पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् दोपादीनामवरोधो व्याख्येयः। अनातुरशब्देनातुर्यात्प्रागेवा- पानिलागन्तनाम् । आगन्तवश्वेह भूतविषवातादिजन्यास्तथा नागताबाधेन खस्थपरेण भवितव्यमिति शिक्षयति ॥ ४४ ॥ मानसा अभिप्रेताः ये तमितयमप्यभिधायाऽऽगन्तूनामनुत्प- ताविलाद्युपसंहारमागन्तुकत्वेनैव करिष्यति ॥ ४६--॥५०॥ साधवप्रथमे मासि नभयप्रथमे पुनः। ये भूतविपवाय्वग्निसंग्रहारादिसंभवाः । सहस्यप्रथमे चैव हारयेद्दोपसंचयम् ॥ ४६ ।। नृणामागन्तवो रोगाः प्रज्ञा तेवपराध्यति ॥ ५ ॥ स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः । ईर्ष्याशोकभयक्रोधमानद्वेपादयश्च ये। वस्तिकर्म ततः कुर्यान्नस्तः कर्म च बुद्धिमान ॥४७॥ मनोविकारास्तेप्युक्ताः सर्वे प्रशापराधजाः ॥५२॥ यथाक्रमं यथायोग्यमत ऊर्ध्व प्रयोजयेत् । रसायनानि सिद्धानि वृप्ययोगांश्च कालचित् ॥४८॥ ये भृतेति-भूताः पिशाचादयः, आदिग्रहणाद्वधव- रोगास्तथा न जायन्ते प्रकृतिस्थेपु धातुपु । न्धनादीनां ग्रहणम् । प्रज्ञा बुद्धिस्तदपराधोऽज्ञानदुर्ज्ञाने । ए- धातवश्वाभिवर्धन्ते जरा मान्यमुपैति च ॥४९॥ तन्मलाश्चैते भूताभिपद्मादय इंदियश्च । यद्यपि निजा अपि विधिरेप विकाराणामनुत्पत्तौ निर्शितः । पिराध एव, यदुक्तम्- “प्रज्ञापराधाध्यहितानान् निजानामितरेषां तु पृथगेवोपदेक्ष्यते ॥ ५० ॥ पद्य निषेवते” इति, तथापि प्राधान्यात्मज्ञापराधजनित- बाहावातादिरूक्षभोजनादिजन्यत्वेन तथाऽन्तरा वातादिज- माधवो वैशाखस्तस्य प्रथमचैत्रः। एवं नभस्यस्य भाद्रस्य न्यत्वेन प्रपञ्छनोच्यन्ते ॥५१॥ ५२ ।। प्रथमः श्रावणः । तथा सहस्यस्य पौपस्य प्रथमो मार्गशीपः। एते च सासाश्चैत्रायणमार्गशीर्पा रोगभिपरिजतीये विमाने त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः । शोधनार्थ वक्ष्यमाणप्रायडादिऋतुक्रमेण वसन्तप्राट्शरदन्त- देशकालात्मविज्ञानं सवृत्तस्यानुवर्तनम् ॥ ५३॥ र्गता भवन्ति । हटवलसंस्कारेऽपि पठ्यते--प्राट - आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः। नभी ज्ञेयो शरदूर्जसही पुनः । तपस्यश्च मधुश्चैव वसन्तः प्राज्ञः प्रागेव तत्कुर्याद्धितं विद्याद्यदात्मनः ॥ ५४ ॥ शोधनं प्रति ।" सुश्रुतेऽपि ऋतुचर्याध्याये दोपोपचयप्रकोपोप- आगन्तुमूलकारणपरिहारे हेतुमाह-त्याग इत्यादि । शमननिमित्तमीदृश एव ऋतुक्रमः परितः । तेन, शोधनम- इन्द्रियोपशम इन्द्रियाणां खविपयेऽलंपटत्वं, स्मृतिः पुत्रादीनां भिधीयमानं शोधनार्थोक्ततुक्रगणैव व्याख्येयम् । चरान्तादीना- विनश्वरखभावाद्यनुस्मरणम्।यदुक्तम्-"स्मृला खभावं भावानां मन्तमासेषु तु वमनाद्यभिधानं संपूर्णप्रकोपे भूते निर्हरणोपदे- सरन्दुःखाद्विमुच्यते । एतच द्वयं मानसरोगप्रतिघातकम् । शार्थम् । प्रथमेषु हि मासेपु फाल्गुनापाढकार्तिकेयु प्रकोपः देशज्ञानाच्छून्यगृहाटव्युपसर्गगृहीतदेशवर्जनादि भवति । का- प्रकर्पप्राप्तो न भवति, चितस्य हासम्यक्प्रकुपितस्याविलीनस्य लज्ञानात्पौर्णमास्यादिवक्ष्यमाणभूताद्यभिघातकालादिवर्जनम् । सम्यनिर्हरणं न भवतीति । अतएव कपिलवलेऽपि पठ्यते- आत्मज्ञानात्खशक्तिपर्यालोचनया प्रचरतो क्लवदभिघातादि- "मधौ सहे नभसि च मासि दोपान्प्रवाहयेत् । वमनैश्च विरे- परिवर्जनं व्याख्येयम्। सद्वृत्तमिन्द्रियोपक्रमणीये वक्ष्यमाणम् । कैश्च निरूहैः सानुवासनैः” इति । हरिश्चन्द्रेण तु, सहशब्दोऽ | प्रागेवेत्यनुत्पन्नेष्वेव रोगेषु ॥ ५३ ॥ ५४ ॥ यमकारान्तो मार्गशीर्यवचनस्तस्य सहस्यप्रथमे कार्तिके इति आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम् । व्याख्यातम् । तन्मतानुसारिणा वाग्भटेन चोक्त "श्रावणे विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये ॥ ५५ ॥ कार्तिके चैत्रे मासि साधारणे कमात् । ग्रीष्मवाहिम- चितान्वाय्वादीनाशु निर्हरेत्" इति । “कार्तिके श्रावणे पापवृत्तवचःसत्वाः सूचकाः कलहप्रियाः। चैत्रे मासि साधारणे मात । वादिसचितान्दोपा- मोपहासिनो लुब्धाः परवृद्धिद्विपः शठाः ॥५६॥ न्त्रिमासान्तरितान्हरेत्" । इत्यस्य तु लोकरय केनापि पठि- परापवादरतयश्चपला रिपुसेविनः । तस्याविरुद्धान्वेपणे बुद्धिमतां न व्यापारः । ऊर्चचेति वमनेन, निघृणास्त्यक्तधर्माणः परिवर्ध्या नराधमाः ॥ ५७ ॥ अध इति विरेकेण, वस्तिकर्मशब्देनास्थापनानुवासने, एतच्च बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः । सर्व. वमनादि यथायोग्यतया, न यथासंख्येन । तेन वमनं वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः ॥ ५८॥ मधौ प्रधान, सहस्यप्रथमे विरेकः, नभस्यप्रथमे बस्तिरिति | सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः। भवति । यथाक्रमं यथानुपूर्व, यथायोग्यं यद्यस्य युज्यते । एतञ्च पूर्वण वमनादिना, उत्तरेण वा रसायनादि प्रयोजयेदि- सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः ॥ ५९॥ त्यनेन योज्यम् । सिद्धानीति दृष्टफलानि, रोगास्तथा न जायन्त अथ किं हितमिलाह-आप्तोपदेश इत्यादि । आप्ता इति वमनादीनाचरतः । धातवश्वाभिवर्धन्त इति रसायनवृप्य- ज्ञानवन्तो रागद्वेपादिरहिताः पुरुषाः, यद्वक्ष्यति-"रजस्त- योगानुपयोज्य इति योजनीयम् । निजानामिति छेदः । इतरे- मोभ्यां निर्मुक्ताः" इत्यादि । प्रतिपत्तिरुपदिष्टार्थस्य सम्यगव- 1