पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंवलिता। ४९ बिना ! यदुच्यते सुश्रुते-"प्रकोपो वान्यभावो वा क्षयो वा कदादयोऽपीति । यदि या समशब्दोऽविरुद्धवचनः, तेनोपो- नोपजायते । प्रकृतीनां खभावेने जायते तु गतायुपि" । दिकामत्स्यादिप्रतिपादनीयविरुद्धरसवर्जितं सर्वरसमित्यर्थः । तत्र यदा समप्रकृतेर्वातप्रकृतेर्वाऽऽक्षेपकादिर्यातविकारो भ- अयं च प्रकृत्यपेक्षः समधातुं प्रति सबैरसोपयोगः प्रतुविहि- पति, तदा वातस्य प्रकृतिभूतस्याधिक्यं भवत्येव, चदा च तेन "तस्मात्तुपारसमये निग्धाम्ललवणान्सान्" इत्या- वातप्रकृतेः पित्तविकारो भवति, तदा पातप्रकृतेरन्यथाभावः दिना विशेपविधानेन युक्तः सन्सर्वमेवाम्ललवणरसातिरिक्त पित्तप्रकृतित्वं भवति, यदा तु समप्रकृतेरन्यतरदोपक्षयो भोजनं हेमन्ते फलति । वातप्रकृतेस्तु कटुतिक्तकपायवर्जितं भवाते प्राकृतखकर्महानिलक्षणस्तदासौ प्रकृतिक्षयो भवति, प्रभूतमधुराम्ललवणभोजनं हेमन्ते एवमन्यत्रापि देहप्रकृति- यदुक्तं दोपक्षयलक्षणे-"कर्मणः प्रकृतेर्हानिर्बुद्धिर्वापि विरो-प्रतुखभावपर्यालोचनयानुगुणं तर्कनीयम् । यदुक्तं वाग्भटेन- धिनाम्" इति । अनोच्यते--प्रकृतिसमानरोगोत्पत्तौ न “नित्यं सर्वरसाभ्यासः स्वखाधिक्यमृतावृती" ॥ ४१ ॥ प्रकृतिभूतस्य वृद्धिः, किं तर्हि हेखन्तरजनितस्य बातादेस्तन व अधः सप्त शिरसि खानि स्वेदमुखानि च । विकारित्वं, प्रकृतिभूतस्तु दोपत्तत्रोपदर्शको भवति, यदुक्तं मलायनानि वाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः॥४२॥ "कालदृष्यप्रकृतिभिर्दीपस्तुल्यो हि सन्ततम् । निप्पयनीकः मलवृद्धिं गुरुतया लाघवान्मलसंक्षयम् । कुरते तसाज्ज्ञेयः सुदुःसहः" । वातप्रकृतेस्तु पित्तविकारो- मलायनानां वुध्येत सङ्गोत्सर्गादतीव च ॥४३॥ त्पत्ती बातः प्रकृतिभूतत्तथैव करचरणस्फुटनादिकं कुर्वन्नास्ते, खास्थ्योत्पत्तिकारणमभिधाय स्वास्थ्यप्रतिवन्धकदोपसंचय- न तयागन्तुना पित्तविकारेण किंचित्कियते । यातादीनां तु | निर्हरणमभिधातुं दोपसंचयस्य लक्षणान्येव तायद्वक्तुमाह, द्वे खमानाक्षयः प्राकृतकर्महानिलक्षणो न शुकशोणितसंसर्ग- अध इत्यादि । द्वे गुदलिने । खानि छिद्राणि । सप्त शिर- कालजस्य प्रकृतिभूतस्य दोपरय चीजभूतस्य क्षयमावहतीति सीति--टू श्रोत्रे, द्वी नासापुटी, द्वे अक्षिणी, मुखं च । स्वेद- न प्रकृतिभूतदोपक्षयः । यदि चा, प्रकृतेः प्रकोपान्यथाभावः मुखानीति लोमकूपानीति मलस्यायनानि । दुष्टैरिति गोवली- क्षया न भवन्तीति प्रकृतित्वेनेति ब्रूमः । तेन समप्रकृतिर्वा-वर्दन्यायेन क्षीणः, मात्राधिकैरिति वृद्धः । येनोत्तरत्र क्षय- तप्रकृतिर्न भवति, वातप्रकृतिः पित्तप्रकृतिर्न भवति समप्र- वृध्योरपि लक्षणं वेदयति । मलवृद्धिं गुरुतया मलायनगुरुत- कृतिथी : विकारावस्था तु हीनाधिकवातलादिलक्षणा भवती- येत्यर्थः, लांघवान्मलाबनानां संक्षयं मलस्य खमानादपि क्ष- त्यर्थः । नच वात्र्यं--प्रकृतिभूतानां वातादीनां दूपणात्म- यमित्यर्थः । यद्वा दुष्टैरिति भानाधिकैरित्यत्र विशेषणम् , एवं कानां कथं न शरीरवाधकत्वं, सहजातत्वेन तथाविधविना- सति लाघवान्मलसवयमिति प्रकृतिस्थालाघवान्मलक्षयमित्य- शकविकाराकर्तृतात् । यदुक्तं सुश्रुते-"विषजातो अथाधिकस्य मलस्य क्षयं प्रकृतिस्थलमित्यर्थी व्याख्येयः । सझो- कीटो विषेण न विपद्यते । तद्वत्प्रकृतिमिर्दहस्तजातवान बा- त्सर्गादतीव चेति अतीयसझादप्रवृत्तमलसवयं अतीवोत्सर्गा- ध्यते" । नातिबाध्यत इति वोद्धव्यं, धातादिप्रकृतेर्नित्यवा-न्मलवृद्धिं जानीयादित्यर्थः ॥ ४२ ॥ ४३ ॥ तादिविकारगृहीतवात् । तदुक्तमिह “घातलाद्याः सदानुराः" तान्दोपलिहेरादिश्य व्याधीन्साध्यानुपाचरेत् । इति उक्तंचाश्ववैद्यके–“सर्वान्प्राणभृतो हन्ति नूनं तु व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन् ॥ ४४ ॥ कायगं विषम् । अस्मिथापि समुत्पन्ना दृश्यन्ते क्रिमयो यथा। चिपमस्त्रस्थवृत्तानामेते रोगास्तथापरे । तथाहि बिषमो दोपः प्रकृतिर्नाति वाधते” । नच वातादयो जायन्तेऽनातुरस्तस्मात्स्वस्थवृत्तपरो भवेत् ॥ ४५ वृद्धास्तथा शुक्रशोणितसंसर्गे दुटखाद्वातविकारवन्तं गर्म कु- चन्ति तथा गर्भजनकलमेव शुकशोणितयोः कस्मान निघ्नन्ति तानिति मलवृद्धिक्षयात्मकान्मलवृद्धिक्षयजनितानिति या- इति वाच्यम् । वातादिप्रकोपाणामेव हीनमध्योत्तमानां नाना- वत् । दोषाणां वातादीनां लिझैः क्षयवृद्धिसंवन्धेरादिश्य युद्धा शक्तित्वात्मवला वातादयो बिनाशयन्ति, हीनास्तु विकृति- ये साध्यास्तानुपाचरेत् । व्याधिप्रतिद्वन्द्वैः व्याधिप्रत्यनीकैः, मानं जनयन्ति ॥ ४०॥ हेतुप्रतिद्वन्द्वैः हेतुप्रत्यनीकैः । प्रतिद्वन्द्वशब्देन च विपरीतार्थ- कारिणामपि ग्रहणम् । मात्राकालग्रहणं च प्राधान्यात् । तेन, 'विपरीतगुणस्तेपां स्वस्थवृत्तेर्चिधिर्हितः। दोपभेषजादीनामपि ग्रहणं वोद्धव्यम् । यदि वा कालग्रहण एव समसर्वरसं सात्म्यं समधातोः प्रशस्यते ॥४१॥ १मानाधिकारिति विशेषणेन वृद्ध्यर्थस्य गृहीतत्वात् दुष्टशब्देन तेपामिति सदातुराणां वातलादीनां, विपरीतगुणो वाता- दिगतरौक्ष्यादिविपरीतस्नेहादिकर्मप्रयुक्त इत्यर्थः । समाः सर्वे | दूपणात्मक प्रति प्रसिद्धार्थेन अप्रसिद्धस्यावश्यकस्योर्वरितस्थ हो- रसा यत्र तत्तथा । समत्वं चैहानुरूपत्वमभिप्रेतं नतु तुल्यमा- नैः इत्यस्यार्थस्य ग्रहणं गोवलीवर्दन्यायेनात्र कृतम् । गोवलीवर्दन्या- नत्वं, न हि स्वस्थभोजने यावन्मधुर उपयुज्यते, तावन्मानाः यस्तु गामानय वलीवर्दै च इत्यत्र प्रसिद्धधेन्वर्थपरेण गोशन्देन सहाऽप्रसिद्धबलीवर्दस्याप्यानयनं संगच्छते प्रसिध्यप्रसिद्धिनिव- १ क्वचिद् गौरवेऽपीत्यसत्पाठः.. धनपरोऽयं न्यायः