पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽङ्कः

अदि । अहो अचाहिदं । अहं वि णाम परस्स आमन्तआणि त्ति तक्कम । जो अहं तत्तहोदो चारुदत्तस्स गेहे अहोरत्तपय्यत्त- सिट हि णाणाविधहि हिङ्कविहि ओग्गारणसुगन्धेहि भूखेवमतपडिच्छिदहि अन्तरन्तरपाणीएहि असणप्पआरेहि चित्तअरों विॐ वहुमळहि परिवुदा आअण्ठमत्तं अल्लिअ चच्चरवुसहो विउ मोदअखजएहि रोमन्थाअमाण दिवसं खेवेमि, सी एव्व दाण अहं तत्तहोदा चारुदत्तस्स दरिददाए समं पारावदेहि साहारणवृत्ति उवजीवन्तो अण्णहं चरिअ चरिअ तस्स आवास एवं गच्छामि । अण्णं च अच्छरिअं । मम उदरं अक्स्थाविसेसं जाणादि । अप्पणावि तुस्सदि। बहुअं वि औदणभरं भरिस्सदि दीअमाणं, । आएदि अदीअमाणं, पछाचिक्खदि । ण बु अहं एरिमण ण सन्तुट्टो । ता मट्टीकिददेवकय्यम्स तत्तहादा चारुदत्तस्स कारणादा गहीदा (सुमणा अन्तळिक्खवासो :) अ । जाव में पस्सपग्वित्ती हामि । परिक्रम्यायन्याक्य) एसो तत्तभवं चारुदत्तो पभादचन्दा वि सकरुणप्पिअदंसणो जहा-

गन्धिभिः भृक्षपमात्रयतऍग्न्नन्तरपानीयंरशनप्रकारश्चित्रकर इव वहुमलुकैः परि वृत आकण्ठमात्रमशिव। चत्वरवृषभ इव मादकाचे गमन्थायमान। दिवसं क्षिपामि , स एवंदानीमहं तत्रभवतश्चारुदत्तस्य दरिद्रतया सम पारावत: साधारणवृत्तिमुपजीवन् अन्यत्र चरित्या चरित्वा तम्यावासमव गच्छामि । अन्यच्चाश्वर्यम् । ममोदरमवस्थाविशप जानाति । अल्पेनापि नुप्यति । बहुकमप्योदन भरं भरिप्यति दीयमानं, न याचनऽदीयमानं, ने प्रत्याचष्ट । न वल्वहमदशन ने मनुष्टः । नन पष्टीकृनदेवकार्यस्य तत्रभवतश्चारुदत्तन्य कारणाद् गृहीन. (नामनाऽन्नरिक्षधामः ?) च । यावदम्य प्रश्नपग्विन भवामि । ' तत्रभवांश्चारुदत्तः