पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० चरकसंहिता। [ सूत्रस्थानम् - शास्त्रे शास्त्रावधारणे, अर्थविज्ञाने शास्त्रार्थावबोधे, प्रवृत्ती मैत्री कारुण्यमार्तषु शक्ये प्रीतिरपेक्षणम् । खयं कर्मकरणे, युक्त उद्युक्त उद्योगनिष्पादितगुणप्रकर्ष इति प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति ॥ २४ ॥ यावत् । प्राणान् गच्छतो व्यावर्तयतीति, प्राणाभिसरः॥१६॥ तत्र श्लोको। हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे । भिपग्जितं चतुष्पाद पादः पादश्चतुर्गुणः । ज्ञानं चतुर्विधं यस्य स राजा) भिषक्तमः ॥ १७ ॥ भिषक्प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यहुणः ॥ २५ ॥ शस्त्रं शास्त्राणि सलिलं गुणदोपप्रवृत्तये । ज्ञानानि बुद्धिामी च भिपजां या चतुर्विधा । पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थ विशोधयेत् ॥१८ सर्वमेतञ्चतुप्पादे खुट्टाके संप्रकाशितमिति ॥ २६ ॥ विद्या वितको विज्ञानं स्मृतिस्तत्परता क्रिया । यस्यैते पगुणास्तस्य न साध्यमतिवर्तते ॥ १९ ॥ वैद्येन च याझ्या बुध्या व्यवहर्तव्यं, तां दर्शयति-मैत्री- त्यादि । मैत्री पूर्वमेव व्याकृता, आर्तपु आर्तियुक्तेषु, का- विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः। | रुण्यं परदुःखप्रहाणेच्छा,शक्ये साधयितुं शक्ये साध्यव्याधिग- वैद्यशब्दाभिनिप्पत्तावलमेकैकमप्यदः ॥ २० ॥ हीत इति यावत् । प्रकृतिरिह मरणम् । यदुक्तं-"प्रकृतिरुच्यते यस्य त्वेते गुणाः सर्व सन्ति विद्यादयः शुभाः। खभावः तथेदमत्मान्मुहूर्तात्वभावमाप्यते" मरणमित्यर्थः । स वैद्यशब्दं सद्भूतमहन्माणिसुखप्रदः ॥ २१ ॥ मरणसमीपगतसादुच्यते "प्रकृतिस्थे" इति । तस्मिन्नुपेक्षा पात्रापेक्षीणीति गुणवति पाने सगुणानि दोपवति पाने कर्तव्या, न तत्र भेपजदानादि कर्तव्यं यशोहान्यादिभयात् । दोषयन्तीत्यर्थः । विशोधयेत्सद्गुरुसच्छास्त्रसेवादिभिरित्यर्थः। संग्रहे ब्राह्मी बुद्धिश्चतुर्विधा मैत्रीकारुण्यादिका ॥ २४-२६ ॥ विद्या वैद्यकशास्त्रज्ञानं, वितर्कः शास्त्रमूलमूहापोहः, विज्ञानं इति सुहाकचतुष्पादः समाप्तः । शास्त्रान्तरज्ञानं, किंवा सहज विशुद्ध ज्ञानं तत्परतेह व्याधि इत्यग्निवेशकृततन्ने चरकप्रतिसंस्कृते चिकित्सायां प्रयत्नातिशयत्वं, क्रिया पुनःपुनश्चिकित्साकर श्लोकस्थाने खुड्डाकचतुप्पादो नाम णम् . मतिः सहजविशुद्धमतिः, अभ्यासः कर्माभ्यासः, नवमोऽध्यायः समाप्तः। सिद्धिः प्रायशो व्याधिप्रशमकत्वम् , आश्रयः सद्गुर्वाश्रये इ. त्यर्थः, वैद्यशब्दाभिनिष्पत्ताविल्यनेन पारमार्थिकवैद्यत्वनिष्प- दशमोऽध्यायः। त्ताविति दर्शयति । एत इत्यनेनैव लब्धेऽपि विद्यादय इति वचनं पूर्वोक्तगुणव्युदासार्थ, तयुदासश्च विद्यादिष्वेवान्तर्भाः अथातो महाचतुप्पामध्यायं व्याख्यास्यामः ॥ १॥ वनीयः, एतच प्रवन्धेन पृथक्पृथग्गुणकथनं वैद्यस्य गुणोत्पादने इति ह माह भगवानात्रेयः॥२॥ यत्नातिशयं कारयितुं तथा वैद्यादिभ्यः पादेभ्यो वैद्यस्यैव प्र- धानतोपदर्शनार्थम् । वैद्यो हि पादत्रयं विगुणमपि कल्पनया पन्ते, यदुक्तं पूर्वाध्याये पोडशगुणमिति, तद्भेष- चतुष्पादं पोडशकलं भेपजमिति भिषजो भा- शिक्षया मन्त्रणेन चे संपाद्य चिकित्सितुं पारयति, नतु गुणव- द्वैद्यं विना द्रव्यादयः पादा गुणवन्तोऽपि क्षमाः ॥१७-२१॥ जम् युक्तियुक्तमलमारोग्यायेति भगवान्पुनर्वसुरा- त्रेयः॥३॥ शास्त्रं ज्योतिः प्रकाशार्थ दर्शनं वुद्धिरात्मनः । पूर्वाध्याये वैद्यादयो व्याधिप्रशमकारणमित्युक्तं, तदिहा- . ताभ्यां भिषक्सुयुक्ताभ्यां चिकित्सन्नापराध्यति २२॥ चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयाः। क्षिप्य व्यवस्थाप्यत इत्खनन्तरं महाचतुष्पादोऽभिधीयते। महत्त्वं चास्य पूर्वाध्यायापेक्षया वहुग्रन्थेन पूर्वपक्षसिद्धान्तरू- तस्मात्प्रयत्नमातिष्ठेद्भिपक्स्वगुणसंपदि ॥ २३ ॥ | पवहुप्रमेयाभिधायकत्वेन च । पोडशकलं पोडशगुण, कला- शास्त्रशब्देन शास्त्राभ्यासकृता मतिः, सा हि वाघालोक- शब्दोगुणवचनः, भिपजो भाषन्त इति ब्रुवते । प्रकृतेऽर्थे इव प्रकाशार्थ वस्तूनां ग्रहणयोग्यतां कर्तुमित्यर्थः, दर्शनमिव शास्त्रान्तरसंमतिं दर्शयति-युक्तियुक्तमिति । युनक्तीति युक्तिः दर्शनं चक्षुरिवेत्यर्थः । यद्यपि बुद्धिरात्मन एव भवति तथा- प्रवृत्तिरुच्यते, युक्तियुक्तं प्रवृत्तिमदित्यर्थः । प्रवृत्तिश्च वैद्यादीनां प्यात्मन इत्यनेन सहजा धुद्धिं दर्शयति, यतः सहजा युद्धिं चिकित्सारूपा पूर्वाध्याये व्याकृता । अलं समर्थः इति विना शास्त्रजा बुद्धिर्या, वैनायकीत्यभिधीयते, सा न सम्य- | भगवानात्रेयो ब्रूते इति शेषः ॥ १-३॥ विचकित्सासमर्था भवतीति । ताभ्यामिति सहजविशुद्धबुद्धि- शास्त्राभ्यां सहजवैनायकवुद्धिभ्याम् ॥ २२ ॥ २३ ॥ नेति मैत्रेयः। किं कारणं दृश्यन्ते ह्यातुराः केचि- दुपकरणवन्तश्च परिचारकसंपन्नाश्चात्मवन्तश्च कु- १ सर्वगुणाश्रयः इति पाठः । २ यन्त्रणेन चेति पाठः । शलैश्च भिषम्भिरनुप्टिंताः समुत्तिष्ठमानास्तथायु-