पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
चारुदत्ते

 गणिका -- (क) तदो तदो।

 संवाहकः- (ख) तदो इह आअदमत्त एव्व कोच्चि सत्थवाहपुत्तो समासादिदो।

 गणिका-(ग) केरिसो।

 संवाहकः-(घ) आइदिमन्तो अविन्भमन्तो अणुच्छि. त्तो ळळिदो ळळिददाए अविह्मओ चउरो महुरो दक्खो सदक्खिओ अभिमदो आइदो तुट्ठो होदि । दय्य ण विकत्थेदि। अप्पं वि *(सुमरिदुं ?) सुमरदि, बहुअंपि अवइदं विसुमरदि। अज्जुए! किं बहुणा, तस्स कुळवुत्तरस गुणाणं चउन्भाअं पि सुदिग्घेण वि गिह्मदिअहेण वण्णिदुं ण सकं । किं बहुणा, दक्खिअदाए परकेरअं विअ अत्तणो सरीरं धारेदि ।

 गणिका-(ङ) हिजे! कोणुर्ख सो अय्यचारुदत्तस्स गुणाणं अणुकरेदि।

 (क) ततस्ततः ।

 (ख) तत इहागतमात्र एव कश्चित् सार्थवाहपुत्रः समासादितः ।

 (ग) कीदृशः।

 (घ) आकृतिमान् अविभ्रमन् अनुत्सित्तो ललितो ललिततयाविस्मयश्चतुरो मधुरो दक्षः सदाक्षिण्योऽभिमत आचितस्तुष्टो भवति । दत्त्वा न विकत्थते । अल्पमपि (सुमरिदं ?) स्मरति, बहुकमप्यपकृतं विस्मरति । अज्जुके ! किंबहुना, तस्य कुलपुत्रस्य गुणानां चतुर्भागमपि सुदीर्घेणापि ग्रप्मिदिवसेन वर्णयितुं न शक्यम् । किं बहुना, दक्षिणतया परकीयमिवात्मनः शरीरं धारयति ।

 (ङ) हजे! कोनुखलु स आर्यचारुदत्तस्य गुणाननुकरोति ।


१. 'खु एसो' ख. पाटः.


  • 'उवइदं' इति स्यात् । उपकृतमिति च संस्कृतम्। चार्य' इत्यपेक्षितं भाति । 'हजे' इत्यत: प्राक 'अपचार्य इत्यपेक्षितं भाति ।