पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
चारुदत्ते

 चेटी--(क) किण्णुखु विज्जाविसेसरमणीओ को(चि) बह्मणदारओ ।

 गणिका ---- (ख) अस्थि अदिबहुमदो विस्संभो । पूअणीओ खु सो जणो।

 चेटी-- (ग) किण्णुहु वणिजदारओ कोच्चि आगेन्तुओ ।

 गणिका- (घ) उम्मत्तिए ! आसाच्छेदं उक्कण्ठन्ता का सहेदि।

 चेटी-(ङ) किं ण सकं सोढुं । को अह्माणं मणोरहाउत्तो।

 गणिका-(च) किं तुवं कामदेवाणुयाणे ण आअदा सि ।

 चेटी- (छ) णं आअदह्मि ।

 गणिका-- (ज) केण उदासीणं मन्तेसि ।


 (क) किन्नुखल विद्याविशेपरमणीयः कश्चिद् ब्राह्मणदारकः ।

 (ख) अस्त्यतिबहुमतो विस्रम्भः । पूजनीयः खलु स जनः ।

 (ग) किन्नुखलु वणिन्दारकः कश्चिदागन्तुकः ।

 (घ) उन्मत्तिके! आशाच्छेदमुत्कण्ठमाना का सहते ।

 (ङ) किं न शक्यं श्रोतुम् । कोऽस्माकं मनोरथावुत्तः ।

 (च) किं त्वं कामदेवानुयाने नागतासि ।

 (छ) नन्वागतास्मि ।

 (ज) केनोदासीनं मन्त्रयसे ।


१. 'ज' क. पाटः.

२. 'अ' ख. पाठः.