पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [ सूत्रस्थानम् 1 चिकित्सा, तस्मिन् अप्रमादोऽवधानेनानुष्ठानम् । वक्ष्यते चेति माह-उच्यत इत्यादि ।-प्रत्यक्षपरा अनुमतप्रत्यक्षैकन- निखिलेन शास्त्रेण । प्राणानुपालनादिति प्राणानुपालनसाध- माणाः, परोक्षवात्प्रत्यक्षाविषयखात्, नास्ति पुनर्भवो नास्ति नात् । तेन प्राणानुपालनदीर्घायुष्ट्वयोरभिदात्साध्यसाधन- कर्मफलं नास्त्यात्मेति नास्तिना प्रचरतीति नास्तिकत्तस्य भावो नास्तीति यचोच्यते तनिरस्तं भवति । प्रथमेति प्रधा- भावो नास्तिक्यम् । प्रत्यक्षप्रमाणेनोपलभ्यते धटपटादि, तदेव नात् ॥४॥ परमस्ति; नोपलभ्यते च प्रत्यक्षेण परलोकः, तस्सानास्ति अथ द्वितीयां धनैपणामापयेत; प्राणेभ्यो छन- परलोक इति नास्तिकाभिप्रायः । अस्ति पुनर्भव इति येषां न्तरं धनमेव पर्येप्टव्यं भवति न ह्यतः पापात्पा- मत तान्दयति--सन्तीत्यादि । सन्ति चेत्यत्र 'अपरे' पीयोऽस्ति, यदनुपरकणस्य दीर्घमायुः, तस्मादुप- इति वाक्यशेपः, आगमप्रत्ययादागमप्रामाण्यात् । आगमं च करणानि पर्येष्टुं यतेत । तत्रोपकरणोपायाननुव्या- पुनर्भवप्रतिपादकं 'दानतपोयज्ञ" इलादि दर्शयिष्यत्यने । ख्यास्यामः, तद्यथा--कृपिपाशुपाल्यवाणिज्यराजो- इच्छन्तीपत्र 'ये' इति वाक्यशेषः । एवंभाववादिविप्रतिप- पसेवादीनि, यानि चान्यान्यपि सतामविगहि- पत्तिरेका संशयकारणं दर्शिता; संशबहेवन्तरमाह-श्रुति- तानि कर्माणि कृतिपुष्टिकराणि विद्यात्तान्यारभेत भेदाचेत्यादि । श्रूयत्त इति श्रुतिःप्रतिवादिवचनमेवं ग्र. कर्तुम् । तथा कुर्घन्दीर्घजीवितं जीवत्यनवमतः न्थनिवद्धम् । एतानि च मातापितरावेव जन्मकारणमिला- पुरुपो भवतीति द्वितीया धनेपणा व्याख्याता श- दीनि पुनर्भवप्रतिक्षेपकाणि वचनानि । आगमप्रत्ययादस्ति वति ॥५॥ पुनर्भव इति यो ब्रूते, तद्वचनेन समं वादिविप्रतिपत्तिरूपत- थैव संशयकारणं भवतीयत उक्तमुपसंहारे “अतः संशयः" अथेति प्राणपणानन्तरं, द्वितीयामिति हेतुगर्भविशेपेणं, तस्मादियमेव द्वितीया प्राणपणानन्तरमवश्योपादेयत्वेन, इति । एके भन्यन्ते जन्मकारणमिति, जन्मकारणमितिपदं तत इयमेवोच्यत इत्यर्थः । प्राणपणामनु चास्याः प्राधान्यं दर्श मातरं पितरं तथा स्वभाव परनिर्माणमितिपदत्रयेण संबध्यते। यति-प्राणेभ्यो हीत्यादि । पापशब्देन पापकार्य दुःखमु- संवध्यते । मातापितरावात्मान्तरनिरपेक्षावपलोत्पादने "यदच्छां चाऽपरे जना" इत्यत्र मन्यन्ते जन्मकारणमितिपदं यते। उपकरणमारोग्यभोगधर्मसाधनीभूतो धनप्रपन्चः,स यस्य नात्यसावनुपकरणः । धनोपायानिति वक्तव्ये उपकरणोपा- कारणम् । तेन पूर्वशरीरं परित्यज्य शरीरान्तरपरिग्रहरूप आ. यानिति यतः करोति, तेन धनस्य भोगाद्धर्मसाधनार्थमेवोत्पाद- त्मनः परलोको नास्तीति प्रथमवादिनः पक्षः । परिदृदयमान- मिच्छन्ति, न पुनः कृपणस्येव विनियोगशून्यस्य सुसंवर्धित-लिताः सन्तश्चेतनं पुरुपादिलक्षणं कार्यविशेपमारम्भन्ते, यथा पृथिव्यादिभावानामेवायं स्वभावः, यतः संयोगविशेषान्मि-

सात्रकरणार्थम् । अन्यान्यपीति प्रतिग्रहाध्यापनादीनि, वृत्ति-

सुराबीजादीनि प्रत्येकममदकारणान्यपि मदकर मद्यमारभन्ते वर्तनं, पुष्टिधनसंपत्ति, अनवमतोऽनवज्ञातो बहुमानगृहीत इति यावत् । दीर्घ जीवितं जीवति धारयतीत्यर्थः । अनेकार्थ- नात्र कश्चिदात्मा विद्यते, यस्य परलोकः स्यादिति खभाववा- सादातूनाम् । यदि वा दीर्घजीवितं यथा स्यात्तथा जीवतीति यात्मनिरपेक्षिणा निर्माण परनिर्माणम् , तत्रापि परस्यैवैश्वर्या- दिनो भावः । पर ऐश्वर्यादिगुणयुक्त आत्मविशेषः, तेन संसा- क्रियाविशेपणेन व्याख्येयम् । दिगुणयुक्तस्यात्मविशेपस्य प्रभावाद्भूतानि चेतयन्ते नात्मा- अथ तृतीयां परलोकैपणामापद्येत । संशय- न्तरमस्तीति परलोकाभावः । यदृच्छा कारणाप्रतिनियमेनो- श्चात्र-कथं भविष्याम इतश्च्युता नवेति, कुतः त्पादः, न कारणप्रतिनियमेन कार्योत्पादोऽवधारयितुं शक्यते- संशयः पुनः-इत्युच्यते । सन्ति ।के प्रत्यक्षपराः ऽवधारकप्रमाणानां प्रामाण्यानवधारणात् । तस्मादात्मैव घरोक्षत्वात्पुनर्भवस्य नास्तिक्यमाश्रिताः । सन्ति पुनर्भवमनुभवतीति न वाच्यमिति यादृच्छिकस्याभिप्रायः॥६॥ चागमप्रत्ययादेव पुनर्भवमिच्छन्ति । श्रुतिमेदाच्च । मातरं पितरं चैके मन्यन्ते जन्मकारणम् । तत्र वुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सा च । कस्मात् प्रत्यक्षं हल्पमनल्पमप्रत्यक्षमस्ति, स्वभावं परनिर्माणं यदृच्छांचापरे जनाः ॥ यदागमानुमानयुक्तिभिरुपलभ्यते । यैरेव ताव- इत्यतः संशयः-किं नु खल्वस्ति पुनर्भवोन वेति॥६॥ दिन्द्रियैः प्रत्यक्षमुपलभ्यते, तान्येव सन्ति चाप्र: परलोकैपंणां व्याकरोति-अथेत्यादि । अत्र च परलोकस्य त्यक्षाणि ॥७॥ दुयित्वेन चार्वाकादिनास्तिकासंमतत्वेन च परलोकं प्रमाणेन व्यवस्थापयितुं निर्णयार्थ प्रमाणप्रवृत्तिविपय संशयमेव ताव १ भूतानामिति पाठः । २ प्रत्यक्षमिति प्रत्यक्षविषय उद्भूत- त्परलोके दर्शयति--संशयश्चात्रेत्यादि । इतथ्युता इह ज- रूपादि अल्प संख्येयम् ; अप्रत्यक्षं प्रत्यक्षाविषयः स्वर्गादिविषयश्चा- न्मनि मृताः भविष्यामो जन्मान्तर इत्यर्थः । संशयहेतुं पृ- संख्येयम् । ननु मास्तु तवाभिमतः स्वर्गादिविषयोऽप्रत्यक्षत्वादित्यत च्छति-कुतः संशयः पुनरिति । वादिविप्रतिपत्ति संशयहेतु- आह-यदित्यादि । यदप्रत्यक्षं स्वर्गादिविषय इत्यर्थः ।