पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
प्रथमोऽङ्कः

 शकारः- (क) गण भावे ! मह ।

 विटः- एषा हि वयसो दर्पात् कुलपुत्रावमानिनी । केशेषु कुसुमन्यासैः सेवितव्येषु धर्षिता ॥ २२ ॥ शकारः --- (ख) भावे! किं गहीदा। विटः- अथकिम् । एषा गन्धानुसारेण गृहीता। शकारः- (ग) दाशीएपुत्तीए शीशं दाव छिन्दिअ पञ्चा माळइश्शं। विटः- गृह्यतां तावत । शकारः--- (चेटीं गृहीत्वा (घ) एशा हि वाशू शिळशि ग्गहीदा केशेशु वाळेशु शिळोळुहेशु । कूजाहि कन्दाहि ळवाहि वात्तं महेश्शळं शङ्कळमिश्शलं वा ॥ २३ ॥ (चेटी बलादाकर्षति ।) (क) गृहाण भाव! गृहाण । (ख) भाव किं गृहीता। (ग) दास्याःपुत्र्याः शीर्ष तावच्छित्त्वा पश्चान्मारयिप्यामि । (घ) एषा हि वासू : शिरसि गृहीता कशेपु बालेषु शिरोमहेषु । कूज क्रन्द लप वात महश्वरं शङ्करमीश्वरं वा ।। २३ ।।