पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
चारुदत्ते

 विटः--वसन्तसेने !

किं वं पदात् पशतानि निवेशयन्ती
 नागीव यासि पतगेन्द्रभयाभिभूता ।
वेगाहं प्रचलितः पवनोपमेयः ।
 किं त्वां ग्रहीतुमथवा न हि मेऽस्ति शक्तिः ॥ ११ ॥

 गणिका ----(समन्तादवलोक्य) (क) पळ्ळवअ! पळ्ळवअ! परहुदिए ! परहुदिए ! महुअग्अ ! महुअरअ! सारिए! सारिए। हडि, गट्टो में परिजणो । एल्थ मअं एव अप्पा रक्खिदव्वो ।

 शकारः ----(प) विळव विळव (णाए ?) विळव पळ्ळवं वा, परहुदिनं वा, महुअरं वा, शाळि(शि?)अं वा, शव्वं वशञ्चमाशं वा । के के तुमं परित्ताशि।

कं वाशुजेचे शवपट्ट(शेण?णेशे)
 कुन्तीशुदे वा जणमेजए वा ।
अहं तुमं गह्निअ केशहत्थे
 दुःशाशळे शीदमिवाहुळामि ॥ १२ ॥

 (क) पल्लवक! पल्लवक ! परभृतिके ! परभृतिके ! मधुकरक ! मधुकरक ! शारिके ! शारिके ! । हाधिक . नष्टों में परिजनः । अत्र स्वयमेवात्मा रक्षितव्यः ।

 (ख) विलप विलप ( णाए ? ) विलप पल्लवं वा, परभृतिक वा , मधुकरं वा, शारिकां वा , सबै वसन्तमासं वा । कम्कस्त्वां परित्राम्यते ।

किं वासुदेवः शवपत्तनेशः कुन्तीसुतो वा जनमेजयो वा ।
अहं त्वां गृहीत्वा केशहस्ते दुःशासनः सीतामिवाहरामि ॥ १२ ॥

१. 'शनप' क. पा.