पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
प्रथमोऽङ्कः

 गणिका- (क) अदिण्णभूमिप्पसंपधरिसणेण अवरडा अहं अय्यं सीसेण पसादेमि।

 नायकः--यद्येवमहमपि तावदेविज्ञातप्रयुक्तेन प्रेष्यसमुदाचारेण सापराधो भवती प्रसादयामि ।

 विदूषकः- (ख) भो ! विवहन्ता इव सअडिअं दुग्विणीदबळीबद्दा अण्णोणं सङ्किळेसन्ति । अहं दाणि कं पसादेमि। भोदु, दाणि रदणि पसादेमि । रदणिए ! पसीददु पसीददु होदी।

 नायकः --- भवति ! परवानस्मि । किमनुतिष्ठति स्नेहः ।

 गणिका- (आत्मगतम् ) (ग) महुरं खु इच्छिदव्वं । अदक्खिणं खु पठंमदंसणे जइच्छागदाए इह वसिढुं । ता एवं करिस्सं । (प्रकाशम् ) जइ मे अय्यो पसण्णो , अअं मे अळङ्कारो इह एव्व चिट्ठदु । अँलङ्कारणिमित्तं पावा मं अणुसरन्ति । अहं पि अय्येण रक्खिदा गेहं गन्तुमिच्छामि ।


 (क) अदत्तभूमिप्रवेशप्रधणेनापराद्धाहमार्य शीण प्रसादयामि ।

 (ख) भोः ! विवहन्ताविव शकटिका दुर्विनीतवलीवचन्योन्यं संक्लिश्यते । अहमिदानी के प्रसादयामि । भवतु , इदानीं रदनिकां प्रसादयामि । रदनिके ! प्रसीदतु प्रसीदतु भवती ।

 (ग) मधुरं खल्वेष्टव्यम् । अदक्षिणं खलु प्रथमदर्शने यहच्छागतयेह वस्तुम् । तदेवं करिष्यामि । यदि मे आर्यः प्रसन्नः, अयं मेऽलङ्कार इहैव तिष्ठतु । अलङ्कारानिमित्तं पापा मामनुसरन्ति । अहमप्यार्येण रक्षिता गेहं गन्तुमिच्छामि ।


१. 'सधरिसिदेण', २. 'दज्ञा' क. पाठ:. ३. भी. र', ४. 'मि । प', . 'काप', इ. 'ढ', ७. 'एदण्णिमि' ख. पाठः.