खा- स्वपक्षोद्धरणम् । संभवो नाम यद्यस्मिन्नुपपद्यते स तस्य तुराः केवलाद्भेषजाहते म्रियते न ते सर्व एव भेषजोपपन्नाः। संभवः यथा मुखे व्यंगनीलिकादयः संभवंतीत्यादि । इत्येताः अपवर्गो नाम साकल्येनोद्दियस्यैकदेशापकर्षण यथा न पधुपिता- पत्रिंशतंत्रयुकयो व्याहृताः । भट्टारहरिश्चंद्रेण चतस्रस्तंत्र- नमाददीतान्यन्त्र मांसहारतशुष्कभक्षेभ्य इति।तत्र हि सामान्ये- | युक्तियः प्रश्नव्याकरणव्यक्तांताभिधानहेवाख्या व्याहृताः ताश्च न पर्युषितभोजननिषेधं कृला मांसादेः पयुपितस्य ग्रहणमपकृष्य तंत्रे अपठितवादेतास्वेवांतभीवनीयाः । तत्र परिप्रश्नोद्देशैतर्भ- विधीयते।विपर्ययो नाम निदानोक्तान्यस्योपशेते न विपरीतानि वति व्याकरणं तु व्याख्याने । व्युत्क्रान्ताभिधानं निर्देशभेदः । चोपशेते इति पूर्वपक्षो नाम प्रतिज्ञातार्थवाक्यार्थसंदूपकं वाक्यं हेतुशब्देन यानि प्रत्यक्षादीनि प्रमाणान्युक्तानि तानि हेतावंत- यथा मत्स्यानपयसाऽभ्यवहरेदिति प्रतिज्ञातार्थस्य सर्वानेवम- | भवंति । चतुर्दश तंत्रदोपा भवंति तदुत्तरतंने प्रतिपादितला. त्यान्न पयसाऽभ्यवहरेदन्यत्र चिलिचिमादित्यत्र। दुष्टिशब्देन नेह विलिखिताः ॥ ८०-८४ ॥ मलानां हीनखमधिकत्वमाचार्यगृहीतम् आचार्यो वर्णयति तन्ने समासव्यासोक्ता भवन्त्येता हि कृत्वशः। "मलवृद्धि गुरुतया लाघवान्मलसंक्षयं मलायनानां वुधोनुक- ल्पयेदिति ।” केचित्तु प्रकरणानुपूव्र्धाभिधानं विधानमाहुः एकदेशेन दृश्यन्ते समासाभिहितास्तु ताः ॥८५॥ यथा रसरुधिरमांसमेदोस्थिमज्जशुक्राणानुत्पादः क्रमानुरोधे संप्रति तंत्रयुक्तीरुद्दिश्य अनुत्तरणमाह तंत्रे समासव्यासोका- नाभिधानम् । अनुमतं नाम सह एकीयमतस्यानिवारणेनानु- | इत्यादि समासाभिहिता इत्यनेन अतिसंक्षिप्ते तंत्रे सर्वातंत्रयु- मननं यथा गर्भशल्यं जरायुःप्रपातनं कर्म समानमित्याद्यकीय- कयो भवंतीति दर्शयति किंवा समासाभिहिता एकदेशेन मतं प्रतिपाद्यानतिषेधादनुमन्यते । व्याख्यानं नाम यत्सवुद्धि- दृश्यंत इति संबंधः ॥ ८५ ॥ विषयं व्याक्रियते यथा “प्रथमे मासि संमूर्छितत्सर्वथा कलपी- | यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा । कृतः। स्वेदीभूतो भवत्यव्यक्तविग्रहत्या"दिनास्यवाक्यस विदि- प्रबोधनप्रकाशास्तथा तन्नस्य युक्तयः ॥ ८६॥ . तार्थस्य व्याकरणम् । संशयो नाम विशेषाकांक्षावारितोभयविष- तंत्रयुक्तीनां कार्य दृष्टांतेन दर्शयनाह-यथेत्यादि । यथा- यज्ञानं यथा “भातरं पितरं चक्रे मन्यन्ते जन्मकारणम् खभावं बुजवनस्य संकुचितस्य विस्तारकोर्कस्तथा संकुचितस्यार्थस्य परनिर्माणमदृष्टं चापरे जना" इत्यादिनोक्तः संशयः। अतीता विस्तारकातंत्रयुक्तयः प्रयोधनाद्भवति । दीपदृष्टांतेन तु यथा वेक्षणं नाम यदतीतानां पुनरवेक्षणं यथा “सा कुटी तश्च शयनं दीपरतमसा पिहितं प्रकाशयति तथा हेवादिकास्तंत्रयुक्तयः ज्वरं संशमयत्यपी"त्पन्न स्वेदाध्यायविहितकुट्याद्यतीतकर्मावे- तमर्थ गूढ प्रकाशयंतीति दर्शयति। तदेवार्थद्वयं तंत्रयुक्तीनां क्ष्यते । अनागतावेक्षणं नाम यदनागतं विधि प्रमाणीकृत्या- संपाद्यमभिप्रेत्योक्तं प्रबोधनप्रकाशार्था इति ॥ ८६ ॥ र्थसाधनं यथा वा तिक्तसर्पिप इत्याद्यनागतावेक्षणेनोच्यते । संज्ञा नाम या तंत्रकारैर्व्यवहारार्थ संज्ञा क्रियते यथा वृता- एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः । कस्योनाकादिका संज्ञा । अहो नाम पदनिबंधग्रंथे प्रज्ञया स शास्त्रमन्यदायाशु युक्तिज्ञत्वात्प्रवुध्यते ॥ ८७ ॥ , तय॑त्वेनोपदेश्यते यथा “यदुक्तमप्यनुतं सत्तदेयत्रापकर्पये- अधीयानोऽपि शास्त्राणि तन्नयुक्त्या विचक्षणः। दित्यादि । समुच्चयो नाम, यदादि तदंते च कृत्वा विधीयते नाधिगच्छति शास्त्रार्थानान्भाग्यक्षये यथा ॥८॥ यथा वर्णश्च खरसश्चेत्यादि । निदर्शनं नाम मूर्खविदुपा बुद्धि- दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवावुधम् । सास्यविषयो दृष्टांतः यथा विज्ञातमौपधममृतं यथेत्यादि । निर्वचनं नाम पंडितबुद्धिगम्यो दृष्टांतः यथा ज्ञायते नित्य- सुगृहीतं तदेव शं शास्त्रं शस्त्रं च रक्षति ॥ ९ ॥ त्यैव कालस्यात्ययकारणम्" । निदर्शननिर्वचनयोरयं विशेषः सम्यक्शास्त्राभ्यासफलमाह--एकस्मिन्नपीत्यादि । शाले यनिदर्शनं मूर्खविदुषां बुद्धिसामान्यविषयम् । निर्वचनं तु पंडि. दुनिसम्यक्ज्ञानयोर्दोषगुणानाह-दुहीतमित्यादि । दुर्गृहीतं. तबुद्धिवेद्यमेव । किंवा निर्वचनं निरुक्तिर्यथा "विविधं सर्पति शस्त्रं यथात्मन एव पदच्छेदादिकमापादयति तथा दुर्ग्रहीतं यतो विसर्पस्तेन संजित" इत्यादि । वनियोगो नाम अवश्या- | शास्त्रं मिथ्यामेपजप्रयोगादात्मनोपि व्यापदमावहति । यथा नुष्ठेयतया विधानं यथा नन्वेपा स्वेदमूर्छापरीतानामित्यादि । वा शस्त्रं गृहीतं तस्करादिभ्यो रक्षां करोति तथा सुगृहीत विकल्पः पाक्षिकाभिधानं यथोदकं वा कुशोदकमित्यादि । प्रत्यु- शास्त्रमातुरस्य रक्षामापादयतीति ॥ ८७-८९ ॥ यारो नाम पनिवारणं यथा वायोविदः प्राह रजस्तमानिस- | तस्मादेताः प्रवक्ष्यन्ते विस्तरेणोत्तरे पुनः। तानि...। रजसा व्याधयः स्मृता इत्यादि हिरण्याक्षो निषेध- तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः ॥ ९० ॥ यति न ह्यात्मा रजसः स्मृत इत्यादि । उद्धारो नाम परपक्ष तस्मादेता इत्यादिकं श्लोकमुत्तरे तंत्रे तंत्रयुक्तिव्याकरणे धूपणं दखा स्वपक्षोद्धरणं यथा "येषामेव हि भावानां संपत्संज- प्रतिपादितं पठति ॥ ९॥