पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंचलिता। पादौ चाभ्युक्ष्य मूर्धानं खानि चोपस्पृशेदद्भिरा- स्वस्थवृत्तं यथोदिष्टं यः सम्यगनुतिष्ठति । त्मानं हृदयं शिरश्च ब्रह्मचर्यज्ञानदानमैत्रीकारुण्य- | स समाः शतमव्याधिरायुपा न वियुज्यते ॥ ३० ॥ हर्पकृत्याप्रशमपरश्च स्यादिति ॥ २८ ॥ | नृलोकमापूरयते यशसा साधुसंमतः । शील खाभाविकं वृत्तं, आचारः शास्त्रोपदेशानुरूपो व्य- धर्मार्थावेति भूताना घन्धुतामुपगच्छति ॥ ३१ ॥ वहारः, उपचारः परिच्छदः, एतेषां च दुःखत्वं दुःखहेतुत्वात् । परान्सुकृतिनो लोकान्पुण्यकर्मा प्रपद्यते । सर्वविश्रम्भी सर्वेषु विश्वासी, चचलमिति क्रियाविशेषणं, यदि । तस्मादृत्तमनुप्ठेयमिदं सर्वण सर्वदा ॥ ३२ ॥ चा मनोविशेषणम् । बुद्धेरिन्द्रियाणां बुद्धीन्द्रियाणाम् । अति- संग्रहे हेतुचतुष्टयं समातिहीनमिथ्यायोगाः । समाः शतं दीर्घसूत्री शतकनिपातारासी, किंवा दीर्घसूत्री चिरक्रियः। वर्षशतं । यद्यपि सहृत्तानुष्ठानेऽपि दैवविपर्ययेणान्तरा मरणं न शोकमनुवसेदिति न चिरं शोकवशगः स्यात् । उत्सेकमति- व्याधयो वा भवन्ति, तथापि प्राधान्याद्देवकृतव्याधेः पुरुषा- गम् , प्रकृतिमुत्पत्तिकारणं सरेत् , प्रकृतिं पशभूतलक्षणाम- पराधाऽविपयलादुक्तं रामाः शतं इत्यादि । यदुक्तम् “परिहा. नियां सरन् न रागद्वेषादिभिरभिभूयते । हेतुप्रभावनिश्चित याणि यत्नेन सदा परिहरन्नरः । भवत्यणतां प्राप्तः साधू- इति-अस्ति शुभाशुभहेतूनां शुभाशुभफलसंबन्ध इति नि- नामिह पण्डितः” इत्यादि ॥२९-३२ ॥ श्वयमुपेयात् नात्र कथंतावान्स्यादित्यर्थः । हेलारम्भनित्यः शुभहेतुयोगाद्यारम्भपरः । अत्र उत्तमाज्यं गोसपिः । आ. यच्चान्यदपि किंचित्स्यादनुक्तमिह पूजितम् । शीभिराशासान इति च्छेदः । “अग्निमें इत्यादिना आपो हि- वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते ॥ ३३ ॥ ठा" इत्यन्तः स्नानमन्त्रः । मंत्री सर्वभूतेष्वात्मनीवाप्रतिकूला इत्यग्निवेशकृततन्त्रे चरकप्रतिसंस्कृत श्लोकस्थाने प्रवृत्तिः । ननु मैत्रीपरः स्यादिति विरुद्धमेतत् , येन शास्त्र- इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः। कार एवायं "दिग्धविद्धस्वयंभृतादिमांसपरित्यागेन वयस्थ- इति स्वस्थचतुष्कः। लादिगुणयुक्तानां मृगादीनां सद्यस्कं मांस सेव्यत्वेनोपदिशन् अनुक्तसद्वृत्तोपग्रहाधमाह—यचान्यदपीत्यादि । वृत्तमा- साक्षान् मैत्रीविरुद्धां हिंसामेवाह । नैवं रागत एव प्राणिनां चारः, इहायुर्वेदेऽनुक्तमप्याचारोपदेशकेपु धर्मशास्त्रेपु पूजितं हिंसापूर्वकमांसभक्षणे प्राप्ते अयं आयुर्वेदोपदेष्टा मांसस्य के- यथा-"नाकस्माद्विकचो भवेन्न परशस्येषु गां चरन्तीं धावन्ती चिद्रोगे कस्यचित् हितत्वं क्वचिचाहितत्वं उपदिशति, नतु वा परस्य नूयात्" इत्यादि सर्वमात्रेयानुमतं साक्षादायुर्वेदा- मांसभक्षणं हिंसात्मकं वा विदधाति । न ह्ययं मदिराया अपि पियत्वेनैतद्वन्धविस्तारभयाच न प्रत्युक्तमित्यभिप्रायः ॥३३॥ स्वस्थवृत्ते रोगिवृत्ते वाहितलमुपदिशन्मदिरापानं प्रत्युपदेष्टा इतीन्द्रियोपक्रमणीयः । खस्थचतुप्कः समाप्तः । भवति । एवं च रोगाधिकारे राजयक्ष्मादौ च मांसोपदेशः तथा शरदृतुचर्यादौ "लावान्कपिजलानेणान्" इत्यादिग्रन्थो लावादिमांसहितत्वोपदेशार्थः न हिंसाविधायकः । तेन रो- नवमोऽध्याय । गिणः खस्थाथ हिंसाफलभाजो भवन्त्येच, यथा-"श्येने- नाभिचरन्यजेत" इत्यत्राभिचारस्य कामत एव प्राप्तलाच्छये- अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः॥१॥ इति ह माह भगवानात्रेयः ॥ २॥ नस्याभिचारसाधनवमात्रमेव विधि—ते, तेन श्येनेनाभिचा- रकरणेऽधर्मों . भवत्येव । अयंलन विशेषः- यदि हिंसो- खस्थचतुष्कानन्तरं स्वस्थातुरयोरुभयोरपि हितत्वेन निर्देश- पार्जितमांसोपयोग विना पुरुषो न जीवति, अतो हिंसां क- चतुष्कोऽभिधीयते । खस्थातुरहितं वैद्यभेपजादि निर्दिशतीति रोति, तदा “सर्वत्रात्मानं गोपायीत" इति वेदवचनविहि- / निर्देशचतुष्कः, तत्रापि खस्थातुरहिते तु प्रधानभूतचिकित्सा- तलात्तथाविधहिंसा न प्रत्यवायहेतुः । जीवनोपायान्तरसंभवे | अवैद्यादिपादचतुष्टयाभिधायकत्वेन खुढाकचतुष्पादोऽभिधी- नु पुष्ट्यादिप्रयोजनहिंसा प्रत्यवायहेतुरेव । किंच भवतु वा यते । खुट्टाकशब्दोऽल्पवचनः, यथा-खुट्टिका गर्भावक्रान्ति- आयुर्वेदविहिता हिंसा, तथापि हिंसा दोषार्थमुच्यते न हि रल्पेत्यर्थः । वैद्यौपधपरिचारकरोगिणश्चिकित्सायाश्चत्वारः, पा- आयुर्वेदविधयो धर्मसाधनमेवोपदिशन्ति, कि तर्हि आरोग्य- | दाश्चतुष्पादं खुट्टाकमभिधेयतयाधिकृत्य कृतोऽध्यायः खुट्टाक- साधन “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" | चतुष्पादः । अतोत्पन्नस्य तु प्रत्ययस्य “अध्यायानुवाकयोलक् इत्युक्तेः ॥ २७ ॥ २८॥ च" इति लुक् । खुट्टाकत्वं वास्य वक्ष्यमाणमहाचतुष्पादम- अत्र श्लोकाः। पेक्ष्य ॥१॥२॥ पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम् । भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । इन्द्रियोपक्रमेऽध्याये सदृत्तमखिलेन च ॥ २९ ॥ गुणवत्कारणं ज्ञेयं विकारन्युपशान्तये ॥३॥ १ औत्सुक्यमति पाठे तु अतिहर्षन् । अब भिपगादावुक्तः प्रधानखाद्वक्ष्यति हि "प्रधानं भिषा