पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चारुदत्ते


(प्रविश्य)

 नटी --(क) अय्य! इअलि । अय्य! दिट्ठिआ खु सि । आअद् ।

 सूत्रधारः-- (ख) अय्ये! किं अत्थि अह्माणं गेहे को वि पादरास ।

 नटी -- (ग) अत्थि ।

 सूत्रधारः-- (घ) चिरं जीव । एवं सोभणाणि भोअणाणि दत्तिआ होहि।

 नटी-- (ङ) अय्य! तुवं एव पडिवाळन्ती चिट्टाभि ।

 सूत्रधारः-- (च) अय्ये! किं अत्थि अब्भत्थिदं ।

 नटी-छ) अत्थि ।

 सूत्रधारः--(न ) एवं देवा तुम अस्सासअन्तु । अथ्य किं किं ।


(क) आर्य दूयमम्मि । आर्य दिष्टधा । खल्वस्यागतः ।

(ख) आयें. किमस्त्यस्माकं गेहे कोऽपि प्रातराशः ।

(ग) अस्ति ।

(घ) चिरं जीव । एवं शोभनानि भजनानि दात्रा भव ।

(छ) आर्य वामेव प्रतिपालयन्ती तिष्ठामि ।

(च) अयं! किमप्यभ्यर्थितम् ।

(छ) अस्ति ।

(स ) एवं देवास्वामाश्वासयन्तु । आयः किं किम् ।