पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 नटी--क) घिदं गुडं दहैिं तण्डुळा अ अंथि ।

 सूत्रधारः-- (ख) एदं सव्यं अह्मणं गेहे अत्थि ।

 नटी--() णहि णहि । अन्तळावणे ।

 सूत्रधारः--(सरोषम्) (घ) आः अणय्ये! एवं दे आसा छिन्दीअदु । अभावं च गमिस्सासि । अहं चण्डप्पवाळ- एडुओ विअ वरण्डी पवदाद् दूरं आरोविअ पाडिदो दाि ।

 नटी--(ङ) मा भाआहि मा भाआहि । मुहुत्तअं पडिवाळेदु अय्यो। सव्वं सज्ज भविस्सदि । ळङ णाम एदं । अज्ज मम उववासस्स अय्यो सहायो होदु ।

 सूत्रधारः--(च) किण्णामहेओ अय्याए उपवास ।


 (क) धृतं गुडं दधि तण्डुलश्चास्ति ।

 (ख) एतत् सर्वमस्माकं गेहेऽस्ति ।

 (ग) नहि नहि। अन्तरायणे ।

 () आः अनयोः एवं ते आशा छिद्यताम् । अभावं च गमिष्यसि । अहंचण्डप्रवातलण्डित इव बरण्डः पर्वताद् दूरमारोप्य पातितोऽस्मि ।

 (ङ) मा बिभिहि मा बिभिहि । मुहूतेकं प्रतिपालयत्वार्यः । सव सञ्जनं भवि प्यति । लब्धं नामैतत् । अद्य ममोपवासस्यायैः सहायो भवतु ।

 (च) किन्नामधेय आर्याया उपवासः ।


 लड्डुओ' ख. पाठः


 ‘ण्डिओ विअ वरण्ड’ इति पाठो भवेत् । ‘लडित इ वरण :' इति च संस्कृतम । लडित उत्क्षिप्तः । वरण्डस्तृणसश्रयः ।