पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
चारुदत्ते

 वहसि हि धनहार्य पण्यभूतं शरीरं
  सममुपचर भद्रे! मुप्रियं चाप्रियं च ॥ १७ ॥

 गणिका– (क) एसो मे अभिणिवेसो अभिजणेण तुळीअदि ।

 शकारः – (ख) भावे ! एशा अन्धआळपूळिशगम्भीळा ळच्छा दीशइ । मा खु (णाए ?) एत्थ भंशइव्वा । आ कामदेवागुआणप्पहुदि णअणमत्तशत्थुळं दरिदशत्थवाहवुत्तं चाळदत्तवडुअं कामेदि एशा । इदं तश्श गेहश्श पक्खदुवाळं ।

 गणिका- (सहर्षमात्मगतम्) (ग) एदं तस्स गेहं । दिट्ठिआ दाणिं अमित्तजणणिरोहेण पिअजणसमीवं उवणीदह्मि। भोदु, एवं दाव करिस्सं । (अपसरति ।)

 शकारः - (विलोक्य ) (घ) भावे! णट्ठा (णाए) णट्ठा ।

 विटः -- कथं नष्टा । अन्विष्यतामन्विष्यताम् ।

 शकारः---- (ङ) भावे ! ण दिश्शदि ।


 (क) एष मेऽभिनिवेशोऽभिजनेन तोल्यते ।

 (ख) भाव ' एपान्धकारपूरितगम्भीरा रथ्या दृश्यते । मा खलु (णाए !) अत्र भ्रंशयितव्या । आ कामदयानुयानप्रभृति नयनमात्रसंस्थुलं दरिद्रसार्थवाहपुत्रं चारुदत्तवटुकं कामयत एधा । इदं तम्य गृहस्य पक्षद्वारम् ।

 (ग) एतत् तम्य गेहम् । दिष्टदानीममित्रजननिरोधेन प्रियजनसमीपमुपनीतास्मि । भवतु . एवं तावत् करिष्यामि ।

 (घ) भाव नष्टा :) ना ।

 (ङ) भाव न दृश्यते ।