पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। -. योधः एतद्वयं कारणं विकाराणामनुत्पत्ती, हेतुवर्षनेनोत्पन्ना- उचिते चाहिते वज्यं सेव्ये वानुचिते नमः। नां च शान्तये कारणं तचिकित्सानुष्टानेनेत्यर्थः । आप्तोपदेश- यथाप्रकृति चाहारो मलायनगदौषधम् ॥ ६४ ॥ ग्रहणार्थम् अनाप्तान् वान्पापवृत्तेत्यादिना, सेव्यांश्चातान्यु- भविप्यतामनुत्पत्तौ रोगाणामौषधं च यत् । द्धीत्यादिना दर्शयति । वृत्तं चेष्टितं शरीरव्यापारः, सत्वं वाः सेव्याश्च पुरुपा धीमतात्मसुखार्थिना ॥६५॥ मनः एपो पापत्वं पापहेतुवात् । शठाः क्रूराः, निघृणा नि- विधिना दधि सेव्यं च येन यसात्तदनिजः। [कृपाः । बुद्ध्यादिभिर्वृद्धाः प्रभूतप्रशस्तवुद्ध्या युक्ता इत्यर्थः । न वेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः ॥ ६६ ॥ गतच्यथा गतशोकादय इत्यर्थः । सुमुखाः प्रसन्नमुखाः, शं- | इत्यग्निवेशकतेतन्ने चरक-प्रतिसंस्कृते श्लोकस्थाने तितव्रता अवलम्बितनियमाः ॥५५-५९ ॥ न वेगान्धारणीयो नाम सप्तमोऽध्यायः। आहाराचारचेप्टासु सुखार्थी प्रेत्य चेह च । अध्यायाधसंग्रहे हिताहित्तमिति सेव्यासैव्यं व्यायामहा- परं प्रयतमातिप्टेहुद्धिमान्हितसेवने ॥ ६० ॥ स्यादि । भविष्यतामनुत्पत्ती भेपसमिति माधवप्रथमे मासी- आहाराचारचेष्टाखिति निर्धारणे सप्तमी । तेनाहाराचार- | लादिनोत्पन्नानां च शान्तय इत्यन्तेन ॥ ६३-६६॥ चेष्टानां मध्ये यद्धितं तस्य सेवने प्रयत्नमातिष्टेदिति फलति । इति न वेगान्धारणीयः सप्तमोऽध्यायः। आचारः शास्त्रविहितानुष्ठानम् ॥ ६ ॥ न नक्तं दधि भुञ्जीत न चाप्यवृतशर्करम् । अष्टमोऽध्यायः । नामुद्यूपं नाक्षौद्रं नोष्णं नामलकैर्विन ॥ ६१ ॥ ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान् । अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः॥ इति ह माह भगवानात्रेयः॥२॥ प्रामुयारकामलां चोग्रां विधि हित्वा दधिप्रियः ६२ इति॥ इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्व्याणि, प. दनोऽनेकप्रकारानेपिद्धत्वाद्दियात्रोदाहरणार्थ दधिभोजन- चन्द्रियाधिष्ठानानि, पञ्चेन्द्रियार्थाः, पञ्चेन्द्रिय- विधिमाह-न नक्तमित्यादि । अत्र च न नक्तमित्यत्र बुद्धयो भवन्तीत्युक्तमिन्द्रियाधिकारे ॥ ३ ॥ नोग्णमिलत्र च नकारः क्रियया संवध्यते, तेन निशि स्वस्थाधिकारे आहाराचारचेष्टासु परं प्रयत्नमातिष्ठेदि- उष्णदधि सर्वथैव न सेव्यम् । अवृतशर्करमित्यादौ च निषेधो त्युक्त, तत्राहारचेष्टाः काश्चित्पूर्वाध्यायत्रयेण प्रतिपादिताः, नया संवध्यते, तेनोभयप्रतिपेधात्सशर्करं भुजीतेत्यादि वा- तेनावशिष्टस्याचारस्थाभिधानार्थ तथेन्द्रियमनसामतियोगमि- क्यार्थो भवति । घृतादीनां मध्येऽन्यतमसंवन्धेनापि ध्यु- ध्यायोग-परिहाररूपचेप्टोपदर्शनार्थ चन्द्रियोपक्रमणीयमाह । त- पयोज्यं भवति । न नक्तमित्यादिवदिहापि नकारस्य क्रियासं-त्रापि वक्ष्यमाणचेष्टाचारयोः प्रायेणेन्द्रियादिविषयत्वेनेन्द्रिया- बन्धे मुद्रसूपसहितस्याप्यशर्करखमस्त्येव । दन इत्यनुपादे- दीन्येवादावाह । इन्द्रियस्योपक्रमणं व्याकर्तुभारम्भः, तमि- यत्वं स्यात् । जतूकर्णेनापि घृतादीनां मिलितानामेवोपयोगा-न्द्रियोपक्रममिन्द्रिग्रव्याकरणमधिकृतोऽध्याय इन्द्रियोपक्रम- दृध्यसेव्यमुक्तम् । यदुक्तं-"नाश्नीयाधि नक्तमुष्णं वा न धृत- णीयः । इहेतीह प्रकरणे पञ्चेन्द्रियाणि, तेन प्रकरणान्तरेण भधुशर्करामुद्गामलकैर्विना वाइति ॥ ६१-६२ ॥ दर्शनान्तरपरिग्रहेण वक्ष्यमाणैकादशेन्द्रियाभिधानेन समं न तत्र श्लोकः। विरोधः । यतः सर्वपारिषमिदं शास्त्रं, तेनायुर्वेदाविरुद्धवैशे- वेगावेगसमुत्थाश्च रोगास्तेषां च भेषजम् । पिकसांख्यादिदर्शनभेदेन विरुद्धार्थोऽभिधीयमानो न पूर्वापर- येपां वेगा विधार्याश्च यदर्थ यद्धिताहितम् ॥ ६३ ॥ विरोधमावहतीसर्थः । मनस्तु यद्यपि वैशेपिकमतेऽपीन्द्रिय शास्त्रकारेणापि मधुररसप्रस्तावे "पडिन्द्रियप्रसादनः" इल- १ सम्यगवरोध इति पाठः। भिधानादनुमतमेव, तथापीह प्रकरणे वक्षुरादिभ्यो वक्ष्य- २ लक्ष्मीदोपयुक्तत्वान्नक्तं तु दधि वर्जितम् माणाधिकधर्मयोगितया नेन्द्रियमितीन्द्रियत्वेन न पठितम् । डेप्मल स्यात्ससपिंक दधि मारुतसूदनम् ।। इन्द्रियादीनि खयमेव व्याकरिष्यति "तत्र चक्षुः" इ- न च सन्धुक्षयेपित्तमाहारं च विपाचयेत् । त्यादिना । इयेतावदेवोक्तमिन्द्रियाधिकारे पूर्वाचारिति शर्करासंयुतं दधातृष्णादाहनिवारणम् ॥ शेपः । एतेनान्यशास्नेऽपीन्द्रियाधिकारे एतावदेवोक्तमिति फ- मुद्गसूपेन संयुक्तं दद्याद्रतानिलापहम् ।. लति॥१-३॥ सुरसंचाल्पदोपं च क्षौद्रयुक्तं भवेइधि ॥ अतीन्द्रियं पुनमनःसत्वसंज्ञक चेत इत्याहुरेके, उष्णं पित्तास्त्रकोपान्धात्रीयुक्तं तुनिहरेत् ॥" तदर्थात्मसंपदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रिया-- शति कचिदधिकपाठो दृश्यते । णाम् ॥४॥