पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
द्वितीयोऽङ्कः ।

 चेटी--- (क) भणादु भणादु अजुआ भणादु ।

 गणिका– (ख) हङ्गे ! सुणाहि दाव । अस्थि सत्यवाहपुत्तो चारुदत्तो णाम।

 चेटी-(ग) जेण सरणागदा तुवं रक्खिदा ।

 गणिका- (घ) सो एव्व।

 चेटी-(ङ) हद्धि, दरिदो खु सो।

 गणिका - (च) अदो खु कामीअदि । अदिदरिदपुरुससत्ता गणिआ अवअणीआ होइ ।

 चेटी-(छ) अज्जुए! उद्धृदपुष्कं सहआरं महुअराओ उवासन्ति ।

 गणिका - (ज) हङ्गे ! एवं उवासन्ति । दे महुअरा त्ति(पुच्छीअन्ति ?)।


 (क) भणतु भणत्वज्जुका भणतु ।

 (ख) हले! शृणु तावत् । अस्ति सार्थवाहपुत्रश्चारुदत्तो नाम ।

 (ग) येन शरणागता त्वं रक्षिता ।

 (घ) स एव ।

 (ङ) हा धिक् , दरिद्रः खलु सः ।

 (च) अतः खलु काम्यते । अतिदरिद्रपुरुपसक्ता गणिका अवचनीया भवति ।

 (छ) अज्जुके ! उद्धृतपुष्पं सहकारं मधुकरा उपासते ।

 (ज) हङ्गे! एवमुपासते । ते मधुकरा इति (पुच्छीअन्ति!)।


१. 'टी----अज्जुए ! जे', २. 'दि । द'., ३. 'रि' ख. पाटः.