पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ चरकसंहिता। [सूत्रस्थानम् सर्वगुणसंपन्न इत्यर्थः । असाध्ये व्याधी चिकित्सां कुर्ववैद्य। साध्ये प्रवृत्तिरुत्ता, असाध्ये निवृत्तिः, तेन साध्यासाध्य- एव यथोक्तगुणो न भवतीत्यर्थः । नालं न रामर्थः । यद्यसा- योर्भदकथनपूर्वकं लक्षणं वक्तुमाह-मुससाध्यामित्या- ध्यतां जानाति तदा न प्रवर्तत एव, अथ न जानाति, तदा | दि । अकिंचित्करत्वेनाऽविद्यमान उपक्रमो -यस्य. तदः ज्ञानवानेव न भवतीति भावः । चतुष्पादसंपदाऽवश्यं व्या- | नुपक्रम याप्यं त्वनुपम न . भवति यापनाकर्तृत्वेन धिनशमो भवतीति दृष्टान्तेनाह-यथाहीलादि । ईप्यासो किंचित्करलात् । तत्रोपक्रमस्य खल्पमध्यमोत्कृष्टताऽप- धानुष्कः, अस्यन्क्षिपन् , नातिविप्रकृष्टे सनिहिते, नापराध- मध्यमोत्कृष्टयोगादित्यर्थः । तेनाल्पसाध्यमल्पोपायसाध्यं, म- वानिति लक्ष्यभ्रंशरहितः, इष्टं कार्य लक्ष्यवेधलक्षणम् ॥५॥ ध्यसाध्यं मध्योपायसाध्यम् , उत्कृष्टसाध्यमुत्कृष्टोपायसाः इदंचेदं च नःप्रत्यक्षं-यदनातुरेण भेपजेनातुर- ध्यमिति भेदत्रयं साथ्यानां भवति ।, असाध्यानां तु मुपचरामः क्षाममक्षामेण कृशं च टुर्चलमाप्याय- नियतानामिति थाप्यव्यतिक्रान्तानामगुपकमाणां, विकल्पना यामः, स्थूलं मेदखिनमपतर्पयामः शीतेनोप्णाभि- विकल्पः, नास्तीत्येवंभूताऽल्पाऽसाध्यादिरूपा नास्ति । प्राणहर- भूतमुपचरामः, शीताभिभूतमुणेन, न्यूनान्धातू- वैकल्यकरसद्यःप्राणहरकालान्तरमाणहरवादिकल्पना लसा- पूरयामः, व्यतिरिक्तान्हासयामः, व्याधीन्मूलविष ध्यानामस्त्येव । यदसाध्यं तदल्पेन च मध्येन चोत्कृष्टेन चो- र्ययेणोपचरन्तः सम्यक्प्रकृती स्थापयामः । तेषां पायेनासाध्यमेव । याप्यरूपासाध्यानां खल्पोपाययाप्यवादि- नस्तथा कुर्चतामयं भेपजसमुदायः कान्ततमो भ- भेदोऽस्त्येव ॥ ९ ॥ १० ॥ चति ॥६॥ हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च । भेपजस्य रोगप्रशमकर्तृत्वे उपपत्यन्तरमाह-इदंचे- न च तुल्यगुणो दृप्यो न दोपः प्रकृतिर्भवेत् ॥ ११॥ त्यादि । अनातुरेणेल्यातुरगुणविपरीतेन । आतुरमनातुरेण न च कालगुणस्तुल्यो न देशो दुरुपक्रमः । चिकित्साम इति यदुस, तस्यैव विवरण-क्षाममक्षामेण' गतिरेका नवत्वं च रोगस्योपद्रवो न च ॥ १२ ॥ इत्यादि । क्षामो निवः, कृशंच दुर्बलमाप्याययाम इति सन्त- दोपश्चैकः समुत्पत्ती देहः सर्वोपक्षमः । पंयामः, व्यतिरिक्तानित्यतिरिका नित्यर्थः । मूलविपर्ययेणेति चतुप्पादोपपत्तिश्च सुखसाध्यस्य लक्षणम् ॥१३॥ कारणविपर्ययेण, तब प्रभावादिति योद्धव्यं, तेन विपविका- न दोपः प्रकृतिर्भवेदिति । व्याध्यारम्भको यो दोपः स तत्प्र- रस्य विपेणोपचरणं एतत्प्रत्यक्ष चान्यदुपगृहीतं भवति । का- कृतावुत्कटो न भवेदित्यर्थः । देशो भूमिरातुरश्च, देशो दुरुपक्रमो न्ततमो विकारप्रशमकत्वेनाभीष्टतमः, अन्येऽधर्मोपायाः का- यथा-वातव्याधौ तुल्यगुणोमरुः, तथा लेप्मव्याधावानूपः । न्ताः कान्ततराश्च, अयंच भेपजसमुदायः सर्वोच्छेदकरोगह- देहश्च दुरुपक्रमो यथा—सर्वव्याधीनामेव मर्मलक्षणो देशः, रत्वेन कान्ततमः॥६॥ तथा वातव्याधेः पक्काशय इत्यादि । गतिरेका एको मार्ग भवन्ति चात्र। इत्यर्थः, मार्गास्त्रयस्तु तितेपणीये वक्तव्याः--"शाखा मर्मा- साध्याऽसाध्यविभागयो ज्ञानपूर्व चिकित्सकः। स्थिसन्धयः कोप्टश्च" इति । एतचोत्सर्गन्यायेनोक्तं, तेन काले चारभते कर्म यत्तत्साधयत्ति ध्रुवम् ॥ ७ ॥ क्वचिद्व्याधिप्रभावादन्यथापि सुखसाध्यवादिलक्षणाभिधानेन अर्थविद्यायशोहानिसुपक्रोशमसंग्रहम् । विरोधो न वक्तव्यः। यदुक्तं-"ज्वरे तुल्यर्तुदोपत्वं प्रमेहे तुल्च- प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत् ॥ ८॥ दुष्यता । रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्" इति ज्ञानपूर्वमिति भेपजादिज्ञानपूर्व, यत्कारभते तत्कर्म चि- ॥११-१३ ॥ कित्सितरूपं, साधयतीति शेपः। असाध्यव्याधौ न प्रवर्तितव्य- निमित्तपूर्वरूपाणां रूपाणां मध्यमे वले । मिति शिक्षयति-अर्थेत्यादि । अर्थोऽर्थलाभः, क्षति निः, | कालप्रकृतिदूष्याणां सामान्येऽन्यतमस्य च ॥ १४ ॥ उपनोशोजनापवादः, असंग्रहश्चिकित्सार्थमनुपादानं, यदिवा, गुर्विणीवृद्धवालानां नात्युपद्वपीडितम् । असगह इति पाठः, तदा चासहहो राजदण्डेनासत्पुरुपैश्चा- शस्त्रक्षाराग्निकृत्यानामनवं कृच्छ्रदेशजम् ॥ १५ ॥ ण्डालादिभिम्रहणम् ॥ ७ ॥८॥ विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम् । सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च । द्विपथं नातिकालं चा कृच्छ्रसाध्यं द्विदोषजम् ॥१६॥ द्विविधं चाप्यसाध्यं स्याद्याप्यं यच्चानुपक्रमम् ॥९॥ कालप्रकृतिदूष्याणामिति निर्धारणे पष्ठी, सामान्य इति साध्यानां त्रिविधचाल्पमध्यमोत्कृष्टतां प्रति । विकल्पो न त्वसाध्यानां नियतानां विकल्पना ॥१०॥ साध्यो बोद्धव्यः । नात्युपद्रवपीडितमिति पूर्वेण न योजनीयं, दोषेण समम् । गुर्विणीवृद्धवालानां सर्च एव व्याधिः कृच्छ्र- १ स्वार्थेति पाठान्तरं न समीचीनं चक्रासंमतंच । २ अस-किंतु खतन्त्रमेव । शस्त्रक्षाराग्निकृत्याः शस्त्रक्षाराग्निसाध्याः, ग्रहमिति पाठः. एपां यो व्याधिः तं कृच्छ्रसाध्यं विद्यादिति संवन्धः । कृच्छ्रदे-