पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय ९] चक्रदत्तव्याल्यासंवलिता। परिचर्यादिरूपा आतुरप्रवृत्तिवैद्योत्तानुष्ठानव्याधिखरूपकथना- | विजेतुर्विजये भूमिश्चमूः प्रहरणानि च । दिका ॥५॥ आतुराद्यास्तथा सिद्धौ पादाः कारणसंशिताः । श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता। वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक् ॥१२॥ दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम् ॥ ६ ॥ एतदेवाभ्यहितलादृष्टान्तद्वयेन दर्शयति-पक्कायित्यादि । पूर्वसूत्रितवैद्यगुणान्दर्शयति-श्रुत इत्यादि ।-श्रुतमादौ पक्ती पाके कर्तव्ये । पानस्थानीय आतुरः । परिचारक इ- श्रेष्टवैद्यगुणलात् । एवमन्यत्रापि व्याख्येयम्। पर्यवदातत्वं विशु-न्धनरूपः । अनलो भेपजरूपः । कारणमित्युपकरणम् । भूमि- दज्ञानवत्त्वं गुरुशास्त्रसेवनादिना, शौचमदृष्टद्वारोपकारकं, जित- युद्धानुगुणदेशः । अत्रापि पूर्ववदेवातुरादिस्थानीयत्वं भूम्या- हन्नादयोऽपरेऽपि वैद्यगुणा अत्रैव गुणचतुष्टयेऽन्तर्भाव- दीनाम् ॥ ११॥ नीयाः ॥६॥ मृद्दण्डचक्रसूत्राद्याः कुम्भकारादते यथा । बहुता तत्र योग्यत्वमनेकविधकल्पना । न वहन्ति गुणं वैद्याहते पादत्रयं तथा ॥१२॥ संपञ्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते ॥७॥ संप्रति व्यतिरेकदृष्टान्तेन वैद्यप्राधान्यं दर्शयति---मृद्दण्डे- उपचारशता दाक्ष्यमनुरागश्च भर्तरि । खादिना । न वहन्ति न निष्पादयन्ति । गुणं साध्यमि- शौचं चेति चतुष्कोऽयं गुणः परिचरे जने ॥ ८॥ त्यर्थः ॥ १२॥ बहुता भेपजगुणः, अल्पं हि भेषजं गुणवदप्यविद्यमान- मिवासाथकखात् । तत्र प्रतिकर्तव्ये व्याधौ योग्यत्वं तन गन्धर्षपुरवनाशं यद्विकाराः सुदारुणाः। योग्यत्वं, अनेकविधकल्पना नानाप्रकारखरसाधुपयुक्तकल्प- यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः । नायोग्यसमित्यर्थः । यतः, प्राणिनः केचित्वरसद्विपः, केचि- सति पादत्रये शाशौ भिपजावत्र कारणम् ॥१३॥ स्कल्कद्विष एवमादि । एवं व्याधिसभावादपि काचित्कल्पना अन्वयेन व्यतिरेकेण च पृथकदृष्टान्तं दर्शयिता कौशलेनैक- हिता भवति, यथा-ज्वरे कषाय इलादि । तेनानेककल्पना- त्रैव दृष्टान्ते गन्धर्षपुरेत्यन्वये गुणं व्यतिरेके व दोपं दर्शयति । योग्यखाद्यद्यत्र युज्यते तत्तत्र क्रियते । संपदिति क्रिमिसलिला- एकत्र पक्षे नाशमाशु यान्तीति संवन्धः । इतरेऽपरेऽनभि- उनुपहतत्वेन रसादिसंपत् । उपचारशता - यूपरसकादिकरण- उद्योपक्रान्ता गन्धर्षपुरवदाशु वृद्धिं यान्तीति संवन्धः । संवाहनखापनादिज्ञता ।। ७ ॥ ८॥ उपायग्रतीक्षिण इति वृद्धो शान्तौ च, आशु विकारशान्तौ ज्ञा स्मृतिर्निदेशकारित्वमभीरुत्वमथापि च । भिपकारणम् , आशुवृद्धी चाज्ञः ॥ १३॥ झापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः। वरमात्मा हतोऽशेन न चिकित्सा प्रवर्तिता। कारणं पोडशगुणं सिद्धौ पादचतुष्टयम् ॥९॥ पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत् । निर्देशकारित्वं वैद्योपदिष्टार्थकर्तृत्वम् , अभीरत्वं गुणः, नौ मारुतचशेवाज्ञो भिपक्चरति कर्मसु ॥ १४ ॥ • भीरुलस्य रोगकर्तृत्वात् । यदुक्त-"विपादो रोगवर्धनानां" अंज्ञवैद्यस्य चिकित्साप्रवृत्तिं निषेधयति-वरमित्यादि । न इति । “अथापि च" इतिशब्देन क्वचिद्भीरुखमप्यस्मृतिरपि वरमनुचितमेव । प्रवर्तितेतिभापयाऽसर्वज्ञवैद्येन बलात्कृतेति गुणो भवतीति दर्शयति । यथोन्मादे "सर्पणोद्धृतदंष्ट्रेण" इ- दर्शयति, पाणिचाराद्धस्तपरामर्शात्कर्मसु चिकित्सासु ॥ १४ ॥ त्यादिना त्रासनमुक्तं चिकित्सायां, तत्र यद्यप्यभीरुः स्याद्रोगी यहच्छया समापनमुत्तार्य नियतायुपम् । तदा चिकित्सा न फलति । अस्मृतिस्तु ज्वरवेगागमनकाला- भिषमानी निहन्त्याशु शतान्यनियतायुपाम् ॥१५॥ सरणेऽभिप्रेता । यदु-"ज्वरवेगं च कालं च चिन्तय- ज्वर्यते तु यः । तस्येष्टैश्च विचित्रैश्च प्रयोगै शयेत्स्मृ- यदृच्छयेति । वैद्यसम्यग्ज्ञानपूर्वकप्रवृत्ति विना कर्मवशादि- तिम्" ॥९॥ त्यर्थः । समापन्नं सम्यगुपक्रान्तं, नियत्तायुपमिलनेनायुर्चलेनैव विज्ञाता शासिता योक्ता प्रधान भिषगत्र तु । व्याधितमुत्तीर्यमाणामिलर्थः । आत्मानमभिपणं भिषकत्वेन पत्तौ हि कारणं पर्यथा पात्रेन्धनानलाः ॥१०॥ मन्यत इति मिषड्मानी । अनियतायुपमिति यत्रायुःकारणं बलवत् कमै नात्ति, तन पुरुषकारापराधेन वैद्यदोषान्मरणं एवं वैद्यादीनां चतुर्णामपि कारणत्वे सिद्धे वैद्यस्य प्राधान्यं भवतीति दर्शयति ॥ १५ ॥ दर्शयति-विज्ञातेयादि। विज्ञाता औपधस्य । शासिता परिचारकस्य । एवं कुर्वेवं मा कुर्विति । योक्ताऽऽतुरस्य । तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने । एतेन वैद्यपराधीना भेपजादीनां प्रवृत्तिः, वैद्यस्तु खतन्त्रः, मिषक्चतुष्टये युक्तः प्राणाभिसर उच्यते ॥ १६ ॥ ततश्च वैद्यः प्रधानमिति वाक्यार्थः ॥ १० ॥ १ एतदेवाभ्यद्धितत्वादिति पाठः । २ अज्ञवैधेनेति समीचीनः १ कथयतीति पाठः। २ कचिदनापीलधिकः पाठः।' पाठः 1 ३ पुरुपकाराभिधानेनेति पाठान्तरं तु न समीचीनम् ।