पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्यायः ११] चक्रदत्तव्याख्यासंबलिता। ६५ -- पुनर्भयातिलपदं गृहीला पाह-तनेत्यादि । बुद्धिमानिति दुपपत्तिविरोधात् । अपलशरीरे मातापित्रोः कारणखम: प्रगन्तबुद्धियुक्तः, नास्येव परलोक इति विपर्ययज्ञानं नास्ति-नुमतमेव, यत्तस्तथाविधौ मातापित्रोः कारणत्वें सत्यपि क्यधुद्धिन्तां जयात् । परलोकविषयो यथा विपर्यचो धर्मानुष्ठानं सन्यहेतोरात्मनः परलोकादागमने प्रेयभावोऽखण्डित एवेति । प्रति विरोधकः, तथा स्तोककनेणान्ति परलोको न वेति संश- चैतन्यमपल्लस्य,मातापित्रोरपि चैतन्यहेतुर्य आत्मा, तत एव योऽपि धर्मानुमान प्रति बिरोधक इलाह-विचिकित्सां चेति। भवतीति यो मन्यते तं प्रत्याह-आत्मामातुरित्यादि । द्विविध विचिकित्सा जलादिति संबन्धः, विचिकित्सा सन्देहः । सा | हिप्रकार, सर्व इति मातरं पितरं परित्यज्यापत्यं गच्छेत् । अवय- न्ह प्रकृत्तवापरलोकविपर्यव । अत्रैव हेतुप्रश्नपूर्वकं हेतु- बेनेति एकोऽवयवो वाऽत्मनो मातरि पितरि वा तिष्ठेत् । अन्य- भार-कन्मादिलादि । अप्रत्यक्षवात्परलोको नास्तीति प्र- चैकदेश आत्मनोऽपत्यं गच्छेत् । प्रथमपक्षे दूषणमाह-सर्वश्चे- पनवादिमनं दूपति-प्रलक्षमिलादि । यथा प्रत्यक्ष प्र. दिलादि । निरन्तरमितिच्छेदः, निरन्तरं तत्कालमेव, यदि माणमव्यभिचारिप्रमाजनकत्वेन, तथाऽऽगमादीन्यपि तथा- मातुरात्माऽपत्यं संचरेत् , तदा तत्कालं मातुमरणं, यदि तु भूतप्रमाजनकलात्प्रमाणान्येव ततश्च प्रत्यक्षाविपयत्वेनैव | पितुरात्माऽपत्यं संचरेत् , तदा तत्कालमेव पितुर्मरणं त्या- यत्पुनर्भत्रस्य नान्तित्वं व्यवस्थाप्यते तन्न चुत्तामिति प्रकर-दिति । द्वितीयं पक्षं दूपयतिनावयच इलादि । सूक्ष्मस्ये- पार्थः । पुनर्भवसाधकानि चागनादीन्यने वक्ष्यमाणानि स-लस्थूलस्य, स्थूलानां पृथिव्यादीनामवयया भवन्ति, न तु न्यवेति भावः। आगमदीनि लक्षणतोऽग्रेऽभिधास्यन्ते । प्रत्ल-सूक्षनाणामाकाशकालमनोबुद्धिप्रभृतीनां ततश्चावयवाभावादा- क्षाविषयत्येऽपि वान्यन्यप्रमाणसिद्धानि सन्ति तान्याह- त्मनोऽवयवेन संचरणं दूरभपास्तमित्यर्थः ॥ ९ ॥ १० ॥ येरेवेत्यादि । प्रलक्षानिति प्रत्यक्षविपयो घटादि । सन्तीती- बुद्धिर्मनश्च निणींते यथैवात्मा तथैव ते । न्द्रियोपक्रमणीयोक्तानुमानगम्बलादिति बोव्यम् ॥ ७ ॥ येषां चैपा भतिस्तेषां योनिर्नास्ति चतुर्विधा ॥ ११ ॥ सतांच रूपाणामतिसन्निकर्पादतिविप्रकर्षादाब- अथ शयते--माऽऽत्सा मातापिनोः संचरतु बुद्धिस्तु रणात्करणदौर्बल्यान्मनोऽनयस्थानात्लमानामिहा- तयोर्मनो वाऽपलं संचरतु, अतएवापत्यस्य चैतन्य भविष्य- रादभिभवादतिसौक्षम्याञ्च प्रत्यक्षानुपलब्धिः त- तीलाह-बुद्धिर्मनश्चेत्यादि । निणांते व्यवस्थापिते प्रमा- सादपरीक्षितमेतदुच्यते-प्रत्यक्षमेवास्ति, नान्यद-णेन, किंभूतेनेलाह-~-यथैवादमा निरयवत्वेनावयवसंचरणा- स्तीति॥८॥ क्षमस्तथा तत्कालमेव मातापितृपरित्यागप्रसझेन कास्न्यै- इतच प्रत्यक्षानुपलब्धिर्न वस्वभावनिश्यकारिकेलाह- नापि संचरितुमक्षमः, तथा तेऽपि बुद्धिमनसी निरयवत्वान्नै- मतामित्यादि । सत्तामित्यग्रे वक्ष्यमाणातिसन्निकर्पाद्यभावे प्र-कदेशेन संचरेयातां, मातापित्रोतत्कालमेवाबुद्धिमत्त्वाऽम- लक्षेणैव गृह्यमाणत्वेन सतामित्यर्थः । प्रत्यक्षानुपलब्धिरित्यति- | नस्कलप्रसज्ञाच न कात्स्न्येन संचरेयातामिति भावः । दू- सन्निकर्पादिभिः सहप्रत्येकमभिसंबध्यते। अतिसनिकर्पादनुप-पणान्तरमाह-येपामित्यादि । मातापितरावेबापले चैत- लब्धियथा-नयनगतकज्जलादेः, अतिविप्रकर्पाद्यथा--दूरा-न्यकारणमित्येवंरूपा चतुर्विधा योनिरिति जरायुजाण्डजसं- काशगतस्य पक्षिणः, आचरणाद्यथा-नद्यादिपिहितस्य घ- | खेदजोद्धिजलक्षणा । एवं मन्यते-संस्वेदजानां मशकादीनां बादेः, करणदौर्बल्याद्यथा--कामलाद्युपहतस्य चक्षुषः पट- तथोद्भिजानां गण्डूपदादीनां चेतनानां मातापितरौ न बि- शौच्याद्यप्रतिभानं, मनोऽनवस्थानाद्यथा-कान्तामुखनिरी- येते, ततस्तेपामचैतन्यं स्यात् मातापित्रोथेतनकारणयोरभा- क्षणप्रहितमनसः पार्थागतानां वचनानवयोधः, समानाभि- वादिति ॥११॥ हाराद्यथा-बिल्वराशिप्रविष्टस्य विल्यस्येन्द्रियसंवन्धस्यापि विद्यात्स्वाभाविकं पण्णां धातूनां यत्स्खलक्षणम् । . भेदेनाग्रहणम् , अभिभवाद्यथा-मध्यन्दिने उल्कापातस्य, संयोगे च वियोगे च तेपां कर्मैव कारणम् ॥ १२ ॥ नौम्यायथा-त्रिचतुर्हस्तप्रमाणदेशवर्तिनः, क्रिमिविशेपलि- यादेरग्रहणम् ॥ ८॥ खाभाविकवादिनो भूतचैतन्यपक्षं दूपयति-विद्यादित्यादि। खभावकृतं खाभाविकं, पण्णां धातूनामिति पृथिव्यप्तेजोवा- श्रुतयश्चैता न कारणं युक्तिविरोधात्- य्वाकाशात्मनां, एपांच' धातुत्वं शरीरधारणाजगद्धारणाच । आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि संचरेत् । खलक्षणमात्मीयमव्यभिचारि लक्षणं यच्च पृथिव्याः का- द्विविधं संचरेदात्मा सर्वोऽवावयवेन चा ॥९॥ ठिन्यादि, अपां वल्लादि, तेजस उष्णलादि, वायोस्तिर्यग्मम- सर्वश्चेत्संचरेन्मातुः पितुर्चा मरणं भवेत् । नादि, आकाशस्याऽप्रतिधातादि, आत्मनो ज्ञानादि; एतेन, निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः ॥ १०॥ एतदेव परमेपां लक्षणं खाभाविकं, न तावदात्मरहितानामेपा संप्रति श्रुतिभेदवादिमतं दृषयति-श्रुतयश्चेत्यादि । न चैतन्यमपि खाभाविकमस्तीति दर्शयति । ततश्च यत्प्रत्येक कारणमिति न पुनर्भवप्रतिषेधे कारणमित्यर्थः । युक्तिविरोधा- । भूतानां न संभवति तन्मिलितानामपि न संभवति चैतन्यं,