पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् नभिमन्त्रितं न कुत्सयन्न कुत्सितं न प्रतिकूलोपहि- शेपः । अन्ययोनिरसवर्णा । ओपध्यादिभिरालयशब्दः संव- तमन्नमाददीत । न पर्युपितमन्यत्र मांसहरितशुष्क- ध्यते । नातिथिप्यिति न निषिद्धासु मैथुनं प्रतिपरपूर्णिमाप्रभृ-. शाकफलभक्ष्येभ्यः । नाऽशेपभुक्स्यादन्यत्र दधिम- तिषु । अजग्धभेपजोऽनुपयुक्तवृष्यभेषजः, अनुपस्थितप्रह- धुलवणसक्तुसलिलसर्पिभ्यः । न नक्तं दधि भुञ्जीत ऽिजातध्वजोच्छ्रायः । अरहसि अविजने, अभ्युदितामु दिक्षु न सक्तूनेकाननीयान्न निशि न भुक्त्वा न बहन्न दाहवतीपु दिक्षु, महामहोपगमनं चन्द्रसूर्यग्रहणं, अवपतितं द्विनोंदकान्तरितान्न छित्वा द्विजैर्भक्षयेत् ॥ २०॥ हीनवर्णम् , तान्तं रूक्षस्वरं, अतिकीवमतिविलम्बितोचारणम् ॥२१--२४॥ अनिरुप्यानिवेद्य, आकीर्णे बहुजनाकीर्णे । अनस्य प्रोक्ष- णाभिमन्त्रणानि वेदे बोद्धव्यानि । कुत्सितं खरूपत एच कद- नातिसमयं जह्यात् । न नियम भिन्द्यात् । न र्धत्वेन निन्दितम् । हरितकमाईकादि । शुष्कशाक शुष्कप- नक्तं नादेशे चरेत् । न सन्ध्याखभ्यवहाराध्ययन- स्त्रीस्वप्नसेवी स्यात् । न घालवृद्धलुब्धमूर्खक्लिष्ट- त्रादि । भक्ष्या मोदकादयः । नाशेषभुक्रयानिःशेपभोजी न क्लीवैः सह सख्यं कुर्यात् । न मद्यद्यूतवेश्याप्रसङ्ग- स्यादित्यर्थः । नत दधिभोजननिषेधे आगमः-"दिवा क- पित्थे वसति रात्रौ दनि च सक्तुपु । अलक्ष्मीः कलहाधारा रुचिः स्यात् । न गुह्यं विवृणुयात् । न कंचिवजा- कोविदारे कृतालया" । एकानिति घृतशर्करारहितान् । नो- नीयात् । नाहमानी स्यात् । नादक्षो नादक्षिणो ना- दकान्तरितानोदकं पृथक् पीत्वेत्यर्थः ॥ २० ॥ सूयकः, न ब्राह्मणान् परिवदेत् । न गवां दण्डमुद्य- च्छेत् । न वृद्धान् न गुरून न गणान्न नृपान् वाधि- नाऽनृजुः क्षुयान्नाद्यान्न शयीत । न वेगितोऽन्य- क्षिपेत् । न चातिब्रूयात् । न वान्धवानुरक्तकृच्छ्र- कार्यः स्यात् । न वाय्वग्निसलिलसोमार्कद्विजगुरु- द्वितीयगुह्यज्ञान्वहिःकुर्यात् ॥ २५ ॥ प्रतिमुखं निष्ठीविकावातव!मूत्राण्युत्सृजेत् । न पन्थानमवमूत्रयेन्न जनवति नान्नकाले न जपहो. नाविश्रब्धखजनो नैकः सुखी न दुःखशीलाचा- नाधीरो नात्युच्छ्रितसत्वः स्यात् । नाभृतभृत्यो माध्ययनवलिमङ्गलक्रियासु श्लैप्मसिंघाणकं मु. रोपचारो न सर्वविश्रम्भीन सर्वाभिशकीन सर्वका- ञ्चेत् ॥ २१॥ लविचारी ॥२६॥ नस्त्रियमवजानीत नातिविश्रम्भयेन्न गुह्यमनुश्रा- अतिसमयो मिलिखा वहुभिः कृतो नियमः । न सन्ध्या- चयेन्नाधिकुर्यात् । न रजस्खलां नातुरां नामध्यां ना: खिलादौ पुनः स्त्रीनिषेधः सन्ध्यामु यावदकर्तव्यस्य न्यूनता- शस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणां परिहारार्थमुक्तः, पूर्व तु स्त्री यथा न सेव्या तनिखिलेनोपदि- नाकामां नान्यकामां नान्यस्त्रियं नान्ययोनि ना- योनौ न चैत्यचत्वरचतुष्पथोपवनश्मशानाधातन- क्लीयो हीनसत्वः । क्लिष्टो निन्दितो रोगादिना । गणामिलि- शता न सन्ध्ययोरित्युक्तं इति प्रकरणभेदार्थ न पौनरुक्त्यम् । सलिलोपधिद्विजगुरुसुरालयेषु न सन्ध्ययोर्नाति- तान् । कृच्छ्रद्वितीय आपदि सहायः, बहिःकुर्यादवजानी- थिषु नाशुचि जग्धभेपजो नाप्रणीतसङ्कल्पो नानु- यात् । नैकः सुखी स्यात् सुखहेतून्याम्रफलादीन्येक एवावि- पस्थितग्रहो नाभुक्तवान्नात्यशितो न विषमस्थो न भज्योपयुज्यादित्यर्थः ॥ २५-२६ ॥ मूत्रोच्चारपीडितो न श्रमव्यायामोपचासकमाभि- हतो नाऽरहसि व्यवायं गच्छेत् ॥ २२ ॥ न कार्यकालमतिपातयेत् । नापरीक्षितमभिनिवि- शेत् । नेन्द्रियवशगः स्यात् । न चञ्चलं मनोऽनुभ्राम- न सतो न गुरून्परिवन्नाशुचिरभिचारकर्म- येत्। न बुद्धीन्द्रियाणामतिमारमादध्यात् । नचाति- चैत्यपूज्यपूजाध्ययनमभिनिर्वर्तयेत् ॥ २३ ॥ दीर्घसूत्री स्यात् । न क्रोधहर्पावनुविध्यात्। न शो- न विद्युत्स्वनार्तवीषु नाभ्युदितासु दिक्षु नाग्नि- | कमनुवसेत् । न सिद्धावुत्सेकं गच्छेन्नासिद्धी दै- संप्लवे न भूमिकम्पेन महोत्सवे नोल्कापाते न महा- न्यम् ॥ २७ ॥ ग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययो - प्रकृतिमभीक्ष्णं स्मरेत् हेतुप्रभावनिश्चितः स्याद्ध- मुखागुरोनावपतितं नातिमात्रं न तान्तं न विखरं त्वारम्भनित्यश्च। न कृतमित्याश्वसेत्ान वीर्य जह्यात्। नानवस्थितपदं नातिद्भुतं न विलम्बितं नातिक्लीवं नापवादानुस्मरेत् । नाशुचिरुत्तमाज्याक्षततिलकु- नात्युच्चै तिनीचैः स्वरैरध्ययनमभ्यसेत् ॥ २४॥ शसर्पपैरग्निं जुहुयादात्मानमाशीर्भिराशसानः । अ- नाद्यादनेजुः, न शयीतानृजुरिति योज्यम् । नातिविश्रम्भ- | निर्म नापगच्छेच्छरीराद्वायुमै प्राणानाधातु वि- येन्नातिप्रश्रयवतीं कुर्यानाधिकुर्यान सर्वत्राधिकृतां कुर्यात् । प्णुम बलमादधातु इन्द्रो मे वीर्य शिवा मां प्रवि- अशरतां कुष्ठादिसंवन्धेन ।नान्ययोनिमित्यस्यान्ते अभिगच्छेदिति ! शन्त्वाप आपोहिष्ठेत्यपः स्पृशेत् द्विः परिमृज्योष्टी