पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः:१०] चक्रदत्तव्याख्यासंवलिता। ताश्चापरे म्रियमाणास्तस्माद्भेषजमकिंचित्करं भ- भवन्ति । यथा हि योगज्ञोऽभ्यासनित्यःइपवासो ध- वति । तद्यथा-श्वभ्रे सरसि च प्रसिक्तमल्पमुदकं नुरादायेपुमस्यन्नातिविप्रकृष्टे महति काये नाऽपरा- नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिःप्र-धान्भवति, संपादयति चेष्टकार्यम् । तथा भिष- कीर्ण इति । तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरि- | क्स्वगुणसंपन्न उपकरणवान्वीक्ष्य कारभमाणः चारकाश्चानात्मवन्तश्वाकुशलैश्च भिषभिरनुष्ठिताः साध्यरोगमनपराधः संपादयत्येवातुरमारोग्येण त. समुत्तिष्ठमानाः, तथा युक्ता नियमाणाश्चापरे। यतश्च मान भेपजमभेपजेनाविशिष्टं भवति ॥ ५॥ प्रतिकुर्वन्सिध्यति, प्रतिकुर्वन्भ्रियते; अप्रतिकुर्व एतेन दैवकर्मवशादेव जीवति म्रियते वा रोगी भवत्य- सिध्यति, अप्रतिकुर्वन्म्रियते । ततश्चिन्त्यते भेषज- रोगो वा, न दृष्टभेपजमत्र किंचित्करमिति पूर्वपक्षार्थ. सिद्धा- मभेपजेनाविशिष्टमिति ॥४॥ न्तयति-मिथ्येति । केवलात् संपूर्णात् । न नास्त्युभयनकार- उस्माक्षिपति-नेतीत्यादि । उपकरणं भेषजं, अनुष्ठि- करणादस्ति समुत्थानविशेप इत्यर्थः । तद्वदिति क्षिप्रतरम- ताश्चिकित्सितुमुपक्रान्ताः । तथा युक्ताः पूर्ववचिकित्सितुमुप- क्लिष्टा एवोत्तिष्ठन्त इत्यर्थः । एवं मन्यते यद्यदृष्टमेवो- कान्ता इत्यर्थः । अकिंचित्करमिति भेषजे सत्यपि यदा- स्थाने कारणमिति, तथापि यदि दृष्टमपि तत्रानुवलं भवति, रोग्यं न भवति; तेन, यत्रापि सति भेपजे आरोग्यं भवति, तदा दृष्टादृष्टोभययलात् शीघ्रमेवारोग्यं भवति । सर्वएव सा- तत्रापि भेषजव्यतिरिक्त कमैव देवसंज्ञकं कारणं, भेषजं तु ध्यव्याधयोऽसाध्यव्याधयश्च । संपूर्णभेषजोपपत्तावपि सत्याम- तदैवागतसबिधानमकारणमेवेलार्थः । अत्रैवार्थे दृष्टान्तद्वयं | साध्यव्याधयो नोत्तिष्ठन्ते, साध्यव्याधय उत्तिष्ठन्त इति भावः। दर्शयति-तद्यथेलादि । श्वभ्रे गर्ने यथाल्पं जलमकिंचि- यद्यप्यसाध्यव्याधि प्रति संपूर्णभेपजोपपत्तिरेव नास्ति, य- त्करमेवं नियमाणेऽपि भेपजम् । यथा च सरति अन्यतएव | दुक्तं,-"न चाऽसाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति पूर्ण खल्पमुदकमकिंचित्करं भवत्येवमन्यत एवारोग्यहेतोः ! “नह्यलं ज्ञानदान्भिपभुमूर्षुमातुरमुत्थापयितुम्” इति । त- कर्मणो रोगप्रशमने जायमाने भेपजमकिंचित्करं भवतीति स- थापीह किंचिदसंपूर्णत्वेऽपि संपूर्णभेपजोपपन्ना इति । ये तु रोदृष्टान्तेन दर्शयति । एवं नद्यां स्यन्दमानायां वहमानायां | साध्यव्याधयस्ते सत्यामेव भेपजोपपत्तौ जीवन्तीति, असत्या तु पांसुमुष्टिरिति निदर्शनं श्वभ्रवत् । पांसुधाने पांशुराशौ पांशु- भेपजसंपत्ती बलवजीवनकर्माभावे म्रियन्त एवेति दर्शयन्ना- मुष्टिरिति सरोदृष्टान्तवयाख्येयम् । अत्र च तोयदृष्टान्तः सं-ह-न चोपायेति । उपायेनैव दृष्टार्थेन साध्या उपायसाध्याः। शोधनभेपजाभिप्रायेण, पांशुदृष्टान्तस्तु संशमनभेपजाभिप्रा- | इदमत्राकूतं—यद्विविधं कर्म वलवदवलबच्च, तत्र बलवनियत- येण । यदि वा, जलं संतर्पणभेपजाभिप्रायेण, पांशुमुष्टिस्त- विपाककालं—यथेदं कर्मास्मिन्नेव काले मारयति । अवलवच्च पतर्पणाभिप्रायेण बोद्धच्या । भेषजान्वयव्यभिचारं दर्शयिला मारकं कर्म मारयत्येव कालानियमेन,यदा दृष्टसामग्रीमनु- तयतिरेकव्यभिचारं दर्शयति-तथाऽपर इति । प्रतिकुर्वनि- गुणामपथ्यसेवारूपामौषधाभावरूपांच प्राप्नोति तदा मारयति, त्यन्त वितण्यर्थलात्प्रतिकारयन्नित्यर्थः । यदिवा ऽऽतुरएव वै. यदा तु न प्राप्नोति तदा न मारयति । यदुक्तं जनपदोध्वंस- यादीनुत्पाद्यात्मानं प्रतिकुर्वनिति मन्तव्यम् ॥ ४॥ नीये---"कर्म किंचित् क्वचित्काले विपाकनियतं महत् । मैत्रेय ! मिथ्या चिन्त्यत इत्यात्रेयः । किं कारण किंचिन्न कालनियतं प्रत्ययैः प्रतिबोध्यते” । अस्य खर्थ प्रप- ये 'ह्यातुराः पोडशगुणसमुदितेनानेन भेपजेनोपप-चेन तत्रैव दर्शयिष्यामः । न च वाच्यम्---अदृष्टमेव सर्वत्र द्यमाना नियन्त इत्युक्तं तदनुपपन्नम् । नहि भेषज- कारणं, तन्न नियतकालविपाकमेव, यदुच्यते--"नाकाले साध्यानां व्याधीनां भेषजमकारणं भवति; ये पुन- जायते कश्चिन्नाकाले म्रियते तथा । जगत्कालवशं सर्व कालः रातुराः केवलानेषजादृते समुत्तिष्ठन्ते, न तैपां | सर्वत्र कारणम्” इति । यतः, यहादृष्टं तदेव दृष्टयागादि- संपूर्णभेपजोपपादनाय समुत्थानविशेषो नास्ति। य. ब्रह्मवधादिजन्यं किंचित् । यद्दष्टेनानुत्पन्नं, तत्रादृष्टकल्पना थाहि पतितं पुरुपं समर्थमुत्थानायोत्थापयन्पुरुषो प्रामाणिकी । यत्तु दाहादि दृष्टेनैवामिसंबन्धेनोपपद्यते तत्र चलमस्योपादध्यात्, स क्षिप्रतरमपरिक्लिष्ट एवो- | का कथाऽऽदृष्टस्य दृष्टकार्यान्यथानुपपत्तिपरिकल्पनीयस्य तेन, त्तिष्ठेत्तद्वत्संपूर्णभेषजोपलम्भादातुराः। ये चातुराः | य इमे दुर्वलेन कर्मणा दृष्टबलवदपथ्यसेवाजनितदोपवलादा- केवलानेपजादपि नियन्ते, न च सर्व एव ते भैप- रब्धा व्याधयस्ते वलवता चतुप्पादसंपन्नेन भेपजेन दोपक्षय- जोपपन्नाः समुत्तिप्टेरन् । नहि सर्व व्याधयो भव- केनोपायेन परं साध्यास्तदभावे तु दुर्वलेनापि कर्मणा दृष्टदो- न्त्युपायसाध्याः न चोपायसाध्यानां व्याधीनामनु- पवलादारब्धा व्याधयो न निवर्तन्त इति । यदुक्त-"देवं पायेन सिद्धिरस्ति, न चासाध्यानां व्याधीन भप-पुरुषकारेण दुर्बलं छुपहन्यते । देवेन चेतरत्कर्म विशिष्टेनो- जसमुदायोऽयमस्ति । न ह्यलं ज्ञानवान्भिपड्नुमूर्षु- | पहन्यते” इति । अनुपायेनाऽभेषजेन । अयं भेपजसमुदायः, मातुरमुत्थापयितुम् । परीक्ष्यकारिणो हि कुशला १ नापराधीऽनपकारश्चेति पाठान्तरे।