पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। - वा क्षारपाणेर्वचनप्रामाण्यात्पक्षशब्दोऽयं मासे वर्तते, “ए-नुचिरं तिष्टेन्न व्यालानुपसर्पन्न दंष्ट्रिणः न तति पञ्चदशाभ्यां मासः" इति, पञ्चदशाहःपक्षोऽभिधी- विपाणिनः, पुरोवातातपावश्यायातिप्रवाताजह्या- यते । एवं “पतति ऋतुर्मासाभ्यां पक्षरूपाभ्याम्" इति मा-कलिं नारभेत । नासुनिभृतोऽग्निमुपासीत नोच्छि- सोऽपि पक्षाभिधेयः । उक्तं च क्षारपाणी "त्रिर्मासस्य रोमन-प्टो नाधः कृत्वा प्रतापयेत् । नाविगतकमो नाना- खान् संहारयेत्" इति । अनुपहतवासा अम्लानवासाः, पसि-छुतवदनो न नन्न उपस्पृशेत्, न स्नानशाट्या स्पृशे- द्धकेशः प्रसाधितकेशः, इह केशप्रसाधनाभिधानात्पूर्व केश-दुत्तमानम्, न केशाग्राण्यभिहन्यात, नोपस्पृश्य ते संहरणे वचनं तीर्थादिप्राप्तनिमित्तेन कृतमुण्डनन्नातकादिविष एवं वाससी विभृयात्, । नास्पृष्ट्वा रत्नाज्यपूख्यमन- यम् । पूर्वाभिभापी प्रथमसंभापणशीलः दुर्गप्वभ्युपपत्ता दुर्ग- लसुमनसोऽभिनिष्कामेत् । न पूज्यमङ्गलान्यपस- तिपतितानां रक्षिता, यष्टा यज्ञकारकः, वश्यात्मा वइयेन्द्रियः, व्यं गच्छेन्नेतराण्यनुदक्षिणम् ॥ १९ ॥ आत्मशब्दोऽयमिन्द्रियवचनः, हेतावीपुरिलनेन चेन हेतुनायं नानृतं ब्रूयादिलस्य राजयक्ष्मणि "काकांस्तित्तिरिशब्देन" धनवान् विद्यावान्चा जातः स हेतुर्ने कथं भवेदिति प्रयत्न- इत्याद्ययथार्थभाषणोपदेशेन विरोधो न वाच्यः । यतः-4- वता भवितव्यमिति दर्शयति । फले नेपुरित्यनेन परस्य न रापकारफलकमसत्यभाषणमनृतव्याहारदोपेण स्पृश्यते, नतु धनादिफलसंवन्धनिवारणेच्छा कर्तव्येति दर्शयति 1 निभोंक इति उपस्थितेऽपरिहार्ये भयहेतो वोद्धव्यम्, शक्यपरिहारेणु | धनापहारे पन्चान्तान्याहुरपातकानि" । आगमयेदुध्येत । अ- | परस्य जीवनार्थमन्यथाभापणम् । उक्तंच-"प्राणालये सर्व- दृष्टादृष्टप्रत्ययायहेतुपु तु भेतव्यमेव । अभिजनो विशुद्धकुलम् | धार्मिकसशनिषेधेनैव पतितादिसानिषेधे लब्धे पुनरतदभि- सर्वप्राणिपु बन्धुभूत शति तु, यद्यपि राजद्विष्टपतितादीनाम- धानं विशेषप्रतिषेधार्थम् । भ्रूणहा गर्भपातकः । अनुपहितम- धर्मभयाचिकित्सां न रोतीति तथापि तेप्वपि करुणाईहृदय- | नुपधानं मण्डुकादिरहितम् । न द्रुममारोहेदिति सामान्यो वि- त्वेन मन्तव्यम् । अभ्युपपत्ता उपकारार्थ खीकर्ता, सल-विरस्य व विशेषेण रसायनवक्ष्यमाणामलकीवृक्षारोहणोपदे- सन्धः, प्रतिज्ञातार्थनिर्वाहकः । अमर्पोऽक्षमा तां हन्तीति शेन महाफलेन च बाधा भवत्येव । कुप्णीयाद्विषयेत् । इह अमर्पनः प्रशम शान्ति गुणत्वेन द्रष्टुं शीलं यस्य स प्रशमगु- सगुत्तोपदेशे यत्र न नखान्वादयेदिल्यादौ साक्षादृष्टमदृष्टं या णदशी ।। १८॥ फलं न दृश्यते तन्नाप्यदृष्टफलं वचननामाण्यादेव योद्धव्यम् । नामृतं ब्रूयान्नान्यस्खमादीत, नान्यस्त्रियमभिल- न शयं हुंकुर्यादिलबागमः,–“यः शवं हुकुर्यात्तेन पेन्नान्यनियं, न वैरं रोचयेन कुर्यात्पापं, न पापेऽपि सोमो यहिर्निरत्तो भवति" इति । चैलो ग्रामप्रधानतरुः । पापी स्यान्चान्यदोषान्चूयान्नान्यरहस्यमागमयेन्नाधा-आघातनं वधस्थानम् । अवरा नीचा । जिह्यं कुटिलम् । आ- र्मिकैर्न नरेन्द्रद्विष्टैः सहासीत नोन्मत्तैर्न पतितैन | रारात्पापेभ्यो थात आर्यः तद्विपरीतोऽनार्यः । अतिशब्दः भ्रूणहत्तृभिने छुट्टै दुष्टैः, न दुष्टयानान्यारोहेन खनादिभिः सह प्रत्येकं संवध्यते । इह च प्रकरणे साहसनक्तद- जानुसमं कठिनमासनमध्यासीत, नाऽनास्तीर्णमनु- धिभोजनादीनां येषां प्रकरणान्तर एव निषेधः कृतः तानि पुन- पहितमविशालमसमं वा शयनं प्रपद्येत, न गिरि- निपिध्यन्ते प्रकरणवशादेव, प्रकरणप्राप्तोयर्थः प्रागुक्तोऽपि पुन- विपसमस्तकेप्चनुचरेन्न द्रुममारोहेन जलोपवेग- रभिधीयमानः प्रकृतग्रन्थस्य न्यूनतामुदस्यति।पुनरभिधीयमा- मवगाहेन कुलच्छायामुपासीत, नाग्युत्पातमभि- नागौरवं च दर्शयति न पुनरुक्तदोपमावहति । यदुक्तम्- तश्चरेनोचैर्हलन्न शब्दवन्तं मारुतं मुञ्चेन्नानावृत- “अधिकरणवशादायगुणदोपप्राप्तितोऽर्थसंबन्धात् । स्तुत्यर्थ मुखो जुस्सा क्षवंडं हास्यं वा प्रवर्तयन्न नासिका संशयतः शिष्यधियां चाभिवृद्ध्यर्थम् । तन्त्रेऽस्मिन्पुनरुक्तं पुनरुक्तं कुप्णीयान्न दन्तान्विघट्टयेन नखान्यायेन्नास्थी- नेण्यते तद्धि' इति । अर्ध्वजानुर्दण्डायमानः, व्यालाः सर्पाः, न्यभिहन्यान्न भूमि विलिखेन्न छिन्द्यात्तृणम्, न असुनिभृतोऽसमाहितः, नाथःकृत्वा अग्निमिति संयन्धः, ते लोष्टुं मृदीयान्न विगुणमद्देश्चेष्टेत ज्योतीप्यनिष्ट- एव वाससी. स्नानवाससीत्यर्थः । यदि वा स्नानकालापूर्व मध्यमशस्तं च नामिवीक्षेत । न हुंकुर्याच्छवम् । धुते । अपसव्यं वामम् ॥ १९ ॥ न चैत्यध्वजगुरुपूज्याशस्तच्छायामानामेत् न क्ष- नारत्नपाणि स्नातो नोपहतवासा नाऽजपित्वा पास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाधा- | नाहुत्वा देवताभ्यो नाऽनिरुप्य पितृभ्यो. नादत्वा गु- तनान्यासेवेत । नैका शून्यगृहं न चाटवीमनुप्र- रुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नासा- विशेत, न पापवृत्तान्त्रीमित्रभृत्यान्भजेत । नो- | ली नाप्रक्षालितपाणिपादवदनो नाऽशुद्धमुखो नोद- तमैर्विरुध्येत, नायरानुपासीत । न जिलं रो- | मुखो न विमना नाभत्ता शिष्टाशुचिक्षुधितपरिचरो चयेन्नाऽनार्यमाश्रयेन्न भयमुत्पाद्यन्न साहसा- | नाऽपात्रीवमेध्यासु नाऽदेशे नाऽकाले नाकीर्ण तिस्वप्नमजागरस्नानपानाशनान्यासेवेत । नोर्ध्वजा- | नाऽदत्त्वानमन्नये नाऽमोक्षितं प्रोक्षणोदकैर्न मन्त्रैर-