पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १०] चक्रदत्तव्याख्यासंवलिता। ६९९ इदमखिलमधीत्य सम्यगर्थान चिकित्सा वह्निवेशस्य सुस्थातुरहितं प्रति। विमृशति यो विमलः प्रयोगनित्यः। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्कचित् ॥९३|| स मनुजसुखजीवितप्रदाना अग्निवेशकृते तन्ने चरकप्रतिसंस्कृते । भवति धृतिस्मृतिबुद्धिधर्मवृद्धः ॥२१॥ सिद्धिस्थानेऽष्टमे प्राप्ते तस्मिन्हढबलेन तु । सिद्धिस्थानं स्वसिद्ध्यर्थ समासेन समापितम् ॥ अग्निवेशतंत्रस्योत्तरतंत्रस्यैचानार्पवातंत्राध्ययनफलमाह- समाप्तमिदं चरकतन्त्रम् । इदमखिलमित्यादि-अविमल इति तंत्रार्थान विचलितमनाः। प्रयोगनिय इति नित्यं चिकित्सा कर्तव्या। सुखस्य प्रदाता यस्य द्वादशसाहस्रेत्यादिश्लोकत्रयं केचित्पठंति तदप्रस्तुत- किंवा सुखरूपस्य जीवितस्य प्रदाता सुखजीवितमदाता । उप- मिति ९२-९५॥ चितधृतिस्मृतिबुद्धिसिद्धिर्यस्य सधर्मवृद्धः ॥ ९१ ॥ गौडाधिनाथरसवत्यधिकारिपाभनारायणस्य तनयः सुनयो। त्तरंगात् । भानोरनुप्रथितलोध्रवलीकुलीनः श्रीचक्रपाणिरिह यस्य द्वादशसाहस्त्री हट्टी तिष्ठति संहिता। कर्तृपदाधिकारी ॥ इति श्रीमचरकचतुराननश्रीमश्चकपाणिदत- सोऽर्थज्ञः स विचारक्षश्चिकित्साकुशलश्च सः । विरचितायामायुर्वेदीपिकायर्या चरकतात्पर्यटीकायां सिद्धिस्थाने रोगांस्तेपां चिकित्सां च स किमर्थन बुध्यते ॥२२॥ | उत्तरवस्तिसिद्धिर्नाम द्वादशोऽध्यायः ॥ १२ ॥