पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंबलिता। ५३ पञ्चेन्द्रियाधिष्ठानानि अक्षिणी कर्णों नासिके अयोगातियोगमिथ्यावोगास्तु अशुभस्य प्रवृत्तौ च हेतवः । जिहा त्वक् चेति ॥९॥ यदि वा शुभस्य पूर्वव्याकृतस्स चाशुभस्य पूर्वव्याकृतस्य प्रवृत्तेः इन्द्रियाणां प्राधान्येनारम्भकं द्रव्यमिन्द्रियगव्यम् । इन्द्रि- संसारस्य निवृत्तः मोक्षस्य यथोक्तसंग्रहोहेतुरिति व्याख्येयम् । येषु चक्षुरादौ निर्दिष्टं प्राधान्यात्। यदुक्तं शालाक्ये---- श्री. तत्र संग्रहस्य शुभाशुभहेतुत्वं पूर्ववदेव व्याख्येयम् । दुतिस्तु अलक्माणरसनः श्रेष्टैरपि समन्वितः । वलवर्णाद्युपेतोऽपि संग्रहः संसारस्य हेतुर्भवति तत्त्वतो ज्ञातस्तु मोक्षाय हेतुरिति नहक् कुवसन्निभः" इति । इन्द्रियद्रव्यनिर्देशे तु खादित- व्याख्येयम् । अध्यात्मद्रव्यगुणादधिक्रमनुक्तं हेतुमाह-द्रव्या- स्वेन निर्देशः कृतो वक्ष्यमाणेन "महाभूतानि सं वायुरग्नि- भिंतंचलादि । कर्म इत्युच्यमाने वमनादिबपि तथाऽस्या- स्वप्नादिप्यपि कर्मशब्दवाच्येपु प्रसक्तिः स्यात् , अतस्तयाथ- रापः क्षितिन्तस्था" इति ग्रन्धकमानुरोधेन । इन्द्रियाधिष्टा- नमिन्द्रियाश्रयः । यद्यपि बाक्षिणी को नासापुटे द्वे तथा- प्रसक्तिः स्यादित्युक्त यदुच्यते क्रियेति । कर्मणः पृथक् कृत्या- त्यर्थ द्रव्याश्चितपदं, तथापि धर्माधर्मयोः कर्मशब्दयाच्ययोः प्येकेन्द्रियाधिष्टानत्वेनैकलमेवेति कृता “पच" इत्युक्तम् भिधानं पञ्चकर्मादिपु कर्मणोऽप्रविष्टलात् ॥ १२ ॥ पञ्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः ॥१०॥ तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदा- यात्मकानामपि सतामिन्द्रियाणां तेजश्चक्षुपि, खं इन्द्रियार्था इन्द्रियविषयाः । सर्शग्रहणेन स्पर्शस्य स्पर्शा-श्रोने, प्राणे क्षितिः, आपो रसने, स्पर्शनेऽनिलो श्रयस्य व्यस्य स्पर्शकार्थसमवेतस्य च परिमाणादेः स्प- 'विशेपेणोपपद्यते ॥१३॥ शवाहास्य ग्रहणम् । एवं स्वादिषु च वाच्यम् ॥ १० ॥ संग्रति वैद्यकसिद्धान्तेन पावभौतिकानामपि चक्षुरादीनां पञ्चेन्द्रियबुद्धयः चक्षुर्बुद्ध्यादिकास्ताः पुनरिन्द्रि- यथा तजसलादिव्यपदेशो भवतीति तत्राह--तत्रेलादि । येन्द्रियार्थसत्वात्मसन्निकर्पजाः, क्षणिका निश्च- अनुमानेन प्रतीयत हलनुमानगम्यानि, अनुमानंच-वक्षु- यात्मिकाच, इत्येतत् पञ्चपञ्चकम् ॥ ११ ॥ बुंध्यादयः करणकार्याः क्रियात्वाच्छिदिकियावत् । महाभू- असाधारणेन कारणेनेन्द्रियेण व्यपदिष्टा बुद्धय इतीन्द्रिय- तानि खादीनि तेषां विकारः परिणामविशेषः, समुदायो मे- बुद्धयः । चक्षुपाऽसाधारणेन कारणेन जनिता बुद्धिश्चक्षुषुद्धिः। लकः, स आत्मा समचायिकारणं येषां तानि । विशेषेणाधि- एवं श्रोत्रादिशुद्धिपु वाच्यम् । इह चक्षुर्बुद्धिरादावुपदिश्यते कत्येन । तदुक्तं भवति–पाचभौतिकत्वेऽपि तेजोऽधिकत्या- चक्षुर्बुद्वेरेव वहुविपग्रलात् । इन्द्रियबुद्ध्युत्पादसामग्रीमाह-शक्षुस्तैजसं व्यपदिश्यते । एवं प्राणादिष्वपि पृथिव्यायधिक- ताः पुनरित्यादि । सनिकपः संवन्धः, स च क्वचित्संयोगः त्वेन पार्थिवलादिव्यपदेशः ॥ १३ ॥ क्वचित्समवायः, तेन चक्षुर्बुद्ध्यादावात्मा मनसा संयुज्यते, तत्र यद्यदात्मकमिन्द्रियं विशेषात्तत्तदात्मकमे- मन इन्द्रियेण, इन्द्रियमर्थेन । श्रोत्रबुद्धौ तु श्रोत्रशब्दयोः वार्थमनुगृह्णाति तत्स्वभावाद्विभुत्वाश्च ।। १४ ॥ समचाय इति विशेषः । क्षणिका इलयाशुतरविनाशिन्यः, न तु बौद्धसिद्धान्तवदेकक्षणावस्थायिन्यः । निश्चयात्मिका वस्तुख- येत इत्साह-तत्रेलादि । यदिन्द्रियं विशेषाद्यदात्मक, अथ कथं चक्षुस्तेजोधिकं, घ्राणं पृथिव्यधिकामियाद्यवधा- रूपपरिच्छेदात्मिका, क्षणिकत्वेऽपि वस्तुपरिच्छेदकत्वं प्रदी- पार्चिललनवयुद्धीनामविरुद्धमित्यर्थः ।। ११॥ ततारब्धं तदिन्द्रियं तदात्मकमेव तद्भूतात्मकमेच अर्थ वि- पयमनुगृहालनुधावति । यत्तेजःप्रधानं तत्तेजःप्रधानमेव मनोमनोऽर्थो वुद्धिरात्मा च इत्यध्यात्मद्रव्यगु- | विपयं गृह्णातीत्यर्थः । एवं पार्थिवादिष्वपि वाच्यम् । तत्र है- णसंग्रहः शुभाशुभप्रबृन्तिनिवृत्तिहेतुश्च, द्रव्याधि- तुमाह,-"तत्स्वभावाद्विभुत्वाच" तत्खभावादिति ग्राह्याणां तंच कर्म, यदुच्यते क्रियेति ॥ १२ ॥ रूपादीनां यः स्वभावः तैजसलादिः, चक्षुरादीनामपि तत्स्व- मनोऽर्थो वक्ष्यमाणो “मनसस्तु चिन्यमर्थः" इत्यनेन । | भावादेवेत्यर्थः । विभुत्वादिति शक्तत्वात् । समानजातीयतैज- बुद्धिरिह मनोबुद्धिविवक्षिता, इन्द्रियबुद्धीनां पञ्चपञ्चकेनैव | सादिग्रहण एव चक्षुरादीनां शक्कत्वादित्यर्थः । तदनेन ग्र- ग्रहणात् । आत्मानमधिकृलाध्यात्म, आत्मानमधिकृत्य यानि न्थेन एतदनुमानमुपदिश्यते-एतचक्षुस्तैजसं, रूपादीनां द्रव्याणि ये च गुणाः, तेषां संग्रहोऽध्यात्मद्रव्यगुणसंग्रहः । मध्ये रूपस्यैव प्रकाशकत्वाद्वाह्यालोकवत् । रसनमाप्य, रूपा- तत्र गुणा रूपादिबुद्धयः, शेष द्रव्यम् । एतदुक्तं भवति-- दीनां मध्ये रसस्यैव प्रकाशकत्वाद्दन्तोदकवत् । तथा गन्धः आत्मनोऽपकारकोपकारकाणां द्रव्यगुणानामयं संग्रह इति । खजातीयगुणोत्कर्यचदिन्द्रियग्राह्यो भूतविशेषगुणत्वाद्रूपवदि- थोऽयं संग्रहः शुभस्य धर्मस्य सुखस्य च प्रवृत्तौ हेतुर्भवति, त्यादि ॥ १४ ॥ अशुभस्याधर्मस्यासुखस्य च निवृत्तौ च हेतुर्भवति, तत्रोकंसं तदर्थातियोगायोगमिथ्यायोगालमनस्कमिन्द्रियं ग्रहस्य सम्यग्योगः शुभस्य प्रवृत्तायशुभस्य निवृत्ती हेतुर्भवति, विकृतिमापद्यमानं यथास्वं वुद्धयुपधाताय संप-