पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्रधारः ----

घिदगुळदहिसुसमिद्धं धूविअनूवोवदेससम्भिण्ण ।
सक्कारदत्तमिट्ठ भुञ्जीअदु भत्तमय्येण ॥ १ ॥

(निष्क्रान्तः ।)

स्थापना ।

(ततः प्रविशति विदृपकः)

 विदूषकः --- (क) अण्णं अण्णं णिमन्तेदु दाव भत्रं । अरित्तओ दाव अहं । णं भणामि अहं अरि- तको त्ति । किं भणासि --- ‘सुम्पण्णं असणं अहिद- व्वं भविस्सदि' त्ति । अहं पुण जाणामि । (अहिअमहु- रस्स अम्बस्स!) अजोगदाए (अण्टी ?) ण भक्खीअदि त्ति । किं दाणि उळ्ळाळिअ उकळाळिञ्ज भणासि । भणामि वावुदो त्ति । किं भणासि-दक्विणमासआणि भविस्संदित्ति। एसो वा पचाचविदो हिअण्ण अणुबन्धीअमाणो गच्छी-

घृतगुडदुधियुसमृद्धं धृपितमुपपदंशसम्भिन्नम् ।
सत्कारदत्तमृष्टं भुज्यता भक्तमाय॑ण ॥ १ ॥

(क) अन्यमन्यं निमन्त्रयतु तावद् भवान् । अश्क्तिकम्तावदहम् । ननु भणा- म्यहमरिक्तक इति । किं भणसि .... 'सम्पन्नमशनमशितव्यं भविष्यति' इति । अहं पुनर्जानामि । अधिकमधुरम्य अम्लस्य अयोग्यतया (अठी?) न भक्ष्यन इति । किमिदान मामुल्योलाल्य भणमि । भणामि व्यापृत इति । किं भणसि 'दक्षिणामापका भविष्यन्तीति । राप वाचा प्रत्याख्यातो हृदयेनानुव. ध्यमानो गम्यते। अहो अन्याहितम् । अहमपि नाम परस्यामन्त्रणानीति तर्कयामि । योऽहं तत्रभवतश्चारुदत्तम्य गेहेऽहागत्रपर्याप्तसिद्धेर्नानाविधैर्दिङ्गविर्द्धरुद्वारणसु