पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
द्वितीयोऽङ्कः ।

 चेटी--(क) अप्पओअणदाए गणिअभावस्स अज्जुआ के पि कामेदि त्ति तकेमि ।

 गणिका -- (ख) सुट्ठ तुए किदं । अवञ्चिदा दे दिट्टी । ईदिसवण्णय्येव ।

 चेटी--(ग) अणळंकिदं पि अञ्जुअं मण्डिदं विअ पेक्खामि । कामो हि भअवं अणवगीदो ऊसुवो तरुणजणस्स ।

 गणिका-(घ) हदासे ! उक्कण्ठिदव्वे का दे रदी ।

 चेटी-(ङ) अज्जुए ! इच्छामि पुच्छिदं बहुमणो(वि :-

इ)अरमणीओ कोच्चि राअकुमारो ।

 गणिका-(च) रमिदं इच्छामि, ण सेविदं ।


 (क) अप्रयोजनतया गणिकाभावस्याज्जुका कमपि कामयते इति तर्कयामि ।

 (ख) सुप्तुं त्वया कृतम् । अवञ्चिता ते दृष्टिः । ईदृशवर्णेव ।

 (ग) अनलकृतामप्यञ्जुकां मण्डितामिव पश्यामि । काम हि भगवाननवगीत उत्सवस्तरुणजनस्य |

 (घ) हताशे! उत्कण्ठितव्ये का ते रतिः ।

 (ङ) अज्जुके! इच्छामि प्रष्टुं बहुमानचितरमणीयः कश्चिद् राजकुमारः ।

(च) रन्तुमिच्छामि, न सेवितुम् ।


१. ‘एक्कप्प' ख• पाठः।


  • ‘तकिद' इति स्यात् । ६ ईदृशशे वर्ण: प्रकारो यस्याः संवाहमित्यर्थः ।