पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ चरकसंहिता । [सूत्रस्थानम् चक्षुरादिभ्यो विशिष्टेन धर्मेण मनो दर्शयति-अतीन्द्रि- युक्तं भवति । ततश्चानेकमिव मनो भवति । तदेतत्प्रतिपादि- यमित्यादि । अतिक्रान्तमिन्द्रियमतीन्द्रियं; चक्षुरादीनां 'य- | तमनेकत्वं परमार्थतो न भवतीयाह-न चेति । न चानेकत्वं दिन्द्रियत्वं वाह्यज्ञानकारणत्वं, तदतिक्रान्तमित्यर्थः । यद्यपि मनस इत्यर्थः । चकारादमहत्त्वं च मनस इति समुचिनोति । भनोऽपि सुखादिज्ञान प्रति कारणत्वेनेन्द्रियं, तथापीन्द्रियचक्षु- यदुक्तम्-"अणुबमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ”। रादेरविष्ठायकत्वविशेषादतीन्द्रियमित्युक्तम् । यदिवाऽतीन्द्रिय- कुतो नानेकवमित्याह-अनेकमेककालं प्रवर्तते, अनेकं य- मिति चक्षुरादिभ्योऽप्यतीन्द्रियेभ्यः सूक्ष्मतरं दुरवरोधात् । न्मनः देवदत्तयज्ञदत्तविष्णुमित्रेषु दृष्टं तदेककालं युगपदनेकेयु सत्वमित्येषा संज्ञा यस्य तत्तथा । चेत इत्याहुरेक इत्यादि | रूपज्ञानशब्दज्ञानगन्धज्ञानेषु वर्तते, एवं दृष्टं तद्यदि एकपुरु- परमतस्याप्रतिषेधात्वयमप्यनुमतं, पर्यायकथनं शास्त्रव्यवहा- | पेऽपि वहूनि मनांसि स्युस्खदा तान्यपि युगपदेकपुरुप एव रार्थम् । तदिति मनः, तसाऽर्थो मनोऽर्थः, स च सुखादि- रूपादिज्ञानेपु प्रवर्तेरन् , न तु प्रवर्तन्ते, तस्मादेकमेवैकपुरुपे श्चिन्त्यो विचार्यादिश्च । आत्मा चेतनप्रतिसन्धाता । अनयोः मन इत्यर्थः। दीर्घा शप्कुली भक्षयतो युगपत्पाञ्चज्ञानान्युत्पद्य- सम्पत्तदर्थात्मसम्पत्, एतदायत्ता चेष्टा व्यापारो यस्य त-न्त इति तु ज्ञानं युगपदुत्पलपत्रशतव्यक्तिभेदज्ञानवद्भ्रान्तम् । तथा । तत्रार्थसम्पत्सुखादीनां सन्निकर्पश्चिन्त्यादीनामाभिमु- | परमार्थतो युगपज्ज्ञानोत्पत्ती हि सति विषयसन्निकर्षे सर्वदैव ख्यं च । आत्मसम्पदर्थग्रहणे प्रयत्नशालित्वम् । मनश्चेष्टा च हि युगपज्ज्ञानानि स्युः । अतएव हि कारणान्महत्त्वमपि म- सुखादिज्ञानं तथा चिन्यचिन्तनादि तथा चक्षुरादीन्द्रियप्रेरणंच। नसो नास्ति, महत्त्वे हि सति युगपत्पञ्चेन्द्रियाधिष्ठानाज्ज्ञानो- इन्द्रियाणां चक्षुरादीनां या चेष्टा खविपयरूपादिज्ञानलक्षणा, त्पत्तिः स्यान्न च.भवति, तस्मादेकमणु च मन इति । यस्मा- तत्र प्रत्ययभूतं कारणभूतं मन इति योज्यम् । एतेनैतदुक्तं भ- चैकपुरुपे एक मनोऽणुपरिमाणं च, तन्मात्कारणानैककाला स- वति-यदा सुखादयश्चिन्त्यादयोऽपि विपया भवन्याऽऽत्मा बेन्द्रियप्रवृत्तिन युगपदिन्द्रियाणि खविपयोपलब्धौ प्रवर्तन्त च प्रयत्नवान्भवति, तदा मनः खविषये प्रवर्तते, इन्द्रियाणि इत्यर्थः । इन्द्रियाणि मनोऽधिष्टितानि प्रवर्तन्ते, तेन यदा चाधितिष्ठति, इन्द्रियाणि च मनोऽधिष्ठितान्येव खविपयज्ञाने | मनश्चक्षुरधितिष्ठति तदा न घ्राणादीनि, एवं यदा घ्राणमधि- प्रवर्तन्ते ॥४॥ तिष्ठति तदा न चक्षुरादीनि ॥५॥ स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाञ्चानेकमेकस्मि यहुणं चाभीक्ष्णं पुरुपमनुवर्तते सत्त्वं, तत्सत्वमे- पुरुषे सत्वं रजस्तमःसत्वगुणयोगाच्च, न चाने- | चोपदिशन्ति मुनयो गुणवाहुल्यानुशयात् ॥ ६॥ कत्वं; नोकं ह्येककालमनेकेषु प्रवर्तते, तस्मान्नै ननु यद्येकस्मिन्नेव पुरुपे कदाचिद्रजोयुक्त कदाचित्तमोयुक्तं ककाला सर्वेन्द्रियप्रवृत्तिः ॥५॥ कदाचित् सत्वयुक्तं मनो भवति, तत्कथमयं सात्विकोऽयं इदानीं तन्मन एकस्मिन्पुरुपे उपाधिभेदादने परमार्थ- | राजस इलादिव्यपदेशो भवतीत्याह-यद्गुणमित्यादि । येन तस्त्वेकमिति दर्शयति-खार्थेत्यादि । सत्वं मनः । अनेकम- गुणेन सलादिना युक्तं यद्गुणं, अभीक्ष्णं पुनः पुनः, सत्वं म- नेकमिव, यतः खार्थेन्द्रियसङ्कल्पव्यभिचरणाच्च तथा रजस्त- नोऽनुवर्ततेऽनुवनाति, तत्सत्वं सात्विकं राजसं तामसं वा मासलगुणयोगाच, चकारः परस्परसमुच्चये । खार्थस्य म- उपदिशन्ति बाहुल्यानुशयाद्भरिसंचन्धादित्यर्थः । एतदुक्त नोऽर्था चिन्त्यस्य व्यभिचरणाच एवं चिन्त्यमर्थ परित्यज्या- भवति-सत्यपि गुणान्तरान्वये सत्त्ववाहुल्यात्सत्त्वकार्याणि न्यार्थस्य ग्रहणादित्यर्थः । एतेनैतदुक्तं भवति, यत एकमेव सत्यशौचादीनि यस्य भवन्ति स सात्त्विक इति व्यपदिश्यते । भनो यदा धर्म चिन्तयेत्तदा धर्मचिन्तक, यदा धर्म परि- | एवमपरमपि व्याख्येयम् ॥ ६ ॥ त्यज्य कामं चिन्तयति तदा कामचिन्तकमित्येवमादिना धर्म मनःपुरस्सराणि चेन्द्रियाण्यर्थसंग्रहणसमर्थानि भेदेन भिन्नमप्यभिधीयते, एवमिन्द्रियार्थव्यभिचरणेऽपि यदा भवन्ति । तत्र चक्षुः श्रोत्रं भ्राणं रसनं स्पर्शनमिति रूपं गृह्णाति तदा रूपग्राहकं, यदा गन्धं गृह्णाति तदा गन्ध- पञ्चेन्द्रियाणि ॥ ७ ॥ ग्राहकमित्यादि वाच्यम् । एवं सङ्कल्पव्यभिचरणेऽपि व्याख्येयम् । तत्र सङ्कल्पप्रतिपन्नानां भावानां, उपकारकं ममेदभपकारक उक्तं मनश्चेष्टाप्रत्ययभूतमिन्द्रियाणां तयाकरोति-मनः- ममेदमिति वा गुणतो दोषतो वा कल्पनम् । एतद्व्यभिचरणे णोति-तत्र चक्षुरित्यादि । चष्टे रूपं रूपवनं च प्रकाशय- पुरःसराणि मनोधिष्ठितानि । पञ्चेन्द्रियाणि इत्युक्तं तद्विव- च कदाचिगुणकल्पनं कदाचिद्दोपकल्पनमिति मनोभेदो व्या- तीति चक्षुः । तचोभयनयनगोलकाधिष्ठानमेकमेव । ऋणो- ख्येयः । तथा एकपुरुष एकमेव मनो यदा वहुरजोयुक्तं भवति त्यनेनेति श्रोत्रम् । जिघ्रत्यनेनेति घ्राणम् । रसयत्यनेनेति तदा क्रोधादिमद्भवति, यदा वहुतमोयुक्तं भवति तदाऽज्ञान- भयादिमद्भवति, यदा सत्वयुक्तं भवति, तदा सत्यशौचादि- रसनम् । स्पृशत्यनेनेति स्पर्शनम् ॥ ७ ॥ पञ्चेन्द्रियगव्याणि खं वायुयोतिरापो भू- १ नाग्वेकमिति पाठः, रिति ॥८॥