पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् द्यते, सामर्थ्ययोगात्पुनः प्रकृतिमापद्यमानं यथास्वं नागतावाधप्रतियेधरूपचेप्टोक्ता भवति । उत्पन्नविकारप्रतिपे- बुद्धिमाप्याययति ॥१५॥ धोपायस्तु देशकालेल्यादिना कथ्यते । गुणशब्दः प्रत्येकमभिः शुभाशुभप्रवृत्तिहेतुरिति यदुक्तं तदुपपादयति-तदर्थ- | संवध्यते । आत्मशब्देन प्रकृतिविकारयोग्रहणम् । तस्मात्कर्म- त्यादि । तदिन्द्रियमर्थस्य रूपादेरतियोगो रूपाधतिदर्शनम्, | णां क्रियारूपाणां शास्त्रविहितत्वेन प्रतिपादितानां सम्यगनुष्ठा- अयोगो हीनमात्ररूपादिदर्शनं सर्वशो रूपाद्यदर्शनं च, मिथ्या- नमारोग्यहेतुः । तच कर्म हितं सद्वृत्तानुष्ठानरूपं, तस्मात्कार- योगो विकृतवीभत्सरूपादिदर्शनम् । समनस्कं मनसा सहितं, णात् आत्महितं कर्तुमिच्छता स्मृतिमास्थायावधानेन सद्ध- विकृतिं विकारमापद्यमानम्। समनस्कमिति विशेषणं कुर्वन् च- त्तोपदेशं स्मृत्वेत्यर्थः । सतां वृत्तमनुष्ठानं देहवाङ्मनःप्रवृत्तिरू- क्षुराद्युपधातान्मनसोऽप्युद्विमत्वदुर्दैन्यादिलक्षणो विकारो भव- पं सद्वृत्तमनुष्ठेयम् । इह जन्मनि जन्मान्तरे च शान्तिशौचा- तीति दर्शयति । यथाखं या यस्यात्मीया वुद्धिः । सामर्थ्ययो- चारादियोगजनितधर्मप्रभावात्त्रिवर्गसव्याकुलमुपयुञ्जानास्ति- गात्समयोगात् । पुनःशब्दः पूर्वपक्षाध्यावर्तयति प्रकृति | एन्तीति सन्त इत्युच्यन्ते । अधार्मिकास्तु विद्यमाना अप्यप्र- खभावमनुपधीयमानमिन्द्रियमिति शेपः। यथास्वं बुद्धिमाप्या- शस्तावधानत्वेनासन्त इत्युच्यन्ते ॥ १७ ॥ ययतीत्यात्मीयां बुद्धिं सातवेन जनयतीत्यर्थः ॥ १५ ॥ तद्ध्यनुतिष्ठन्युगपत्संपादयत्यर्थद्वयमारोग्यमि- मनसस्तु चिन्त्यमर्थः, तत्र मनसो मनोवुद्धश्च | न्द्रियविजयंचति, तत्सद्वृत्तमखिलेनोपदेक्ष्यामोऽग्नि- त एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहे- वेश! तद्यथा-देवगोब्राह्मणगुरुवृद्धसिद्धाचार्यानर्च- तवो भवन्ति ॥१६॥ येत्, अग्निमुपचरेत्, ओपधीः प्रशस्ता धारयेत्, द्वौ पूर्व मन उक्तं तस्य ग्राह्यं विषयमाह-मनसस्तु चि- कालीबुपस्पृशेत्, मलायनेप्वभीक्ष्णं पायोश्च वैम- न्त्यमर्थ इति । इन्द्रियनिरपेक्षं मनो यद्गृह्णाति तचिन्यम् । य- ल्यमादध्यात्, त्रिः पक्षस्य केशश्मथुलोमनखान्सं दिवा, इन्द्रियगृहीतमेवार्थ यत्पुनरिन्द्रियनिरपेक्ष मनो गृहति हारयेत्, नित्यमनुपहतवासाः सुमनाः सुगन्धिः तचिन्त्यम् । एतच्च प्राधान्यादुक्तं, तेन मनोऽर्थानां सुखादी- स्यात्, साधुवेशः, प्रसिद्धकेशः मूर्धश्रोनवाणपाद- नामनुपादानं दोपत्वेन नैवोद्भावनीयम् । त एवेति, मनोवि- तैलनित्यो, धूमपः, पूर्वाभिभापी, सुनुखो, दुर्गप्व- पयस्य चिन्त्यस्य समयोगस्तथातिहीनमिथ्यायोगाश्च । प्रकृति- | भ्युपपत्ता, होता, यष्टा, दाता, चतुष्पथानां नम रविकारः खभाव इति यावत् विकृतिर्विकारः । तत्र चिन्त्यस्य स्कर्ता, वलीनामुपहर्ता, अतिथीनां पूजकः, पितृभ्यः सम्यग्योगो मनसो मनोबुद्धश्च प्रकृतिहेतुर्भवति, अतियोगाद- | पिण्डदः, काले हितमितमधुरार्थवादी, वश्यात्मा, यस्तु चिन्त्यस्य सनसो मनोबुद्धेश्च चिन्तनध्यानादिलक्षणाया | धर्मात्मा, हेतावीर्षः, फले नेर्युः, निश्चितो, निर्भीका, विकृतेर्हेतवो भवन्तीति वाच्यम् । अचिन्तनातिचिन्तनभया- हीमान्, धीमान् , महोत्साहः, दक्षः, क्षमावान्, धा. नकचिन्तनैर्मनोऽपि विकृतं मनोबुद्धिमपि विकृतां जनयतीति र्मिकः, आस्तिका, विनयबुद्धिविद्याभिजनवयोवृद्ध- भावः ॥ १६॥ सिद्धाचार्याणामुपासिता, छत्री, दण्डी, मोली, सो- तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपता- चेलास्थिकण्टकामेध्यकेशतुपोत्करभस्मकपालस्नान- पानको युगमानहगनुचरेत्, मङ्गलाचारशीलः, कु- पाय प्रकृतिभावे प्रयतितव्यं एभिर्हेतुभिः, तद्यथा- भूमीनां परिहर्ता, प्राक् श्रमात् व्यायामवर्जी स्यात्, सात्म्येन्द्रियार्थसंयोगेन वुझ्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक्प्रतिपादनेन देशकालात्मगुणविपरी- तानामाश्वासयिता, दीनानामभ्युपपत्ता, सत्यसंधः, सर्वप्राणिषु बन्धुभूतः स्यात्। क्रुद्धानामनुनेता, भी- तोपासनेन च इति, तस्मादात्महितं चिकीर्षता स- शमप्रधाना, परपरुपवचनसहिष्णुः, अमर्पघ्नः, प्रश- वेण सर्व सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठे- मगुणदर्शी, रागद्वेषहेतूनां हन्ता ॥ १८ ॥ यम् ॥१७॥ तदीदृशे कर्तव्यमाह-तत्रेत्यादि । अनुपतापायानुपधा- श्रियमभिलपेदित्यायनुष्ठानेनेन्द्रियं यन्न्यते, यन्त्रणाभ्यासात्त- सद्वृत्तानुष्ठानं दर्शयति-तद्धीत्यादि । सद्वृत्तानुष्टाने नान्यः ताय, उपघातकहेतुवर्जनेनेत्यभिप्रायः । प्रकृतिभावे निर्विका- दिन्द्रियं जीयते इत्युक्तमिन्द्रियविजयं चेति, यस्मादेवंगुणं रत्वकरणे भेपजोपयोगेनेत्यभिप्रायः । सात्म्येन्द्रियार्थसंयोगे- | सद्वृत्तानुष्टानं तत्तमांसद्धत्तमुपदेक्ष्यामः, अखिलेन काल्यैन, नेति सात्म्येन्द्रियार्थसमयोगेन । वुद्ध्या सम्थगिदं ममहितम् द्वौ कालौ सायंप्रातः, उपस्पृशेत्स्नायात् , यदि वा उपस्पृशेत् इदं ममाहितमित्यवेक्ष्यावेक्ष्य कर्मणां प्रवृत्तीनां सम्यक्प्रतिपा- सन्ध्यामुपासीत । निःपक्षस्यति पञ्चभिः पञ्चभिर्दिनैः, यदि दनेनेत्यहितकर्मपरित्यागेन हितकर्माचरणेन च । एतेन प्रज्ञाप- राधमूलाहितार्थप्रवृत्तिनिषेधेन हितार्थप्रवृत्त्युपदेशः कृतो भ १ उपस्पर्शस्त्वाचमनं, उपस्पर्शः स्पर्शमाने स्नानाचमनयोरपि वति । एतेनासात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिहाराभ्याम- ! इत्यमरमेदिन्यौ.