पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। सूत्रस्थामन] गत्र तु” इति । तदनु भेषजं, चिकित्सायां- प्रधानकारणभूत- | इत्यादि । “एवच" ग्रहणेन दुःखं परमार्थतोऽपि दुःखमेवेति खात् । तदनु परिचारकः, भेपजप्रयोगस्य कल्ककाथादिसा- दर्शयति, न सुखमिव व्यवहारमात्रेण । अत्र च धातुवैपम्येण ध्यस्य तदधीनत्वात् । यद्यप्यातुराधिकरणमारोग्यं पादैः संपा- कारणेनोपचारात्तत्कार्यज्वरादयोऽभिधीयन्ते । यतः, धातु- द्यते, स एव च वैद्यादीनामुपकार्यः, उपकार्यश्च प्रधानं भवति, | वैपम्यजो हि विकारो न धातुवैषम्यमात्रं, यद्वक्ष्यति-"ख- तथापीह व्याधिप्रशमे साध्ये यथा वैद्यादिपादत्रयस्य व्यापारो धातुवैपम्यनिमित्तजा ये विकारसंघा वह्यः शरीरे" इत्यादि, न तथाऽऽतुरस्येत्यप्राधान्यविवक्षया पश्चादुक्तः । पादश्चतुर्थी तथा “विकृतिमापन्ना नानाविधैर्विकारैः शरीरमुपतपन्ति" भागः, श्लोकादिपादवद्वैद्यादिपु पादसंज्ञाकरणेनान्यतरवैकल्ये- इत्यादि । तथा सुश्रुतेऽप्युक्तम् "धातुशोणितसन्निपातवैषम्यनि- नापि चिकित्सा न भवतीति दर्शयति । गुणवदिति वक्ष्यमाण मित्ताः" इति। अत्र पक्षे धातुवैषम्यनिमित्ता इति यत्पक्षे धा- "श्रुते पर्यवदातला"दिगुणयत् । इह च वैद्यादयो व्याप्रिय- तुवैपम्यजश्वेद्विकारस्तदा तु जनितविकारं धातुपम्यं क्व अवि- माणा एव विकारप्रशमने कारणं भवन्ति । यतः, कारणत्वं शतु, किं विकारे, उत आरोग्ये । न तावदारोग्ये यतः "इ- कार्ये व्यापारवतामेव भवति । तथा हि-देवदत्तः पाचक | त्युक्तं कारणं कार्य धातुसाम्यमिहोच्यते । धातुसाम्यक्रिया इत्युक्ते तूपसप्रक्षेपादिक्रिययैव पाकं करोतीति गम्यते, एतेन चोक्ता तन्त्रस्यास्य प्रयोजनम्" । इत्यनेन अन्धेनारोग्यं धातु- यदुच्यते--"चतुर्णा भिपगादीनां” इत्यादिना श्लोकेन वैद्या- | साम्यम् इत्युक्तम् । न च रोगे प्रविशति रोगहेतुत्वेनैव कथि- दीनां प्रवृत्तिश्चिकित्सा व्याधिप्रशमहेतुरभिधातव्या, इह तु तत्वात् । अथ धातुवैषम्यं भवति, विकारो न भवतीत्येपा वैद्यादय एवेति पूर्वापरविरोधस्तन्न भवति, इह वैद्यादिप्रवृत्तेर्वे- दशा नास्त्येव । यतः, अवश्यं प्रमाणाधिको दोषः खलिना- धादिग्रहणेनैव ग्रहणात् । “चतुर्णाम्" इत्यादौ श्लोके वैद्या-धिको भवति, क्षीणो वा क्षीणखलक्षण इति । इह तर्हि धा- दीनां धर्मिणां धर्मरूपायाश्च प्रवृत्तर्भेदं पुरस्कृत्य चिकित्सायाः तुपम्यमेव विकारोऽस्तु, एवमयं ग्रन्थो मुख्यो भवति । धा. क्रियारूपायाः कथनम् । एते वैद्यायो विकारशमने कारणमे- तुवैपम्यजविकारप्रतिपादकस्तु ग्रन्थ आविष्कृततमज्वरादिन- वेति नियमः, न पुनरेत एव विकारप्रशमनमिति नियमः, तिपादकत्वेन व्यवस्थाप्यता, तेन धातुवैषम्यं च धातुबैपम्य- यतः, वैद्यादीन्प्रत्याख्यायापि रोगशान्तिर्भवति । वक्ष्यति हि महाचतुप्पादे-“ये ह्यातुराः केवला पजाहते समुत्तिष्ठन्ते" जाश्च ज्वरादयो विकारा भवन्ति, धातुवैषम्यजादिष्वपि हि ज्वरादिपु धातुवैपम्यरूपतास्त्वेच, किंच खमानक्षीणा दोषाः इत्यादिना ॥३॥ किंचिद्विकारं न जनयन्ति, क्षीणलक्षणं वैषम्यमेव परं यान्ति। विकारो धातुवैपम्यं साम्यं प्रकृतिरुच्यते । वचनं हि "क्षीणा जहति लिझं खं समाः खं कर्म कुर्वते" सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ॥४॥ इति । नान धातुवैषम्यमानं विकार इति त्रुवतामयं पन्थाः । विकारव्युपशान्तय इत्युक्तं तेन विकारखरूपज्ञानार्थमाह ये तु धातुवैपम्यजो विकार इति व्यवस्थिताः, ते खजनित- -~-विकारो धातुवैषम्यमित्यादि । धातवो वातादयो रसादयश्च व्यपदेदयविकारं धातुवैषम्यं रात्रिदिनावस्थादिकृतधातुवैपम्य- तथा रजःप्रभृतयश्च, तेषां वैपम्यं व्यवहियमाणस्वास्थ्यहेतोः वदल्पत्वेनाव्यपदेइयतया धातुसाम्य एव प्रक्षिपन्तीति तिल- खमानान्यूनलमधिकत्वं वा । साम्यं धातुसाम्यं, प्रकृतिरा- कालकमशकप्रभृतीनां धातुवैपम्यजत्वेनेह चरके रोगत्वं व्य- रोग्यम् । “उच्यते" ग्रहणाद्वैद्यकसिद्धान्ते हीयं प्रकृतिविकारव्य- तमाह । दुःखहेतुत्वं च तेषां ज्ञातानां मनोदुःखकर्तृत्वेन ॥४॥ वस्था, अन्यदर्शनसिद्धान्तपरिग्रहे तु विकारः पोडशकः, प्रकृ- तिर्गुणानां साम्यावस्था भविष्यतीति दर्शयतीति । ननु रात्रि- चतुर्णा भिषगादीनां शस्तानां धातुवैकृते । दिनभोजनानां तासु ताखवस्थासु श्लेप्मप्रकोपादिना नित्यं प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते ॥५॥ धातुवैपम्यमस्ति, तत्कुतो धातुसाम्यमित्याह-सुखसंज्ञक विकारलक्षणानन्तरं विकारप्रशमहतोचिकित्साया लक्षण- मित्यादि । सुखहेतुः सुखम्, एवं दुःखहेतुर्दुःखम् । यतः, माह-चतुर्णामित्यादि । चतुर्णामिति पदं वैद्यादीनां मि- न दुःखं व्याधिः, तथाहि सति न ज्वरादीनां व्याधित्वं स्यात् । लितानामेव ग्राहकम् । शस्तानामिति वक्ष्यमाण "श्रुते पर्यव- अतएव सुश्रुतेऽप्युक्तं "तच दुःखं सप्तविधेऽपि व्याधावुपनि- दातलम्" इत्यादिगुणयोगेन प्रशस्तानाम् । धातुवैकृते रोगे पतति" इति । “संज्ञक" ग्रहणात्परमार्थतोऽसुखमपि लोके चिकित्साधिकरणभूते । धातुसाम्यार्थाऽऽरोग्यकरणार्था इ- सुखमिति यद् व्यवह्रियते, तदिह गृह्यते इति दर्शयति- त्यर्थः । धातुवैकृत इति पदं स्पष्टार्थ, येन धातुसाम्या येन, दिवारात्रिभोजनावस्थादिजनितं धातुवैषम्यं खल्पमुद्वेजकं प्रवृत्तिर्धातुसाम्य एव वैद्यादीनां भवति । प्रवृत्तिवैद्यस्य-इदं विकाराकर्तृत्वेन सुखमिति व्यवहियते, तेन यो ह्यल्पः स | कर्तव्यमिदं न कर्तव्यमित्यादिकोपदेशरूपा । द्रव्यस्य तूपयोगे नास्त्येवेति कृलाऽल्पेऽपि धातुवैषम्ये धातुसाम्यो व्यवहारः सति खकार्यारम्भरूपा, परिचारकप्रवृत्तिभैषजसंस्करणाऽऽतुर- सिद्धो भवति । तथा "संज्ञक" ग्रहणेन लौकिकसुखं न परमा- थतः सुखमिति दर्शयति । चतो वक्ष्यति “सर्व कारणवद्दुःखम्" १ वातपित्तकफशोणितसन्निपातनिमित्ता" इति पाठः ।