पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽङ्कः

( वि मे भविस्सदि। जइ एव्वं, पविसदु अय्या । अहं वि अ लारिसजणजोग्गं कश्चि बह्माणं अण्णेसामि ।

 नटी–-(क) जं अय्यो आणवेदि । (निष्क्रान्ता )

 सूत्रधारः--(ख) कहिण्णुषु दरिद्दबह्मणं ळभेऊँ । (विलो- क्य) एसो अय्यचारुदत्तस्स वअस्सो अय्यमेत्तेओ णाम बह्म णो इदो एव्व आअच्छदि । जात्र उवणिवन्तेमि । (परिक्रम्य) अय्य! णिमन्तिदो सि । आमन्तणम्स मा रिद्द त्ति मं अब मण्णेहि । सम्पण्णं अद्विदव्वं भविस्सदि । घिदं गुडं हि तण्डुला अ सञ्चं अत्थि । अविअ दृक्विणमासआणि भधिमन्ति ।

(नेपथ्ये )

 (ग) अण्णं अण्णं णिमन्तेदु द्वाव भवं । अरित्तओ द्वाव अहं ।


शवाया । अहमप्यस्माद्श जनयग्यं श्श्चद् ब्रमणमन्वये ।

 (क) यदार्य आज्ञापयति ।

 (ख) कुत्रनुभखलु दरिद्रत्राणं लभेय । एष आर्यचारुदत्तस्य वयस्य आयुमै त्रेय नाम ब्राह्मण इत एवागच्छति । यावदुपनिमन्त्रयामि । आर्य निमन्त्रि तोऽभि ! आमव्रणम्य मा दरिद्र इति माम अवमन्यम्’ । सम्पन्नमश: तव्यं भविष्यति । वृतं गुडं दधि तण्डुलश्च सर्वमस्ति । अपिच दक्षिणामापका भविष्यन्ति ।

 (ग) अन्यमयं निमन्त्रयतु तावद् भवान । अरिक्तकम्नावदहम ।