पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
प्रथमोऽङ्कः

 रदनिका----को जं भट्टा आणवेदि।

 विदूषकः --- ‘ख भोदि ! दीवं अहं णइस्सं ।

 नायकः- यथा भवान् मन्यते . तथास्तु ।

 विदूषकः --- दीपं गृहीत्वा (ग) भो रदणिए! अवावुद पक्खदुवालं ।

 ग्दनिका--(घ) तह । (नाट्येन द्वारमपावृणाति ।

(गणिका बनान्तेन दीपं निवापयति ।)

 विदूषकः --- (3) अविहा अविहा ।

 नायकः--- वयस्य ! किमतत।

 विदूपकः-- (च) अवावुदपक्खदुवारपिण्डीकिदप्पविट्रेण राअमग्गसङ्किण्णण वादण सहमा णिग्गच्छन्तम मम हत्थे णिवावुदो दीवो।

 (क) यद् भताज्ञापयति ।

 (ख) भवति। दीपमहं नामि ।

 (ग) भो ग्दनिक, अपावृणु पक्षद्वारम् ।

 (ब) तथा।

 (ङ) अविवाविहा ।

 (च) अपावृतपक्षद्वारपिण्डीकृतप्रविष्टन राजमार्गमङ्कीर्णन वातेन सहसा निर्ग च्छतो मम हस्ते निवापिनो दीपः !

 १ ख, पाठः.