पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 गणिका- (क) इदाणिं अहं किं भणिस्सं ।

 नायकः - रदनिके ! किं विलम्बसे ।

(रदनिकाविदूषकावुपसृत्य)

 चेटी--(ख) भट्टिदारअ ! इअ मि।

 नायकः-- इयमिदानी का।

 अविज्ञातप्रयुक्तेन धर्षिता मम वाससा ।
 संवृता शरदभ्रेण चन्द्रलेखेव शोभते ॥ २७ ॥

 गणिका--(आत्मगतम्) (ग) दीवाळोअसूइदरूंवो सो एव्व दाणि एसो, जस्स किदे अहं हिस्सासमत्तळक्खिदं सरीरं उव्वहामि।

 विदूषकः - (घ) भो चारुदत्त ! राअसाळो सण्ठाणो सव. ट्रेण सीसेणे अणुवन्दिअ विण्णवेदि- णाडअइथिआ वसन्तसेणिआ णाम गणिआदारिआ अमेहि बळकारेण णीअमाणा


 (क) इदानीमहं किं भणिप्यामि ।

 (ख) भर्तृदारक ! इयमस्मि ।

 (ग) दीपालोकसूचितरूपः स एवेदानीमपः, यस्य कृतेऽहं निःश्वासमात्रलक्षितं शरीरमुद्वहामि ।

 (घ) भोः चारुदत्त! राजस्यालः संस्थानः सपट्टेन शीर्षणानुवन्ध विज्ञापयति-नाटकस्त्री वसन्तसेना नाम गणिकादारिकास्माभिर्बलात्कारेण नीयमाना


१. 'रुन्वोसो' क. पाठ:. २. 'दे णि ख. पाठः. ३. 'ण व' क. पाठः, ४. 'गाणा' ख, पाठः.