पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
प्रथमोऽङ्कः

अम्मेहि बळक्कारेण णीअमाणा महन्तेण शुवण्णालङ्कारेण तव गेहं पविट्ठा। शा शुवे णिय्याअइदव्वा । मा दाव तव अ मम अदालुणो खोहो होदि त्ति । वडुअ! माळिश! इदं च भणाहिमा दाशीएपुत्त! वारावदगळप्पविटुं विअ मूळकन्दं शीशकवाळं मडमडाइश्शं । मा खु कवाडशम्पुडप्पविट्ठ विअ पक्ककवित्थं शीशं दे चुण्णचुण्णं मडमडाइश्शं ति ।

 विदूषकः-- (क) भो! तह । (शकार दीपेनोद्वेजयति ।

 शकारः---- (सर्वतो विलोक्य) (ख) कहिं भावे । गदै भावे। अविहा भावे!

(निष्क्रान्तः शकारः।)

 विदूषकः -- (ग) किदं देवकय्यं ति तत्तहोदो णिवेदइस्मामो । भोदि! अवणीअदु दे हिअअमण्णू । अअं वुत्तन्तो अब्भन्तरं ण पेसिदव्यो।

नीयमाना महता सुवर्णालङ्कारेण तव गेहं प्रविष्टा । सा वो निर्यातयितव्या । मा नावत् तव च मम च दारुणः क्षोभो भवति । बटुक! मारिष! इदं च भण...मा दास्याःपुत्र ! पारावतगलप्रविष्टमिव मूलकन्दं शीर्षकपालं मडमडामिप्ये । मा खलु वाटसम्पुटप्रविष्टमिव पक्वकपित्थं शीर्ष ते चूर्णचूर्णं मडमडायिप्ये इति ।

 (क) भोः ! तथा ।

 (ख) क भावः । गतो भावः । अविहा भाव ।

 (ग) कृतं देवकार्यमिति तत्रभवतो निवेदयिष्यावः । भवति! अपनीयतां ते हृदयमन्युः । अयं वृत्तान्तोऽभ्यन्तरं न प्रेषयितव्यः ।

 १. 'पीआअ' क पाठः,