पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 चेटी- (क) किं अय्यमिस्सेहि ववसिदं ।

 शकारः - (ख) भावे! जाणामि शळयोगेण ण होइ वशञ्चशेणिआ ।

 विटः-न मोक्तव्या वसन्तसेनवैषा ।

 एषा रङ्गप्रवेशेन कलानां चैव शिक्षया ।
 खरान्तरेण दक्षा हि व्याहतु तन्न मुच्यताम् ॥२४॥

(प्रविश्य)

 विदूषकः---- (दीप गृहीत्वा) (ग; गअमग्गसङ्किण्णेण सीअसुउमारेण वादेण पदे पदे विवाहिअमाणतरङ्गतेळ्ळपुण्णभाअणं दीवं कहं वि रक्खिअ गह्निअ आअदो मि।

 चेटी--- (शकारं पादेन ताडयन्ती रुदित्वा) (4) अय्य ! मेत्तेअ ! अयं परिभवो , आदु अबळेवो ।

 विदूषकः -- (ङ) मा दाव मा दाव । (सखड्ग विटं शकारं च दृष्ट्वा शङ्कितस्तिष्ठति ।

 (क) किमायमिथैर्व्यवसितम्।

 (ख) भाव! जानामि म्वरयोगेन न भवति वसन्तसेना ।

 (ग) राजमार्गसङ्कीर्णेन शीतसुकुमारण वातेन पद पदे विक्षोभ्यमाणतरगतैलपूर्णभाजनं दीपं कथमपि रक्षित्वा हीत्वागतोऽस्मि ।

 (घ) आर्यः मैत्रेय! अयं परिभवोऽथवावलपः ।

 (ङ) मा ताबद मा तावन् ।

 १. 'गणिअत' स, पाठ:.