पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चारुदत्त

नटी--(क) अभिरूववदी णाम ।

सूत्रधारः– (ख) किं अण्णजादीए ।

नटी--(ग) आम !

सूत्रधारः– (घ) सव्वं दाव चिट्टदु ! को णु दाणि अय्याए उववासस्स उवदेसिओ ।

नटी--(ङ) इमिणा वैडिवस्सएण चुण्णगोट्टेण ।

सूत्रधारः-(च) साहु चुण्णगोड़! साहु ।

नटी-(छ) जई अय्यरस अणुग्गहो, तदो इच्छेअं अह्मारिसजणजोग्गं कञ्चि बह्मणं णिमन्तेदं ।

सूत्रधारः -- (ज) धम्मिट्टो यु णिओओ । तेण पादरासो

(क) अभिपपतिनम् ।

(ख) किमन्यजात्याम् ।

(ग) आम ।

(ध) सर्व तावत् तिष्ठतु । कोन्विदानीमाया उपवासम्योपदेशिकः ।

(ङ) अनेन वरिवस्यकेन चूर्णगाठुन ।

(च) साधु चुणगाष्टः माधु ।

(छ) यद्यार्यम्यानुग्रहः, तत इच्छेयमस्मादशजनयोग्यं कञ्चिद् ब्राह्मणं निमब्रयितुम् ।

(ज) धर्मिष्ठः खलु नियोगः । तेन प्रातराशोऽपि में भविष्यति । यद्येवं, प्रवि-

१. ‘पडिचेस्स’ ख, पाटः,