पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः ।

 विटः-वसन्तसेने! सर्वत्र भयानभिज्ञहृदयं मां कुरु । श्य,

 परिचिततिमिरा मे शीलदोषेण रात्रि-
  र्बहलतिमिरकालास्तीर्णपूर्वा विघट्टाः ।
 युवतिजनसमक्षं काममेतन्न वाच्यं
  विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥ १३ ॥

 गणिका ---(क) हं इदाणिं संसइदा संवुत्ता, 'जो अपगुणाणि सअं एब्व मन्तेदि । कहं एदे अकय्यं ण करि- स्सन्दि ।

 विटः--भवति ! क्रियतामस्माकमनुनयप्रग्रहः । पश्य,

 जनयति खलु रोष प्रश्रयो भिद्यमानः
  किमिव च रुपितानां दुष्करं महिधानाम् ।
 अनुनयति समर्थः खड्गदीर्घः करोऽयं
  युवतिवधघृणाया मां शरीरं च रक्ष ॥ १४ ॥

 गणिका-- (ख) अणुणओ वि खु से भाएदि ।

 (क) हम् इदानी संशयिता संवृत्ता, य आत्मगुणान स्वयमेव मन्त्रयते । कथमेतेऽकार्य न करिष्यन्ति ।

 (ख) अनुनयोऽपि खल्वस्य भायनि ।


- 'विघट्टा विमागी इत्यर्थः 'जो' इत्यस्य प्रतिनिदेश्य सेनेति हेनुतृतीयान्तं संशयितापदेन योज्यम् ।