पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयोऽङ्कः।

(ततः प्रविशति गणिका चेटी च ।)

 गणिका– (क) तदो तदो।

 चेटी- (ख) अम्महे ण किञ्चि मए भणिदं । किं तदो तदो त्ति ।

 गणिका - (ग) हङ्गे ! किं मए मन्तिदं ।

 चेटी- (घ) अज्जुए! सिणेहो पुच्छदि, ण पुरोभा(अइ) दाए* । किं चिन्तीअदि।

 गणिका - (ङ) हङ्गे ! तुमं दाव किं त्ति तक्केसि ।

 (क) ततस्ततः ।

 (ख) अम्महे न किञ्चिन्मया भणितम् । कि ततम्तत इति ।

 (ग) हले! किं मया मन्त्रितम् ।

 (घ) अज्जुके! स्नेहः पृच्छति, न पुरोभागितया । किं चिन्त्यते ।

 (ङ) हजे! त्वं तावत् किमिति तर्कयसि ।


१. 'अं ख. पाठः.


  • 'पुरोभाइदा' इति प्रथमान्तं हृद्यम् ।