पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
चारुदत्ते

 नायकः-अन्वर्थमुपदिशति । मैत्रेय! गृह्यताम् ।

 विदूषकः-(क) ण मे सद्धा।

 नायकः-- मूर्ख! गृह्यताम् ।

 विदृषकः - (ख) जं भवं आणवेदि । आणेदु भोदी।

(गणिका विमुच्यालङ्कारं प्रयच्छति ।)

 विदूषकः-(गृहीत्वा) (ग) रदणिए ! गह्न एवं सुवण्णालकारं तुवं । सट्ठीए सत्तमीए अ धारहि । अहं अट्ठमीए अणडाए धारइस्सं ।

 चेटी-(विहस्य) (घ) सत्थं वक्खाणअन्तस्स भट्टिपुत्तस्स तदाणिं अवसरो होदि । आणेदु अय्यो। (गृहीत्वा निष्क्रान्ता ।)

 नायकः--कोऽत्र भोः! । दीपिका तावत् ।

 विदूषकः ---- (ङ) भो ! दीविआ गणिआ विअ णिस्सिणेहा संवुत्ता।


 (क) न मे श्रद्धा ।

 (ख) यद् भवानाज्ञापयति । आनयतु भवती ।

 (ग) रदनिके! गृहाणैतं सुवर्णालङ्कारं त्वम् । षष्ठयां सप्तम्यां च धारय । अहमष्टम्यामनध्याये धारयिष्यामि ।

 (घ) शास्त्र व्याचक्षाणस्य भर्तृपुत्रस्य तदानीमवसरो भवति । आनयत्वार्यः ।

 (ङ) भोः! दीपिका गणिकेव निःस्नेहा संवृत्ता ।


१. 'हो', २. 'उझा' ख. पाठः.