पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्यायः १०] चक्रदत्तव्याख्यासंवलिता। शनं मर्मसन्ध्यादिजम् । एकपथस्य विशेषणं नातिपूर्णचतुप्पा- एकादशोऽध्यायः। दमिति । हिपथमिलस्य विशेषणं नातिकालम् ॥१५-१६ ॥ अथातस्तिपणीयमध्यायं व्याख्यास्यामः ॥ १॥ शेषत्वादायुषो याप्यमसाध्यं पथ्यसेचया । इति ह माह भगवानात्रेयः ॥२॥ लब्धाल्पमुखमल्पेन हेतुनाशुप्रवर्तकम् ॥ १७ ॥ गम्भीरं बहुधातुस्यं मर्मसंधिसमाश्रितम् । पूर्वाध्याये चतुष्पादमारोग्यकारणं व्यवस्थापितं, ततः च- नित्यानुशायिनं रोग दीर्घकालमवस्थितम् । तुप्पादसंपत्त्या प्राप्तारोग्येण सता यदनुप्टेयं प्राणपरिपालन- विद्याद्विदोपजं तद्वत्प्रत्याख्येयं त्रिदोपजम् ॥ १८॥ साधनं तथा धनार्जनसाधनं तथा धर्मार्जनसाधनं, तदिहैप- क्रियापथमतिकान्तं सर्वमार्गानुसारिणम् । । णात्रयमभिधीयत इत्खनन्तरं तिनैपणीयोऽभिधीयते । तिनैप- चोत्लुक्यारतिसंमोहकरमिन्द्रियनाशनम् । णाशब्दोऽस्मिन्नस्तीति मलीयः । अनानुकार्यानुकरणयोर्मेंद- दुर्यलय सुसंवृद्धं व्याधि सारिटमेव च ॥ १९ ॥ विवक्षया यलोपातिद्धेरभावात्संहितया तिप्पणीय इति सं- भिपजा प्रापरीक्ष्यैवं विकाराणां स्वलक्षणम् । | ज्ञायते, अध्यायान्ते “तिखैपणीये मार्गाच" इति श्लोकपादं पश्चात्कार्यसमारम्भः कार्यः साध्ये धीमता ॥२०॥ | करिप्यति । यद्यप्यन्येऽप्यत्र शब्दाः सन्ति तथापि प्रधानत्वे- याप्यत्वे यासाध्य, तेन यदसाध्यमितिपदं तद्याप्ययापना- नायं गृह्यते ॥१॥२॥ अंक्रियमाणभेषजतया तत्रासाध्यवशानिरासार्थम्। शेषत्वा इह खलु पुरुपेणानुपहतसत्त्वबुद्धिपौरुपपराक- दाचुप इति वचनं, आयुःशेपे विद्यमान एव यायवाधिना- | मेण हितमिह चामुम्मिश्च लोके समनुपश्यतातित्र दुर्भायो भवतीति दर्शनार्थम् । पथ्यसेवा भेफ्वत्तेवया लब्ध- एपणाः पर्येप्टव्या भवन्ति । तद्यथा-प्राणैपणा, धने- मल्पमुख यत्तद्वब्याल्पमुखम, अल्पेन हेतुनाऽऽशु शीघ्रं प्रव-पणा परलोकैपणेति ॥३॥ तेनं यस्य तदाशुप्रवर्तकम् । साथै अण् ! गम्भीरं मेदःप्रभृति- धातुगतं नित्यानुशायी नित्यानुवन्धः। विद्याविदोपजमित्यन्तेन धनेषणा सर्वथैवानुपयुक्ता । पुरुषेणेति पदं कुर्वन् , यं एवं इहेति भोगार्थिपुरुषाधिकारे । यतः मोक्षार्थिपुरुष प्रति याप्यलक्षणम् । तद्वदिल्यादितु प्रत्याख्येयलक्षणम् । तद्वदियः पुरुष एषणात्रयमन्धिप्यति स एव पुरुषो भण्यते, नान्यः मेन गम्भीरादियाप्यलक्षणयुक्तं सत्रिदोप प्रत्याख्येयमित्यर्थः । औत्सुक्यं हद्रेिकः अरतिरनवस्थानलक्षणा, संमोहो मानसो पशुतुल्यत्सादिति दर्शयति । पौरुपं शारीरं वलं, पराक्रमस्तु मोहः ।। १७-२० शायर्याख्यं मानसं वलम् इहेतीह जन्मनि, अमुमिनिति जन्मा. साध्यासाध्यविभागको यः सम्यक्प्रतिपत्तिमान् । न्तरे। इण्यतेऽन्विप्यते साध्यतेऽनयेत्येपणा । प्राणो जीवितं, नसमैत्रेय तुल्यानां मिथ्यावुद्धि विवर्धयेदिति॥२॥ तत्साध्यते दीर्घत्वेन रोगानुपहतत्वेन बानयेति प्राणैपणा। "न स मैत्रेय तुल्यानां मिथ्यावुद्धिं विवर्धये"दिति, एवं एवं धनेपणा । परलोकोपकारकस्य धर्मस्यैपणा परलोकैपणा । गुणो वैद्यः प्रतिनियमेन यं व्याधिमुपक्रमेत्तं साधयत्येव परम् । कामैपणा तु प्राणेयणाधनैपणयोरन्तभवनीया, शरीरसंप- ततो भेषजस्य व्याथिप्रशमनं प्रति कारणद्वारा' साधने सात तिथनसंपत्तिसाध्यत्वात्कामस्य । यदि वा कामपणायां खत भेषजम्भेपजेन समानामेति मैत्रेयसदृशानां सर्ववादिना मि-! एव पुरुषः प्रवृत्तो भवति नोपदेशमपेक्षत इति तदेपणोप- थ्याबुद्धेरनुत्पाद इति भावः ॥ २१ ॥ देशो न कृतः॥३॥ तत्र ग्लोको। आसां तु खल्वेपणानां प्राणपणा तावत्पूर्वतर- इहौषधं पादगुणाः प्रभावो भेपजाश्रयः। मापद्यत। कस्मात्माणपरित्यागे हि सर्वत्याग तस्था- आनेचमैत्रेयमती मतिद्वैविध्यनिश्चयः ॥ २२ ॥ . | नुपालनं स्वस्थस्य खस्थवृत्तिः, आतुरस्य चिकार- चतुर्विधविकल्पाश्च व्याधयः स्वस्खलक्षणाः। प्रशमनेऽप्रमादः तदुभयमेतदुक्तं, वक्ष्यते च तद्य- उक्ता महाचतुष्पादे येष्वायत्तं भिपग्जितमिति॥२३॥ थोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नो- इत्यग्निवेशकृततन्ने चरकप्रतिसंस्कृते श्लोकस्थाने तीति प्रथमैषणा व्याख्याता भवति ॥ ४ ॥ महाचतुष्पादो नाम दशमोऽध्यायः। प्राणैपणायाः प्रथमानुष्टाने उपपत्तिमाह-आसांत्वि- संग्रहे इहेति इहाध्याये । औपमिति चतुष्पादं, पादगुणा त्यादि । त्रयाणां मध्ये द्वे पूर्व भवतस्तृतीयायाः सर्वो- इति यदुक्तं पूर्वाध्याय "पोडशगुणम्” इति । प्रभावो भेषजा- त्तरत्वेनापूर्वलात् , तेन द्वयोस्तर इति न्यायात्पूर्वतरं प्राणे- श्रय इति "तन्द्रेपज युक्तियुक्तं सदारोग्याय" इति ॥२२-२३॥ पणेति साधुत्तरप्रयोगः । प्राणशब्दो जीवितवचन एकवच- यहाचतुष्पाद: समाप्तः । नान्तोऽप्यस्ति । यदुक्त-"नीण्येवायतनान्याहुः प्राणो येषु प्रतिष्ठते" इति । तेन प्राणप्रत्यवमर्शकं "तस्य” इति पदमे- १ प्रत्यवधानद्वारेति- पाठः। कवचनेन प्रयुक्तमेव । विकाराप्रशमयतीति विकारप्रशमनं